Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataduḥsvapnaḥ ||
yāmēva rātriṁ tē dūtāḥ praviśanti sma tāṁ purīm |
bharatēnāpi tāṁ rātriṁ svapnō dr̥ṣṭō:’yamapriyaḥ || 1 ||
vyuṣṭāmēva tu tāṁ rātriṁ dr̥ṣṭvā taṁ svapnamapriyam |
putraḥ rājādhirājasya subhr̥śaṁ paryatapyata || 2 ||
tapyamānaṁ samājñāya vayasyāḥ priyavādinaḥ |
āyāsaṁ hi vinēṣyantaḥ sabhāyāṁ cakrirē kathāḥ || 3 ||
vādayanti tathā śāntiṁ lāsayantyapi cāparē |
nāṭakānyaparē prāhurhāsyāni vividhāni ca || 4 ||
sa taiḥ mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ |
gōṣṭhī hāsyāni kurvadbhirna prāhr̥ṣyata rāghavaḥ || 5 ||
tamabravītpriyasakhō bharataṁ sakhibhirvr̥tam |
suhr̥dbhiḥ paryupāsīnaḥ kiṁ sakhē nānumōdasē || 6 ||
ēvaṁ bruvāṇaṁ suhr̥daṁ bharataḥ pratyuvāca ha |
śr̥ṇu tvaṁ yannimittaṁ mē dainyamētadupāgatam || 7 ||
svapnē pitaramadrākṣaṁ malinaṁ muktamūrdhajam |
patantamadriśikharāt kaluṣē gōmayēhradē || 8 ||
plavamānaśca mē dr̥ṣṭaḥ sa tasmin gōmayahradē |
pibannañjalinā tailaṁ hasannapi muhurmuhuḥ || 9 ||
tatastilaudanaṁ bhuktvā punaḥ punaradhaḥ śirāḥ |
tailēnābhyakta sarvāṅgastailamēvāvagāhata || 10 ||
svapnē:’pi sāgaraṁ śuṣkaṁ candraṁ ca patitaṁ bhuvi |
uparuddhāṁ ca jagatīṁ tamasēva samāvr̥tam || 11 ||
aupavāhyasya nāgasya viṣāṇaṁ śakalīkr̥tam |
sahasā cāpi saṁśāntaṁ jvalitaṁ jātavēdasam || 12 ||
avatīrṇāṁ ca pr̥thivīṁ śuṣkāṁśca vividhān drumān |
ahaṁ paśyāmi vidhvastān sadhūmāṁścāpi parvatān || 13 ||
pīṭhē kārṣṇāyasē cainaṁ niṣaṇṇaṁ kr̥ṣṇavāsasam |
prahasanti sma rājānaṁ pramadāḥ kr̥ṣṇapiṅgalāḥ || 14 ||
tvaramāṇaśca dharmātmā raktamālyānulēpanaḥ |
rathēna kharayuktēna prayātō dakṣiṇāmukhaḥ || 15 ||
prahasantīva rājānaṁ pramadā raktavāsinī |
prakarṣantī mayā dr̥ṣṭā rākṣasī vikr̥tānanā || 16 ||
ēvamētanmayā dr̥ṣṭamimāṁ rātriṁ bhayāvahām |
ahaṁ rāmō:’thavā rājā lakṣmaṇō vā mariṣyati || 17 ||
naraḥ yānēna yaḥ svapnē kharayuktēna yāti hi |
acirāttasya dhūmāgraṁ citāyāṁ sampradr̥śyatē || 18 ||
ētannimittaṁ dīnō:’haṁ tannavaḥ pratipūjayē |
śuṣyatīva ca mē kaṇṭhō na svasthamiva mē manaḥ || 19 ||
na paśyāmi bhayasthānaṁ bhayaṁ caivōpadhārayē |
bhraṣṭaśca svarayōgō mē chāyā cōpahatā mama || 20 ||
jugupsanniva cātmānaṁ na ca paśyāmi kāraṇam |
imāṁ hi duḥsvapna gatiṁ niśāmya tām
anēka rūpāmavitarkitāṁ purā |
bhayaṁ mahattaddhr̥dayānna yāti mē
vicintya rājānamacintya darśanam || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
ayōdhyākāṇḍa saptatitamaḥ sargaḥ (70) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.