Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathākrandaḥ ||
yāvattu niryatastasya rajōrūpamadr̥śyata |
naivēkṣvākuvarastāvatsañjahārātmacakṣuṣī || 1 ||
yāvadrājā priyaṁ putraṁ paśyatyatyantadhārmikam |
tāvadvyavardhatēvāsya dharaṇyāṁ putradarśanē || 2 ||
na paśyati rajō:’pyasya yadā rāmasya bhūmipaḥ |
tadā:’rtaśca viṣaṇṇaśca papāta dharaṇītalē || 3 ||
tasya dakṣiṇamanvāgātkausalyā bāhumaṅganā |
vāmaṁ cāsyānvagātpārśvaṁ kaikēyī bharatapriyā || 4 ||
tāṁ nayēna ca sampannō dharmēṇa vinayēna ca |
uvāca rājā kaikēyīṁ samīkṣya vyathitēndriyaḥ || 5 ||
kaikēyi mā mamāṅgāni sprākṣīstvaṁ duṣṭacāriṇī |
na hi tvāṁ draṣṭumicchāmi na bhāryā na ca bāndhavī || 6 ||
yē ca tvāmanujīvanti nāhaṁ tēṣāṁ na tē mama |
kēvalārthaparāṁ hi tvāṁ tyaktadharmāṁ tyajāmyaham || 7 ||
agr̥hṇāṁ yacca tē pāṇimagniṁ paryaṇayaṁ ca yat |
anujānāmi tatsarvamasmin lōkē paratra ca || 8 ||
bharataścētpratītaḥ syādrājyaṁ prāpyēdamavyayam |
yanmē sa dadyātpitrarthaṁ māmāṁ taddattamāgamat || 9 ||
atha rēṇusamudhvastaṁ tamutthāpya narādhipam |
nyavartata tadā dēvī kausalyā śōkakarśitā || 10 ||
hatvēva brāhmaṇaṁ kāmātspr̥ṣṭvā:’gnimiva pāṇinā |
anvatapyata dharmātmā putraṁ sañcintya tāpasam || 11 ||
nivr̥tyaiva nivr̥tyaiva sīdatō rathavartmasu |
rājñō nātibabhau rūpaṁ grastasyāṁśumatō yathā || 12 ||
vilalāpa ca duḥkhārtaḥ priyaṁ putramanusmaran |
nagarāntamanuprāptaṁ buddhvā putramathābravīt || 13 ||
vāhanānāṁ ca mukhyānāṁ vahatāṁ taṁ mamātmajam |
padāni pathi dr̥śyantē sa mahātmā na dr̥śyatē || 14 ||
yaḥ sukhēṣūṣadhānēṣu śētē candanarūṣitaḥ |
vījyamānō mahārhābhiḥ strībhirmama sutōttamaḥ || 15 ||
sa nūnaṁ kvacidēvādya vr̥kṣamūlamupāśritaḥ |
kāṣṭhaṁ vā yadi vā:’śmānamupadhāya śayiṣyatē || 16 ||
utthāsyati ca mēdinyāḥ kr̥paṇaḥ pāṁsukuṇṭhitaḥ |
viniśśvasanprasravaṇātkarēṇūnāmivarṣabhaḥ || 17 ||
drakṣyanti nūnaṁ puruṣāḥ dīrghabāhuṁ vanēcarāḥ |
rāmamutthāya gacchantaṁ lōkanāthamanāthavat || 18 ||
sā nūnaṁ janakasyēṣṭā sutā sukhasadōcitā |
kaṇṭakākramaṇakrāntā vanamadya gamiṣyati || 19 ||
anabhijñā vanānāṁ sā nūnaṁ bhayamupaiṣyati |
śvāpadānardhitaṁ śrutvā gambhīraṁ rōmaharṣaṇam || 20 ||
sakāmā bhavakaikēyi vidhavā rājyamāvasa |
na hi taṁ puruṣavyāghraṁ vinā jīvitumutsahē || 21 ||
ityēvaṁ vilapanrājā janaughēnābhisaṁvr̥taḥ |
apasnāta ivāriṣṭaṁ pravivēśa purōttamam || 22 ||
śūnyacatvaravēśmāntāṁ saṁvr̥tāpaṇadēvatām |
klāntadurbaladuḥkhārtāṁ nātyākīrṇamahāpathām || 23 ||
tāmavēkṣya purīṁ sarvāṁ rāmamēvānucintayan |
vilapanprāviśadrājā gr̥haṁ sūrya ivāmbudam || 24 ||
mahāhradamivākṣōbhyaṁ suparṇēna hr̥tōragam |
rāmēṇa rahitaṁ vēśma vaidēhyā lakṣmaṇēna ca || 25 ||
atha gadgadaśabdastu vilapanmanujādhipaḥ |
uvāca mr̥dumandārthaṁ vacanaṁ dīnamasvaram || 26 ||
kausalyāyāṁ gr̥haṁ śīghraṁ rāmamāturnayantu mām |
na hyanyatra mamāśvāsō hr̥dayasya bhaviṣyati || 27 ||
iti bruvantaṁ rājānamanayandvāradarśinaḥ |
kausalyāyā gr̥haṁ tatra nyavēśyata vinītavat || 28 ||
tatastasya praviṣṭasya kausalyāyā nivēśanam |
adhiruhyāpi śayanaṁ babhūva lulitaṁ manaḥ || 29 ||
putradvayavihīnaṁ ca snuṣayā:’pi vivarjitam |
apaśyadbhavanaṁ rājā naṣṭacandramivāmbaram || 30 ||
tacca dr̥ṣṭvā mahārājō bhujamudyamya vīryavān |
uccaiḥsvarēṇa cukrōśa hārāghava jahāsi mām || 31 ||
sukhitā bata taṁ kālaṁ jīviṣyanti narōttamāḥ |
pariṣvajantō yē rāmaṁ drakṣyanti punarāgatam || 32 ||
atha rātryāṁ prapannāyāṁ kālarātryāmivātmanaḥ |
ardharātrē daśarathaḥ kausalyāmidamabravīt || 33 ||
rāmaṁ mē:’nugatā dr̥ṣṭiradyāpi na nivartatē |
na tvā paśyāmi kausalyē sādhumāṁ pāṇinā spr̥śa || 34 ||
taṁ rāmamēvānuvicintayantaṁ
samīkṣya dēvī śayanē narēndram |
upōpaviśyādhikamārtarūpā
viniśvasantī vilalāpa kr̥cchram || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.