Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ |
padmālayā caturbāhuḥ kṣīrābdhitanayā:’cyutaḥ || 1 ||
indirā puṇḍarīkākṣā ramā garuḍavāhanaḥ |
bhārgavī śēṣaparyaṅkō viśālākṣī janārdanaḥ || 2 ||
svarṇāṅgī varadō dēvī haririndumukhī prabhuḥ |
sundarī narakadhvaṁsī lōkamātā murāntakaḥ || 3 ||
bhaktapriyā dānavāriḥ ambikā madhusūdanaḥ |
vaiṣṇavī dēvakīputrō rukmiṇī kēśimardanaḥ || 4 ||
varalakṣmī jagannāthaḥ kīravāṇī halāyudhaḥ |
nityā satyavratō gaurī śauriḥ kāntā surēśvaraḥ || 5 ||
nārāyaṇī hr̥ṣīkēśaḥ padmahastā trivikramaḥ |
mādhavī padmanābhaśca svarṇavarṇā nirīśvaraḥ || 6 ||
satī pītāmbaraḥ śāntā vanamālī kṣamā:’naghaḥ |
jayapradā balidhvaṁsī vasudhā puruṣōttamaḥ || 7 ||
rājyapradā:’khilādhārō māyā kaṁsavidāraṇaḥ |
mahēśvarī mahādēvō paramā puṇyavigrahaḥ || 8 ||
ramā mukundaḥ sumukhī mucukundavarapradaḥ |
vēdavēdyā:’bdhijāmātā surūpā:’rkēndulōcanaḥ || 9 ||
puṇyāṅganā puṇyapādō pāvanī puṇyakīrtanaḥ |
viśvapriyā viśvanāthō vāgrūpī vāsavānujaḥ || 10 ||
sarasvatī svarṇagarbhō gāyatrī gōpikāpriyaḥ |
yajñarūpā yajñabhōktā bhaktābhīṣṭapradā guruḥ || 11 ||
stōtrakriyā stōtrakāraḥ sukumārī savarṇakaḥ |
māninī mandaradharō sāvitrī janmavarjitaḥ || 12 ||
mantragōptrī mahēṣvāsō yōginī yōgavallabhaḥ |
jayapradā jayakaraḥ rakṣitrī sarvarakṣakaḥ || 13 ||
aṣṭōttaraśataṁ nāmnāṁ lakṣmyā nārāyaṇasya ca |
yaḥ paṭhēt prātarutthāya sarvadā vijayī bhavēt || 14 ||
iti śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram |
See more śrī lakṣmī stōtrāṇi for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.