Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ayōdhyāpravēśaḥ ||
snigdhagambhīraghōṣēṇa syandanēnōpayān prabhuḥ |
ayōdhyāṁ bharataḥ kṣipraṁ pravivēśa mahāyaśāḥ || 1 ||
biḍālōlūkacaritāmālīnanaravāraṇām |
timirābhyāhatāṁ kālīmaprakāśāṁ niśāmiva || 2 ||
rāhuśatrōḥ priyāṁ patnīṁ śriyā prajvalitaprabhām |
grahēṇābhyutthitē naikāṁ rōhiṇīmiva pīḍitām || 3 ||
alpōṣṇakṣubdhasalilāṁ gharmōttaptavihaṅgamām |
līnamīnajhaṣagrāhāṁ kr̥śāṁ girinadīmiva || 4 ||
vidhūmāmiva hēmābhāmadhvarāgnēḥ samutthitām |
havirabhyukṣitāṁ paścāt śikhāṁ vipralayaṁ gatām || 5 ||
vidhvastakavacāṁ rugṇagajavājirathadhvajām |
hatapravīrāmāpannāṁ camūmiva mahāhavē || 6 ||
saphēnā sasvanā bhūtvā sāgarasya samutthitām |
praśāntamārutōdghātāṁ jalōrmimiva nisvanām || 7 ||
tyaktāṁ yajñāyudhaiḥ sarvairabhirūpaiśca yājakaiḥ |
sutyākālē vinirvr̥ttē vēdiṁ gataravāmiva || 8 ||
gōṣṭhamadhyē sthitāmārtāmacarantīṁ tr̥ṇaṁ navam |
gōvr̥ṣēṇa parityaktāṁ gavāṁ pattimivōtsukām || 9 ||
prabhākarādyaiḥ susnigdhaiḥ prajvaladbhirivōttamaiḥ |
viyuktāṁ maṇibhirjātyairnavāṁ muktāvalīmiva || 10 ||
sahasā calitāṁ sthānānmahīṁ puṇyakṣayādgatām |
saṁhr̥tadyutivistārāṁ tārāmiva divaścyutām || 11 ||
puṣpanaddhāṁ vasantāntē mattabhramaranāditām |
drutadāvāgnivipluṣṭāṁ klāntāṁ vanalatāmiva || 12 ||
sammūḍhanigamāṁ stabdhāṁ saṅkṣiptavipaṇāpaṇām |
pracchannaśaśinakṣatrāṁ dyāmivāmbudharairvr̥tām || 13 ||
kṣīṇapānōttamairbhinnaiḥ śarāvairabhisaṁvr̥tām |
hataśauṇḍāmivākāśē pānabhūmimasaṁskr̥tām || 14 ||
vr̥kṇabhūmitalāṁ nimnāṁ vr̥kṇapātraiḥ samāvr̥tām |
upayuktōdakāṁ bhagnāṁ prapāṁ nipatitāmiva || 15 ||
vipulāṁ vitatāṁ caiva yuktapāśāṁ tarasvinām |
bhūmau bāṇairviniṣkr̥ttāṁ patitāṁ jyāmivāyudhāt || 16 ||
sahasā yuddhaśauṇḍēna hayārōhēṇa vāhitām |
nikṣiptabhāṇḍāmutsr̥ṣṭāṁ kiśōrīmiva durbalām || 17 ||
śuṣkatōyāṁ mahāmatsyaiḥ kūrmaiśca bahubhirvr̥tām |
prabhinnataṭavistīrṇāṁ vāpīmiva hr̥tōtpalām || 18 ||
puruṣasyāprahr̥ṣṭasya pratiṣiddhānulēpanām |
santaptāmiva śōkēna gātrayaṣṭimabhūṣaṇām || 19 ||
prāvr̥ṣi pravigāḍhāyāṁ praviṣṭasyābhramaṇḍalam |
pracchannāṁ nīlajīmūtairbhāskarasya prabhāmiva || 20 ||
bharatastu rathasthaḥ san śrīmān daśarathātmajaḥ |
vāhayantaṁ rathaśrēṣṭhaṁ sārathiṁ vākyamabravīt || 21 ||
kiṁ nu khalvadya gambhīrō mūrchitō na niśamyatē |
yathāpuramayōdhyāyāṁ gītavāditranisvanaḥ || 22 ||
vāruṇīmadagandhaśca mālyagandhaśca mūrcchitaḥ |
dhūpitāgarugandhaśca na pravāti samantataḥ || 23 ||
yānapravaraghōṣaśca snigdhaśca hayanisvanaḥ |
pramattagajanādaśca mahāṁśca rathanisvanaḥ |
nēdānīṁ śrūyatē puryāmasyāṁ rāmē vivāsitē || 24 ||
candanāgarugandhāṁśca mahārhāśca navasrajaḥ |
gatē hi rāmē taruṇāḥ santaptā nōpabhuñjatē || 25 ||
bahiryātrāṁ na gacchanti citramālyadharā narāḥ |
nōtsavāḥ sampravartantē rāmaśōkārditē purē || 26 ||
saha nūnaṁ mama bhrātrā purasyāsyadyutirgatā |
na hi rājatyayōdhyēyaṁ sāsārēvārjunī kṣapā || 27 ||
kadā nu khalu mē bhrātā mahōtsava ivāgataḥ |
janayiṣyatyayōdhyāyāṁ harṣaṁ grīṣma ivāmbudaḥ || 28 ||
taruṇaiścāruvēṣaiśca narairunnatagāmibhiḥ |
sampatadbhirayōdhyāyāṁ nābhibhānti mahāpathāḥ || 29 ||
ēvaṁ bahuvidhaṁ jalpan vivēśa vasatiṁ pituḥ |
tēna hīnāṁ narēndrēṇa siṁhahīnāṁ guhāmiva || 30 ||
tadā tadantaḥpuramujjhitaprabham
surairivōtsr̥ṣṭamabhāskaraṁ dinam |
nirīkṣya sarvantu viviktamātmavān
mumōca bāṣpaṁ bharataḥ suduḥkhitaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||
ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.