Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyākrōśaḥ ||
tāṁ tathā garhayitvā tu mātaraṁ bharatastadā |
rōṣēṇa mahatā:’viṣṭaḥ punarēvābravīdvacaḥ || 1 ||
rājyādbhraṁśasva kaikēyi nr̥śaṁsē duṣṭacāriṇi |
parityaktā ca dharmēṇa mā mr̥taṁ rudatī bhava || 2 ||
kiṁ nu tē:’dūṣayadrājā rāmaḥ vā bhr̥śadhārmikaḥ |
yayōḥ mr̥tyurvivāsaśca tvatkr̥tē tulyamāgatau || 3 ||
bhrūṇahatyāmasi prāptā kulasyāsya vināśanāt |
kaikēyi narakaṁ gaccha mā ca bhartuḥ salōkatām || 4 ||
yattvayā hīdr̥śaṁ pāpaṁ kr̥taṁ ghōrēṇa karmaṇā |
sarvalōkapriyaṁ hitvā mamāpyāpāditaṁ bhayam || 5 ||
tvatkr̥tē mē pitā vr̥ttaḥ rāmaścāraṇyamāśritaḥ |
ayaśō jīvalōkē ca tvayā:’haṁ pratipāditaḥ || 6 ||
mātr̥rūpē mamāmitrē nr̥śaṁsē rājyakāmukē |
na tē:’hamabhibhāṣyō:’smi durvr̥ttē patighātini || 7 ||
kausalyā ca sumitrā ca yāścānyā mama mātaraḥ |
duḥkhēna mahatā:’viṣṭāstvāṁ prāpya kuladūṣiṇīm || 8 ||
na tvamaśvapatēḥ kanyā dharmarājasya dhīmataḥ |
rākṣasī tatra jātā:’si kulapradhvaṁsinī pituḥ || 9 ||
yattvayā dhārmikō rāmarnityaṁ satyaparāyaṇaḥ |
vanaṁ prasthāpitō duḥkhāt pitā ca tridivaṁ gataḥ || 10 ||
yatpradhānā:’si tatpāpaṁ mayi pitrā vinā kr̥tē |
bhrātr̥bhyāṁ ca parityaktē sarva lōkasya cāpriyē || 11 ||
kausalyāṁ dharmasamyuktāṁ viyuktāṁ pāpaniścayē |
kr̥tvā kaṁ prāpsyasē tvadya lōkaṁ nirayagāminī || 12 ||
kiṁ nāvabudhyasē krūrē niyataṁ bandhusaṁśrayam |
jyēṣṭhaṁ pitr̥samaṁ rāmaṁ kausalyāyātma sambhavam || 13 ||
aṅgapratyaṅgajaḥ putraḥ hr̥dayāccāpi jāyatē |
tasmātpriyatamō mātuḥ priyatvānna tu bāndhavaḥ || 14 ||
anyadā kila dharmajñā surabhiḥ surasammatā |
vahamānau dadarśōrvyāṁ putrau vigatacētasau || 15 ||
tāvardhadivasē śrāntau dr̥ṣṭvā putrau mahītalē |
rurōda putraśōkēna bāṣpaparyākulēkṣaṇā || 16 ||
adhastādvrajatastasyāḥ surarājñō mahātmanaḥ |
bindavaḥ patitā gātrē sūkṣmāḥ surabhigandhinaḥ || 17 ||
indrō:’pyaśrunipātaṁ taṁ svagātrē puṇyagandhinam |
surabhiṁ manyatē dr̥ṣṭvā bhūyasīṁ tāṁ surēśvaraḥ || 18 ||
nirīkṣamāṇaḥ śakrastāṁ dadarśa surabhiṁ sthitām |
ākāśē viṣṭhitāṁ dīnāṁ rudatīṁ bhr̥śaduḥkhitām || 19 ||
tāṁ dr̥ṣṭvā śōkasantaptāṁ vajra pāṇiryaśasvinīm |
indraḥ prāñjalirudvignaḥ surarājō:’bravīdvacaḥ || 20 ||
bhayaṁ kaccinna cāsmāsu kutaścidvidyatē mahat |
kutarnimittaḥ śōkastē brūhi sarva hitaiṣiṇi || 21 ||
ēvamuktā tu surabhiḥ surarājēna dhīmatā |
patyuvāca tatō dhīrā vākyaṁ vākyaviśāradā || 22 ||
śāntaṁ pāpaṁ na vaḥ kiñcit kutaścidamarādhipa |
ahaṁ tu magnau śōcāmi svaputrau viṣamē sthitau || 23 ||
ētau dr̥ṣṭvā kr̥śau dīnau sūryaraśmipratāpinau |
ardyamānau balīvardau karṣakēṇa surādhipa || 24 ||
mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau |
yau dr̥ṣṭvā paritapyē:’haṁ nāsti putrasamaḥ priyaḥ || 25 ||
yasyāḥ putrasahasraistu kr̥tsnaṁ vyāptamidaṁ jagat |
tāṁ dr̥ṣṭvā rudatīṁ śakrō na sutānmanyatē param || 26 ||
sadā:’pratimavr̥ttāyā lōkadhāraṇakāmyayā |
śrīmatyā guṇanityāyāḥ svabhāvaparicēṣṭayā || 27 ||
yasyāḥ putrasahasrāṇi sā:’pi śōcati kāmadhuk |
kiṁ punaryā vinā rāmaṁ kausalyā vartayiṣyati || 28 ||
ēkaputrā ca sādhvī ca vivatsēyaṁ tvayā kr̥tā |
tasmāttvaṁ satataṁ duḥkhaṁ prētya cēha ca lapsyasē || 29 ||
ahaṁ hyapacitiṁ bhrātuḥ pituśca sakalāmimām |
vardhanaṁ yaśasaścāpi kariṣyāmi na saṁśayaḥ || 30 ||
ānāyayitvā tanayaṁ kausalyāyā mahābalam |
svayamēva pravēkṣyāmi vanaṁ muniniṣēvitam || 31 ||
na hyahaṁ pāpasaṅkalpē pāpē pāpaṁ tvayā kr̥tam |
śaktō dhārayituṁ paurairaśrukaṇṭhairnirīkṣitaḥ || 32 ||
sā tvamagniṁ praviśa vā svayaṁ vā daṇḍakānviśa |
rajjuṁ badhāna vā kaṇṭhē na hi tē:’nyatparāyaṇam || 33 ||
ahamapyavaniṁ prāptē rāmē satyaparākramē |
kr̥takr̥tyō bhaviṣyāmi vipravāsitakalmaṣaḥ || 34 ||
iti nāgaivāraṇyē tōmarāṅkuśacōditaḥ |
papāta bhuvi saṅkruddhō niśśvasanniva pannagaḥ || 35 ||
saṁraktanētraḥ śithilāmbarastathā
vidhūta sarvābharaṇaḥ parantapaḥ |
babhūva bhūmau patitō nr̥pātmajaḥ
śacīpatēḥ kēturivōtsavakṣayē || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||
ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.