Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatānuśāsanam ||
vasiṣṭhastu tadā rāmamuktvā rājapurōhitaḥ |
abravīddharmasamyuktaṁ punarēvāparaṁ vacaḥ || 1 ||
puruṣasyēha jātasya bhavanti guravastrayaḥ |
ācāryaścaiva kākutstha pitā mātā ca rāghava || 2 ||
pitā hyēnaṁ janayati puruṣaṁ puruṣarṣabha |
prajñāṁ dadāti cācāryastasmātsa gururucyatē || 3 ||
sō:’haṁ tē piturācāryastava caiva parantapa |
mama tvaṁ vacanaṁ kurvan nātivartēḥ satāṅgatim || 4 ||
imā hi tē pariṣadaḥ śrēṇayaśca dvijāstathā |
ēṣu tāta caran dharmaṁ nātivartēḥ satāṅgatim || 5 ||
vr̥ddhāyā dharmaśīlāyāḥ māturnārhasyavartitum |
asyāstu vacanaṁ kurvan nātivartēḥ satāṅgatim || 6 ||
bharatasya vacaḥ kurvan yācamānasya rāghava |
ātmānaṁ nātivartēstvaṁ satyadharmaparākrama || 7 ||
ēvaṁ madhuramuktastu guruṇā rāghavaḥ svayam |
pratyuvāca samāsīnaṁ vasiṣṭhaṁ puruṣarṣabhaḥ || 8 ||
yanmātāpitarau vr̥ttaṁ tanayē kurutaḥ sadā |
na supratikaraṁ tattu mātrā pitrā ca yatkr̥tam || 9 ||
yathāśakti pradānēna snāpanōcchādanēna ca |
nityaṁ ca priyavādēna tathā saṁvardhanēna ca || 10 ||
sa hi rājā janayitā pitā daśarathō mama |
ājñātaṁ yanmayā tasya na tanmithyā bhaviṣyati || 11 ||
ēvamuktastu rāmēṇa bharataḥ pratyanantaram |
uvāca paramōdāraḥ sūtaṁ paramadurmanāḥ || 12 ||
iha mē sthaṇḍilē śīghraṁ kuśānāstara sārathē |
āryaṁ pratyupavēkṣyāmi yāvanmē na prasīdati || 13 ||
anāhārō nirālōkō dhanahīnō yathā dvijaḥ |
śēṣyē purastāt śālāyāḥ yāvanna pratiyāsyati || 14 ||
sa tu rāmamavēkṣantaṁ sumantraṁ prēkṣya durmanāḥ |
kuśōttaramupasthāpya bhūmāvēvāstarat svayam || 15 ||
tamuvāca mahātējāḥ rāmō rājarṣisattamaḥ |
kiṁ māṁ bharata kurvāṇaṁ tāta pratyupavēkṣyasi || 16 ||
brāhmaṇō hyēkapārśvēna narān rōddhumihārhati |
na tu mūrdhābhiṣiktānāṁ vidhiḥ pratyupavēśanē || 17 ||
uttiṣṭha naraśārdūla hitvaitaddāruṇaṁ vratam |
puravaryāmitaḥ kṣipramayōdhyāṁ yāhi rāghava || 18 ||
āsīnastvēva bharataḥ paurajānapadaṁ janam |
uvāca sarvataḥ prēkṣya kimāryaṁ nānuśāsatha || 19 ||
tē tamūcurmahātmānaṁ paurajānapadā janāḥ |
kākutsthamabhijānīmaḥ samyagvadati rāghavaḥ || 20 ||
ēṣō:’pi hi mahābhāgaḥ piturvacasi tiṣṭhati |
ataiva na śaktāḥ smō vyāvartayitumañjasā || 21 ||
tēṣāmājñāya vacanaṁ rāmō vacanamabravīt |
ēvaṁ nibōdha vacanaṁ suhr̥dāṁ dharmacakṣuṣām || 22 ||
ētaccaivōbhayaṁ śrutvā samyak sampaśya rāghava |
uttiṣṭha tvaṁ mahābāhō māṁ ca spr̥śa tathōdakam || 23 ||
athōtthāya jalaṁ spr̥ṣṭvā bharatō vākyamabravīt |
śrr̥ṇvantu mē pariṣadō mantriṇaḥ śrēṇayastathā || 24 ||
na yācē pitaraṁ rājyaṁ nānuśāsāmi mātaram |
āryaṁ paramadharmajñaṁ nānujānāmi rāghavam || 25 ||
yadi tvavaśyaṁ vastavyaṁ kartavyaṁ ca piturvacaḥ |
ahamēva nivatsyāmi caturdaśa samā vanē || 26 ||
dharmātmā tasya tathyēna bhrāturvākyēna vismitaḥ |
uvāca rāmaḥ samprēkṣya paurajānapadaṁ janam || 27 ||
vikrītamāhitaṁ krītaṁ yat pitrā jīvatā mama |
na tallōpayituṁ śakyaṁ mayā vā bharatēna vā || 28 ||
upadhirna mayā kāryyō vanavāsē jugupsitaḥ |
yuktamuktaṁ ca kaikēyyā pitrā mē sukr̥taṁ kr̥tam || 29 ||
jānāmi bharataṁ kṣāntaṁ gurusatkārakāriṇam |
sarvamēvātra kalyāṇaṁ satyasandhē mahātmani || 30 ||
anēna dharmaśīlēna vanāt pratyāgataḥ punaḥ |
bhrātrā saha bhaviṣyāmi pr̥thivyāḥ patiruttamaḥ || 31 ||
vr̥tō rājā hi kaikēyyā mayā tadvacanaṁ kr̥tam |
anr̥tanmōcayānēna pitaraṁ taṁ mahīpatim || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādaśōttaraśatatamaḥ sargaḥ || 111 ||
ayōdhyākāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.