Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| arājakaduravasthāvarṇanam ||
ākranditanirānandā sāsrakaṇṭhajanākulā |
āyōdhyāyāmavatatā sā vyatīyāya śarvarī || 1 ||
vyatītāyāṁ tu śarvaryāmādityasyōdayē tataḥ |
samētya rājakartāraḥ sabhāmīyurdvijātayaḥ || 2 ||
mārkaṇḍēyō:’tha maudgalyō vāmadēvaśca kāśyapaḥ |
kātyayanō gautamaśca jābāliśca mahāyaśāḥ || 3 ||
ētē dvijāḥ sahāmātyaiḥ pr̥thagvācamudīrayan |
vasiṣṭhamēvābhimukhāḥ śrēṣṭhaṁ rājapurōhitam || 4 ||
atītā śarvarī duḥkhaṁ yā nō varṣaśatōpamā |
asmin pañcatvamāpannē putra śōkēna pārthivē || 5 ||
svargataśca mahārājō rāmaścāraṇyamāśritaḥ |
lakṣmaṇaścāpi tējasvī rāmēṇaiva gataḥ saha || 6 ||
ubhau bharata śatrughnau kēkayēṣu parantapau |
purē rājagr̥hē ramyē mātāmahanivēśanē || 7 ||
ikṣvākūṇāmihādyaiva kaścidrājā vidhīyatām |
arājakaṁ hi nō rāṣṭraṁ na vināśamavāpnuyāt || 8 ||
nārājakē janapadē vidyunmālī mahāsvanaḥ |
abhivarṣati parjanyō mahīṁ divyēna vāriṇā || 9 ||
nārājakē janapadē bījamuṣṭiḥ prakīryatē |
nārājakē pituḥ putraḥ bhāryā vā vartatē vaśē || 10 ||
arājakē dhanaṁ nāsti nāsti bhāryā:’pyarājakē |
idamatyāhitaṁ cānyat kutaḥ satyamarājakē || 11 ||
nārājakē janapadē kārayanti sabhāṁ narāḥ |
udyānāni ca ramyāṇi hr̥ṣṭāḥ puṇyagr̥hāṇi ca || 12 ||
nārājakē janapadē yajñaśīlā dvijātayaḥ |
satrāṇyanvāsatē dāntā brāhmaṇāḥ saṁśitavratāḥ || 13 ||
nārājakē janapadē mahāyajñēṣu yajvanaḥ |
brāhmaṇā vasusampannā visr̥jantyāptadakṣiṇāḥ || 14 ||
nārājakē janapadē prabhūtanaṭanartakāḥ |
utsavāśca samājāśca vardhantē rāṣṭravardhanāḥ || 15 ||
nārajakē janapadē siddhārthā vyavahāriṇaḥ |
kathābhiranurajyantē kathāśīlāḥ kathāpriyaiḥ || 16 ||
nārājakē janapadē udyānāni samāgatāḥ |
sāyāhnē krīḍituṁ yānti kumāryō hēmabhūṣitāḥ || 17 ||
nārājakē janapadē vāhanaiḥ śīghragāmibhiḥ |
narā niryāntyaraṇyāni nārībhiḥ saha kāminaḥ || 18 ||
nārājakē janapadē dhanavantaḥ surakṣitāḥ |
śēratē vivr̥ta dvārāḥ kr̥ṣigōrakṣajīvinaḥ || 19 ||
nārājakē janapadē baddaghaṇṭāviṣāṇinaḥ |
āṭanti rājamārgēṣu kuñjarā ṣaṣṭihāyanāḥ || 20 ||
nārājakē janapadē śarān satatamasyatām |
śrūyatē talanirghōṣa iṣvastrāṇāmupāsanē || 21 ||
nārājakē janapadē vaṇijō dūragāminaḥ |
gacchanti kṣēmamadhvānaṁ bahupaṇyasamācitāḥ || 22 ||
nārājakē janapadē caratyēkacaraḥ vaśī |
bhāvayannātmanā:’:’tmānaṁ yatra sāyaṅgr̥hō muniḥ || 23 ||
nārājakē janapadē yōgakṣēmaṁ pravartatē |
nacāpyarājakē sēnā śatrūn viṣahatē yudhi || 24 ||
nārājakē janapadē hr̥ṣṭaiḥ paramavājibhiḥ |
narāḥ samyānti sahasā rathaiśca parimaṇḍitāḥ || 25 ||
nārājakē janapadē narāḥ śāstraviśāradāḥ |
saṁvadantō:’vatiṣṭhantē vanēṣūpavanēṣu ca || 26 ||
nārājakē janapadē mālyamōdakadakṣiṇāḥ |
dēvatābhyarcanārthaya kalpyantē niyatairjanaiḥ || 27 ||
nārājakē janapadē candanāgururūṣitāḥ |
rājaputrā virājantē vasanta iva śākhinaḥ || 28 ||
yathā hyanudakā nadyō yathā vā:’pyatr̥ṇaṁ vanam |
agōpālā yathā gāvastathā rāṣṭramarājakam || 29 ||
dhvajō rathasya prajñānaṁ dhūmō jñānaṁ vibhāvasōḥ |
tēṣāṁ yō nō dhvajō rāja sa dēvatvamitō gataḥ || 30 ||
nārājakē janapadē svakaṁ bhavati kasyacit |
matsyā ivanarā nityaṁ bhakṣayanti parasparam || 31 ||
yē hi sambhinnamaryādā nāstikāścinna saṁśayāḥ |
tē:’pi bhāvāya kalpantē rājadaṇḍanipīḍitāḥ || 32 ||
yathā dr̥ṣṭiḥ śarīrasya nityamēvapravartatē |
tathā narēndrō rāṣṭrasya prabhavaḥ satyadharmayōḥ || 33 ||
rājā satyaṁ ca dharmaśca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 34 ||
yamō vaiśravaṇaḥ śakrō varuṇaśca mahābalaḥ |
viśēṣyantē narēndrēṇa vr̥ttēna mahatā tataḥ || 35 ||
ahō tamaivēdaṁ syāt na prajñāyēta kiñcana |
rājā cēnna bhavēllōkē vibhajan sādhvasādhunī || 36 ||
jīvatyapi mahārājē tavaiva vacanaṁ vayam |
nātikramāmahē sarvē vēlāṁ prāpyēva sāgaraḥ || 37 ||
sa naḥ samīkṣya dvijavarya vr̥ttam
nr̥paṁ vinā rājyamaraṇyabhūtam |
kumāramikṣvāku sutaṁ vadānyam
tvamēva rājānamihābhiṣiñca || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptaṣaṣṭhitamaḥ sargaḥ || 67 ||
ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.