Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sacivaprārthanāpratiṣēdhaḥ ||
tataḥ prabhātasamayē divasē ca caturdaśē |
samētya rājakartāraḥ bharataṁ vākyamabruvan || 1 ||
gatardaśarathaḥ svargaṁ yō nō gurutaraḥ guruḥ |
rāmaṁ pravrājya vai jyēṣṭhaṁ lakṣmaṇaṁ ca mahābalam || 2 ||
tvamadya bhava nō rājā rājaputra mahāyaśaḥ |
saṅgatyā nāparādhnōti rājyamētadanāyakam || 3 ||
ābhiṣēcanikaṁ sarvamidamādāya rāghava |
pratīkṣatē tvāṁ svajanaḥ śrēṇayaśca nr̥pātmaja || 4 ||
rājyaṁ gr̥hāṇa bharata pitr̥paitāmahaṁ mahat |
abhiṣēcaya cātmānaṁ pāhi cāsmānnararṣabha || 5 ||
[* ēvamuktaḥ śubhaṁ vākyaṁ dyutimān satya vākchuciḥ |*]
ābhiṣēcanikaṁ bhāṇḍaṁ kr̥tvā sarvaṁ pradakṣiṇam |
bharatastaṁ janaṁ sarvaṁ pratyuvāca dhr̥tavrataḥ || 6 ||
jyēṣṭhasya rājatā nityamucitā hi kulasya naḥ |
naivaṁ bhavantaḥ māṁ vaktumarhanti kuśalā janāḥ || 7 ||
rāmaḥ pūrvō hi nō bhrātā bhaviṣyati mahīpatiḥ |
ahaṁ tvaraṇyē vatsyāmi varṣāṇi nava pañca ca || 8 ||
yujyatāṁ mahatī sēnā caturaṅga mahābalā |
ānayiṣyāmyahaṁ jyēṣṭhaṁ bhrātaraṁ rāghavaṁ vanāt || 9 ||
ābhiṣēcanikaṁ caiva sarvamētadupaskr̥tam |
puraḥ kr̥tya gamiṣyāmi rāmahētōrvanaṁ prati || 10 ||
tatraiva taṁ naravyāghramabhiṣicya puraskr̥tam |
ānēṣyāmi tu vai rāmaṁ havyavāhamivādhvarāt || 11 ||
na sakāmāṁ kariṣyāmi svāmimāṁ mātr̥gandhinīm |
vanē vatsyāmyahaṁ durgē rāmaḥ rājā bhaviṣyati || 12 ||
kriyatāṁ śilpibhiḥ panthāḥ samāni viṣamāṇi ca |
rakṣiṇaścānusamyāntu pathi durga vicārakāḥ || 13 ||
ēvaṁ sambhāṣamāṇaṁ taṁ rāmahētōrnr̥pātmajam |
pratyuvāca janassarvaḥ śrīmadvākyamanuttamam || 14 ||
ēvaṁ tē bhāṣamāṇasya padmā śrīrupatiṣṭhatām |
yastvaṁ jyēṣṭhē nr̥pasutē pr̥thivīṁ dātumicchasi || 15 ||
anuttamaṁ tadvacanaṁ nr̥pātmaja
prabhāṣitaṁ saṁśravaṇē niśamya ca |
praharṣajāstaṁ prati bāṣpabindavō
nipēturāryānananētra sambhavāḥ || 16 ||
ūcustē vacanamidaṁ niśamya hr̥ṣṭāḥ
sāmātyāḥ sapariṣadō viyātaśōkāḥ |
panthānaṁ naravara bhaktimān janaśca
vyādiṣṭāstava vacanācca śilpivargaḥ || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnāśītitamaḥ sargaḥ || 79 ||
ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.