Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpātivratyapraśaṁsā ||
rāghavastvatha yātēṣu tapasviṣu vicintayan |
na tatrārōcayadvāsaṁ kāraṇairbahubhistadā || 1 ||
iha mē bharatō dr̥ṣṭō mātaraśca sanāgarāḥ |
sā ca mē smr̥tiranvēti tānnityamanuśōcataḥ || 2 ||
skandhāvāranivēśēna tēna tasya mahātmanaḥ |
hayahastikarīṣaiścōpamardaḥ kr̥tō bhr̥śam || 3 ||
tasmādanyatra gacchāma iti sañcintya rāghavaḥ |
prātiṣṭhata sa vaidēhyā lakṣmaṇēna ca saṅgataḥ || 4 ||
sō:’trērāśramamāsādya taṁ vavandē mahāyaśāḥ |
taṁ cāpi bhagavānatriḥ putravat pratyapadyata || 5 ||
svayamātithyamādiśya sarvamasya susatkr̥tam |
saumitriṁ ca mahābhāgāṁ sītāṁ ca samasāntvayat || 6 ||
patnīṁ ca samanuprāptāṁ vr̥ddhāmāmantrya satkr̥tām |
sāntvayāmāsa dharmajñaḥ sarvabhūtahitē rataḥ || 7 ||
anasūyāṁ mahābhāgāṁ tāpasīṁ dharmacāriṇīm |
pratigr̥hṇīṣva vaidēhīmabravīdr̥ṣisattamaḥ || 8 ||
rāmāya cācacakṣē tāṁ tāpasīṁ dharmacāriṇīm |
daśavarṣāṇyanāvr̥ṣṭyā dagdhē lōkē nirantaram || 9 ||
yayā mūlaphalē sr̥ṣṭē jāhnavī ca pravartitā |
ugrēṇa tapasā yuktā niyamaiścāpyalaṅkr̥tā || 10 ||
daśavarṣasahasrāṇi yayā taptaṁ mahattapaḥ |
anasūyā vrataiḥ snātā pratyūhāśca nivartitāḥ || 11 ||
dēvakāryanimittaṁ ca yayā santvaramāṇayā |
daśarātraṁ kr̥tā rātriḥ sēyaṁ mātēva tē:’nagha || 12 ||
tāmimāṁ sarvabhūtānāṁ namaskāryāṁ yaśasvinīm |
abhigacchatu vaidēhī vr̥ddhāmakrōdhanāṁ sadā || 13 ||
anasūyēti yā lōkē karmabhiḥ khyātimāgatā |
ēvaṁ bruvāṇaṁ tamr̥ṣiṁ tathētyuktvā sa rāghavaḥ || 14 ||
sītāmuvāca dharmajñāmidaṁ vacanamuttamam |
rājaputri śrutaṁ tvētanmunērasya samīritam || 15 ||
śrēyō:’rthamātmanaḥ śrīghramabhigaccha tapasvinīm |
sītā tvētadvacaḥ śrutvā rāghavasya hitaiṣiṇaḥ || 16 ||
tāmatripatnīṁ dharmajñāmabhicakrāma maithilī |
śithilāṁ valitāṁ vr̥ddhāṁ jarāpāṇḍaramūrdhajām || 17 ||
satataṁ vēpamānāṅgīṁ pravātē kadalī yathā |
tāṁ tu sītā mahābhāgāmanasūyāṁ pativratām || 18 ||
abhyavādayadavyagrā svanāma samudāharat |
abhivādya ca vaidēhī tāpasīṁ tāmaninditām || 19 ||
baddhāñjalipuṭā hr̥ṣṭā paryapr̥cchadanāmayam |
tataḥ sītāṁ mahābhāgāṁ dr̥ṣṭvā tāṁ dharmacāriṇīm || 20 ||
sāntvayantyabravīddhr̥ṣṭā diṣṭyā dharmamavēkṣasē |
tyaktvā jñātijanaṁ sītē mānamr̥ddhiṁ ca bhāmini || 21 ||
avaruddhaṁ vanē rāmaṁ diṣṭyā tvamanugacchasi |
nagarasthō vanasthō vā pāpō vā yadi vā śubhaḥ || 22 ||
yāsāṁ strīṇāṁ priyō bhartā tāsāṁ lōkā mahōdayāḥ |
duḥśīlaḥ kāmavr̥ttō vā dhanairvā parivarjitaḥ || 23 ||
strīṇāmāryasvabhāvānāṁ paramaṁ daivataṁ patiḥ |
nātō viśiṣṭaṁ paśyāmi bāndhavaṁ vimr̥śantyaham || 24 ||
sarvatrayōgyaṁ vaidēhi tapaḥkr̥tamivāvyayam |
na tvēnamavagacchanti guṇadōṣamasat striyaḥ || 25 ||
kāmavaktavyahr̥dayā bhartr̥nāthāścaranti yāḥ |
prāpnuvantyayaśaścaiva dharmabhraṁśaṁ ca maithili || 26 ||
akāryavaśamāpannāḥ striyō yāḥ khalu tadvidhāḥ |
tvadvidhāstu guṇairyuktāḥ dr̥ṣṭalōkaparāvarāḥ |
striyaḥ svargē cariṣyanti yathā dharmakr̥tastathā || 27 ||
tadēvamēnaṁ tvamanuvratā satī
pativratānāṁ samayānuvartinī |
bhavasva bhartuḥ sahadharmacāriṇī
yaśaśca dharmaṁ ca tataḥ samāpsyasi || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptadaśōttaraśatatamaḥ sargaḥ || 117 ||
ayōdhyākāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.