Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharadvājātithyam ||
kr̥tabuddhiṁ nivāsāya tatraiva sa munistadā |
bharataṁ kaikayīputramātithyēna nyamantrayat || 1 ||
abravīdbharatastvēnaṁ nanvidaṁ bhavatā kr̥tam |
pādyamarghyaṁ tathā:’:’tithyaṁ vanē yadupapadyatē || 2 ||
athōvāca bharadvājō bharataṁ prahasanniva |
jānē tvāṁ prītisamyuktaṁ tuṣyēstvaṁ yēna kēnacit || 3 ||
sēnāyāstu tavaitasyāḥ kartumicchāmi bhōjanam |
mama prītiryathārūpā tvamarhō manujādhipa || 4 ||
kimarthaṁ cāpi nikṣipya dūrē balamihāgataḥ |
kasmānnēhōpayātō:’si sabalaḥ puruṣarṣabha || 5 ||
bharataḥ pratyuvācēdaṁ prāñjalistaṁ tapōdhanam |
sasainyō nōpayātō:’smi bhagavan bhagavadbhayāt || 6 ||
rājñā ca bhagavannityaṁ rājaputrēṇa vā sadā |
yatnataḥ parihartavyā viṣayēṣu tapasvinaḥ || 7 ||
vājimukhyā manuṣyāśca mattāśca varavāraṇāḥ |
pracchādya bhagavanbhūmiṁ mahatīmanuyānti mām || 8 ||
tē vr̥kṣānudakaṁ bhūmimāśramēṣūṭajāṁstathā |
na hiṁsyuriti tēnāhamēkaiva samāgataḥ || 9 ||
ānīyatāmitaḥ sēnētyājñaptaḥ paramarṣiṇā |
tatastu cakrē bharataḥ sēnāyāḥ samupāgamam || 10 ||
agniśālāṁ praviśyātha pītvā:’paḥ parimr̥jya ca |
ātithyasya kriyāhētōrviśvakarmāṇamāhvayat || 11 ||
āhvayē viśvakarmāṇamahaṁ tvaṣṭāramēva ca |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 12 ||
āhvayē lōkapālāṁstrīn dēvān śakramukhāṁstathā |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 13 ||
prāksrōtasaśca yā nadyaḥ pratyaksrōtasaiva ca |
pr̥thivyāmantarikṣē ca samāyāntvadya sarvaśaḥ || 14 ||
anyāḥ sravantu mairēyaṁ surāmanyāḥ suniṣṭhitām |
aparāścōdakaṁ śītamikṣukāṇḍarasōpamam || 15 ||
āhvayē dēvagandharvān viśvāvasuhahāhuhūn |
tathaivāpsarasō dēvīrgandharvvīścāpi sarvaśaḥ || 16 ||
ghr̥tācīmatha viśvācīṁ miśrakēśīmalambusām |
nāgadantāṁ ca hēmāṁ ca himāmadrikr̥tasthalām || 17 ||
śakraṁ yāścōpatiṣṭhanti brahmāṇaṁ yāśca yōṣitaḥ |
sarvāstumburuṇā sārthamāhvayē saparicchadāḥ || 18 ||
vanaṁ kuruṣu yaddivyaṁ vāsōbhūṣaṇapattravat |
divyanārīphalaṁ śaśvattatkaubēramihaitu ca || 19 ||
iha mē bhagavān sōmō vidhattāmannamuttamam |
bhakṣyaṁ bhōjyaṁ ca cōṣyaṁ ca lēhyaṁ ca vividhaṁ bahu || 20 ||
vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca pēyāni māṁsāni vividhāni ca || 21 ||
ēvaṁ samādhinā yuktastējasā:’pratimēna ca |
śīkṣāsvarasamāyuktaṁ tapasā cābravīnmuniḥ || 22 ||
manasā dhyāyatastasya prāṅmukhasya kr̥tāñjalēḥ |
ājagmustāni sarvāṇi daivatāni pr̥thakpr̥thak || 23 ||
malayaṁ darduraṁ caiva tataḥ svēdanudō:’nilaḥ |
upaspr̥śya vavau yuktyā supriyātmā sukhaḥ śivaḥ || 24 ||
tatōbhyavartanta ghanāḥ divyāḥ kusumavr̥ṣṭayaḥ | [varṣanta]
divyadundubhighōṣaśca dikṣu sarvāsu śuśruvē || 25 ||
pravavuścōttamā vātāḥ nanr̥tuścāpsarōgaṇāḥ |
prajagurdēvagandharvāḥ vīṇāḥ pramumucussvarān || 26 ||
sa śabdō dyāṁ ca bhūmiṁ ca prāṇināṁ śravaṇāni ca |
vivēśōccāritaḥ ślakṣṇaḥ samō layaguṇānvitaḥ || 27 ||
tasminnuparatē śabdē divyē śrōtr̥sukhē nr̥ṇām |
dadarśa bhārataṁ sainyaṁ vidhānaṁ viśvakarmaṇaḥ || 28 ||
babhūva hi samā bhūmiḥ samantātpañcayōjanā |
śādvalairbahubhiśchannā nīlavaiḍūryasannibhaiḥ || 29 ||
tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ |
āmalakyō babhūvuśca cūtāśca phalabhūṣaṇāḥ || 30 ||
uttarēbhyaḥ kurubhyaśca vanaṁ divyōpabhōgavat |
ājagāma nadī divyā tīrajairbahubhirvr̥tā || 31 ||
catuḥśālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasambādhāstōraṇāni śubhāni ca || 32 ||
sitamēghanibhaṁ cāpi rājavēśmasu tōraṇam |
divyamālyakr̥tākāraṁ divyagandhasamukṣitam || 33 ||
caturaśramasambādhaṁ śayanāsanayānavat |
divyaiḥ sarvarasairyuktaṁ divyabhōjanavastravat || 34 ||
upakalpitasarvānnaṁ dhautanirmalabhājanam |
klr̥ptasarvāsanaṁ śrīmat svāstīrṇaśayanōttamam || 35 ||
pravivēśa mahābāhuranujñātō maharṣiṇā |
vēśma tadratnasampūrṇaṁ bharataḥ kēkayīsutaḥ || 36 ||
anujagmuśca taṁ sarvē mantriṇaḥ sapurōhitāḥ |
babhūvuśca mudā yuktāḥ dr̥ṣṭvā taṁ vēśmasaṁvidhim || 37 ||
tatra rājāsanaṁ divyaṁ vyajanaṁ chatramēva ca |
bharatō mantribhiḥ sārdhamabhyavartata rājavat || 38 ||
āsanaṁ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdatsacivāsanē || 39 ||
ānupūrvyāniṣēduśca sarvē mantripurōhitāḥ |
tataḥ sēnāpatiḥ paścāt praśāstāca niṣēdatuḥ || 40 ||
tatastatra muhūrtēna nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṁ bharadvājasya śāsanāt || 41 ||
tāsāmubhayataḥ kūlaṁ pāṇḍumr̥ttikalēpanāḥ |
ramyāścāvasathā divyāḥ brahmaṇastu prasādajāḥ || 42 ||
tēnaiva ca muhūrtēna divyābharaṇabhūṣitāḥ |
āgurviṁśatisāhasrāḥ brahmaṇā prahitāḥ striyaḥ || 43 ||
suvarṇamaṇimuktēna pravālēna ca śōbhitāḥ |
āgurviṁśatisāhasrāḥ kubēraprahitāḥ striyaḥ || 44 ||
yābhirgr̥hītapuruṣaḥ sōnmāda iva lakṣyatē |
āgurviṁśatisāhasrā nandanādapsarōgaṇāḥ || 45 ||
nāradastumbururgōpaḥ pravarāḥ sūryavarcasaḥ |
ētē gandharvarājānō bharatasyāgratō jaguḥ || 46 ||
alambusā miśrakēśī puṇḍarīkā:’tha vāmanā |
upānr̥tyaṁstu bharataṁ bharadvājasya śāsanāt || 47 ||
yāni mālyāni dēvēṣu yāni caitrarathē vanē |
prayāgē tānyadr̥śyanta bharadvājasya tējasā || 48 ||
bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakāḥ |
aśvatthānartakāścāsan bharadvājasya śāsanāt || 49 ||
tataḥ saralatālāśca tilakā naktamālakāḥ |
prahr̥ṣṭāstatra sampētuḥ kubjā bhūtvā:’tha vāmanāḥ || 50 ||
śiṁśupāmalakījambvō yāścānyāḥ kānanēṣu tāḥ |
mālatī mallikā jātiryāścānyāḥ kānanē latāḥ || 51 ||
pramadāvigrahaṁ kr̥tvā bharadvājāśramē:’vadan |
surāḥ surāpāḥ pibata pāyasaṁ ca bubhukṣitāḥ || 52 ||
māṁsāni ca sumēdhyāni bhakṣyantāṁ yāvadicchatha |
ucchādya snāpayanti sma nadītīrēṣu valguṣu || 53 ||
apyēkamēkaṁ puruṣaṁ pramadāḥ saptacāṣṭa ca |
saṁvāhantyaḥ samāpēturnāryō ruciralōcanāḥ || 54 ||
parimr̥jya tathā:’nyōnyaṁ pāyayanti varāṅganāḥ |
hayān gajān kharānuṣṭrāṁstathaiva surabhēḥ sutān || 55 ||
abhōjayanvāhanapāstēṣāṁ bhōjyaṁ yathāvidhi |
ikṣūṁśca madhulājāṁśca bhōjayanti sma vāhanān || 56 ||
ikṣvākuvarayōdhānāṁ cōdayantō mahābalāḥ |
nāśvabandhō:’śvamājānānna gajaṁ kuñjaragrahaḥ || 57 ||
mattapramattamuditā camūḥ sā tatra sambabhau |
tarpitāḥ sarvakāmaistē raktacandanarūṣitāḥ || 58 ||
apsarōgaṇasamyuktāḥ sainyā vācamudairayan |
naivāyōdhyāṁ gamiṣyāmō nagamiṣyāma daṇḍakān || 59 ||
kuśalaṁ bharatasyāstu rāmasyāstu tathā sukham |
iti pādātayōdhāśca hastyaśvārōhabandhakāḥ || 60 ||
anāthāstaṁ vidhiṁ labdhvā vācamētāmudairayan |
samprahr̥ṣṭā vinēdustē narāstatra sahasraśaḥ || 61 ||
bharatasyānuyātāraḥ svargō:’yamiti cābruvan |
nr̥tyanti sma hasanti sma gāyanti sma ca sainikāḥ || 62 ||
samantātparidhāvanti mālyōpētāḥ sahasraśaḥ |
tatō bhuktavatāṁ tēṣāṁ tadannamamr̥tōpamam || 63 ||
divyānudvīkṣya bhakṣyāṁstānabhavadbhakṣaṇē matiḥ |
prēṣyāścēṭyaśca vadhvaśca balasthāśca sahasraśaḥ || 64 ||
babhūvustē bhr̥śaṁ dr̥ptāḥ sarvē cāhatavāsasaḥ |
kuñjarāśca kharōṣṭrāśca gōśvāśca mr̥gapakṣiṇaḥ || 65 ||
babhūvuḥ subhr̥tāstatra nānyō hyanyamakalpayat |
nāśuklavāsāstatrāsīt kṣudhitō malinō:’pi vā || 66 ||
rajasā dhvastakēśō vā naraḥ kaścidadr̥śyata |
ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ || 67 ||
phalaniryūhasaṁsiddhaiḥ sūpairgandharasānvitaiḥ |
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ || 68 ||
dadr̥śurvismitāstatra narā lauhīḥ sahasraśaḥ |
babhūvurvanapārśvēṣu kūpāḥ pāyasakardamāḥ || 69 ||
tāścakāmadughā gāvō drumāścāsanmadhusrutaḥ | [madhuścyutaḥ]
vāpyō mairēyapūrṇāśca mr̥ṣṭamāṁsacayairvr̥tāḥ || 70 ||
prataptapiṭharaiścāpi mārgamāyūrakaukkuṭaiḥ |
pātrīṇāṁ ca sahasrāṇi sthālīnāṁ niyutāni ca || 71 ||
nyarbudāni ca pātrāṇi śātakumbhamayāni ca |
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṁskr̥tāḥ || 72 ||
yauvanasthasya gaurasya kapitthasya sugandhinaḥ |
hradāḥ pūrṇā rasālasya dadhnaḥ śvētasya cāparē || 73 ||
babhūvuḥ pāyasasyānyē śarkarāyāśca sañcayāḥ |
kalkāṁścūrṇakaṣāyāṁśca snānāni vividhāni ca || 74 ||
dadr̥śurbhājanasthāni tīrthēṣu saritāṁ narāḥ |
śuklānaṁśumataścāpi dantadhāvanasañcayān || 75 ||
śuklāṁścandanakalkāṁśca samudgēṣvavatiṣṭhataḥ |
darpaṇān parimr̥ṣṭāṁśca vāsasāṁ cāpi sañcayān || 76 ||
pādukōpānahāścaiva yugmāni ca sahasraśaḥ |
āñjanīḥ kaṅkatānkūrcān śastrāṇi ca dhanūṁṣi ca || 77 ||
marmatrāṇāni citrāṇi śayanānyāsanāni ca |
pratipānahradān pūrṇān kharōṣṭragajavājinām || 78 ||
avagāhya sutīrthāṁśca hradān sōtpalapuṣkarān |
ākāśavarṇapratimān svacchatōyānsukhaplavān || 79 ||
nīlavaiḍūryyavarṇāṁśca mr̥dūnyavasasañcayān |
nirvāpārthān paśūnāṁ tē dadr̥śustatra sarvaśaḥ || 80 ||
vyasmayanta manuṣyāstē svapnakalpaṁ tadadbhutam |
dr̥ṣṭvā:’:’tithyaṁ kr̥taṁ tādr̥k bharatasya maharṣiṇā || 81 ||
ityēvaṁ ramamāṇānāṁ dēvānāmiva nandanē |
bharadvājāśramē ramyē sā rātrirvyatyavartata || 82 ||
pratijagmuśca tā nadyō gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ || 83 ||
tathaiva mattā madirōtkaṭāḥ
narāstathaiva divyāgurucandanōkṣitāḥ |
tathaiva divyā vividhāḥ sraguttamāḥ
pr̥thakprakīrṇā manujaiḥ pramarditāḥ || 84 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkanavatitamaḥ sargaḥ || 91 ||
ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.