Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurādyanuvrajyā ||
atha rāmaśca sītā ca lakṣmaṇaśca kr̥tāñjaliḥ |
upasaṅgr̥hya rājānaṁ cakrurdīnāḥ pradakṣiṇam || 1 ||
taṁ cāpi samanujñāpya dharmajñaḥ sītayā saha |
rāghavaḥ śōkasammūḍhō jananīmabhyavādayat || 2 ||
anvakṣaṁ lakṣmaṇō bhrātuḥ kausalyāmabhyavādayat |
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ || 3 ||
taṁ vandamānaṁ rudatī mātā saumitrimabravīt |
hitakāmā mahābāhuṁ mūrdhnyupāghrāya lakṣmaṇam || 4 ||
sr̥ṣṭastvaṁ vanavāsāya svanuraktaḥ suhr̥jjanē |
rāmē pramādaṁ mā kārṣīḥ putra bhrātari gacchati || 5 ||
vyasanī vā samr̥ddhō vā gatirēṣa tavānagha |
ēṣa lōkē satāṁ dharmō yajjyēṣṭhavaśagō bhavēt || 6 ||
idaṁ hi vr̥ttamucitaṁ kulasyāsya sanātanam |
dānaṁ dīkṣā ca yajñēṣu tanutyāgō mr̥dhēṣu ca || 7 ||
lakṣmaṇaṁ tvēvamuktvā sā saṁsiddhaṁ priyarāghavam |
sumitrā gaccha gacchēti punaḥ punaruvāca tam || 8 ||
rāmaṁ daśarathaṁ viddhi māṁ viddhi janakātmajām |
ayōdhyāmaṭavīṁ viddhi gaccha tāta yathāsukham || 9 ||
tataḥ sumantraḥ kākutsthaṁ prāñjalirvākyamabravīt |
vinītō vinayajñaśca mātalirvāsavaṁ yathā || 10 ||
rathamārōha bhadraṁ tē rājaputra mahāyaśaḥ |
kṣipraṁ tvāṁ prāpayiṣyāmi yatra māṁ rāma vakṣyasi || 11 ||
caturdaśa hi varṣāṇi vastavyāni vanē tvayā |
tānyupakramitavyāni yāni dēvyā:’si cōditaḥ || 12 ||
taṁ rathaṁ sūryasaṅkāśaṁ sītā hr̥ṣṭēna cētasā |
ārurōha varārōhā kr̥tvālaṁ:’kāramātmanaḥ || 13 ||
athō jvalanasaṅkāśaṁ cāmīkaravibhūṣitam |
tamāruruhatustūrṇaṁ bhrātarau rāmalakṣmaṇau || 14 ||
vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadau || 15 ||
tathaivāyudhajālāni bhrātr̥bhyāṁ kavacāni ca |
rathōpasthē pratinyasya sacarma kaṭhinaṁ ca tat || 16 ||
sītātr̥tīyānārūḍhāndr̥ṣṭvā dhr̥ṣṭamacōdayat |
sumantraḥ sammatānaśvānvāyuvēgasamāñjavē || 17 ||
pratiyātē mahāraṇyaṁ cirarātrāya rāghavē |
babhūva nagarē mūrchā balamūrchā janasya ca || 18 ||
tatsamākulasambhrāntaṁ mattasaṅkupitadvipam |
hayaśiñjitanirghōṣaṁ puramāsīnmahāsvanam || 19 ||
tataḥ sabālavr̥ddhā sā purī paramapīḍitā |
rāmamēvābhidudrāva gharmārtā salilaṁ yathā || 20 ||
pārśvataḥ pr̥ṣṭhataścāpi lambamānāstadunmukhāḥ |
bāṣpapūrṇamukhāḥ sarvē tamūcurbhr̥śanisvanāḥ || 21 ||
samyaccha vājināṁ raśmīnsūta yāhi śanaiḥ śanaiḥ |
mukhaṁ drakṣyāma rāmasya durdarśaṁ nō bhaviṣyati || 22 ||
āyasaṁ hr̥dayaṁ nūnaṁ rāmamāturasaṁśayam |
yaddēvagarbhapratimē vanaṁ yāti na bhidyatē || 23 ||
kr̥takr̥tyā hi vaidēhī chāyēvānugatā patim |
na jahāti ratā dharmē mērumarkaprabhā yathā || 24 ||
ahō lakṣmaṇa siddhārthaḥ satatāṁ priyavādinam |
bhrātaraṁ dēvasaṅkāśaṁ yastvaṁ paricariṣyasi || 25 ||
mahatyēṣā hi tē siddhirēṣa cābhyudayō mahān |
ēṣa svargasya mārgaśca yadēnamanugacchasi || 26 ||
ēvaṁ vadantastē sōḍhuṁ na śēkurbāṣpamāgatam |
narāstamanugacchantaḥ priyamikṣvākunandanam || 27 ||
atha rājā vr̥taḥ strībhirdīnābhirdīnacētanaḥ |
nirjagāma priyaṁ putraṁ drakṣyāmīti bruvangr̥hāt || 28 ||
śuśruvē cāgrataḥ strīṇāṁ rudantīnāṁ mahāsvanaḥ |
yathā nādaḥ karēṇūnāṁ baddhē mahati kuñjarē || 29 ||
pitā hi rājā kākutsthaḥ śrīmānsannastadā:’bhavat |
paripūrṇaḥ śaśī kālē grahēṇōpaplutō yathā || 30 ||
sa ca śrīmānacintyātmā rāmō daśarathātmajaḥ |
sūtaṁ sañcōdayāmāsa tvaritaṁ vāhyatāmiti || 31 ||
rāmō yāhīti sūtaṁ taṁ tiṣṭhēti sa janastadā |
ubhayaṁ nāśakatsūtaḥ kartumadhvani cōditaḥ || 32 ||
nirgacchati mahābāhau rāmē paurajanāśrubhiḥ |
patitairabhyavahitaṁ praśaśāma mahīrajaḥ || 33 ||
ruditāśruparidyūnaṁ hāhākr̥tamacētanam |
prayāṇē rāghavasyāsītpuraṁ paramapīḍitam || 34 ||
susrāva nayanaiḥ strīṇāmāsramāyāsasambhavam |
mīnasaṅkṣōbhacalitaiḥ salilaṁ paṅkajairiva || 35 ||
dr̥ṣṭvā tu nr̥patiḥ śrīmānēkacittagataṁ puram |
nipapātaiva duḥkhēna hatamūla iva drumaḥ || 36 ||
tatō halahalāśabdō jajñē rāmasya pr̥ṣṭhataḥ |
narāṇāṁ prēkṣya rājānaṁ sīdantaṁ bhr̥śaduḥkhitam || 37 ||
hā rāmēti janāḥ kēcidrāmamātēti cāparē |
antaḥpuraṁ samr̥ddhaṁ ca krōśantaḥ paryadēvayan || 38 ||
anvīkṣamāṇō rāmastu viṣaṇṇaṁ bhrāntacētasam |
rājānaṁ mātaraṁ caiva dadarśānugatau pathi || 39 ||
sa baddha iva pāśēna kiśōrō mātaraṁ yathā |
dharmapāśēna saṅkṣiptaḥ prakāśaṁ nābhyudaikṣata || 40 ||
padātinau ca yānārhāvaduḥkhārhau sukhōcitau |
dr̥ṣṭvā sañcōdayāmāsa śīghraṁ yāhīti sārathim || 41 ||
na hi tatpuruṣavyāghrō duḥkhadaṁ darśanaṁ pituḥ |
mātuśca sahituṁ śaktastōtrārdita iva dvipaḥ || 42 ||
pratyagāramivāyāntī vatsalā vatsakāraṇāt |
baddhavatsā yathā dhēnuḥ rāmamātā:’bhyādhāvata || 43 ||
tathā rudantīṁ kausalyāṁ rathaṁ tamanudhāvatīm |
krōśantīṁ rāma rāmēti hā sītē lakṣmaṇēti ca || 44 ||
rāmalakṣmaṇasītārthaṁ sravantīṁ vāri nētrajam |
asakr̥tpraikṣata sa tāṁ nr̥tyantīmiva mātaram || 45 ||
tiṣṭhēti rājā cukrōśa yāhi yāhīti rāghavaḥ |
sumantrasya babhūvātmā cakrayōriva cāntarā || 46 ||
nāśrauṣamiti rājānamupālabdhō:’pi vakṣyasi |
ciraṁ duḥkhasya pāpiṣṭhamiti rāmastamabravīt || 47 ||
rāmasya sa vacaḥ kurvannanujñāpya ca taṁ janam |
vrajatō:’pi hayān śīghraṁ cōdayāmāsa sārathiḥ || 48 ||
nyavartata janō rājñō rāmaṁ kr̥tvā pradakṣiṇam |
manasāpyaśruvēgaiśca na nyavartata mānuṣam || 49 ||
yamicchētpunarāyāntaṁ nainaṁ dūramanuvrajēt |
ityamātyā mahārājamūcurdaśarathaṁ vacaḥ || 50 ||
tēṣāṁ vacaḥ sarvaguṇōpapannaṁ
prasvinnagātraḥ praviṣaṇṇarūpaḥ |
niśamya rājā kr̥paṇaḥ sabhāryō
vyavasthitastaṁ sutamīkṣamāṇaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.