Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi tvayā bāṣkaladurmukhādi-
-daityēṣu vīrēṣu raṇē hatēṣu |
sadvākyatastvāmanunētukāmō
mōghaprayatnō mahiṣaścukōpa || 24-1 ||
tvāṁ kāmarūpaḥ khurapucchaśr̥ṅgai-
-rnānāstraśastraiśca bhr̥śaṁ prahartā |
garjanvinindanprahasandharitrīṁ
prakampayaṁścāsurarāḍyuyōdha || 24-2 ||
japāruṇākṣī madhupānatuṣṭā
tvaṁ cāriṇā:’rērmahiṣasya kaṇṭham |
chitvā śirō bhūmitalē nipātya
raṇāṅgaṇasthā vibudhaiḥ stutā:’bhūḥ || 24-3 ||
mātastvayā nō vipadō nirastā
aśakyamanyairidamadbhutāṅgi |
brahmāṇḍasargasthitināśakartrīṁ
kastvāṁ jayēt kēna kathaṁ kutō vā || 24-4 ||
vidyāsvarūpā:’si mahēśi yasmin
sa vai parēṣāṁ sukhadaḥ kaviśca |
tvaṁ vartasē yatra sadā:’pyavidyā-
-svarūpiṇī sa tvadhamaḥ paśuḥ syāt || 24-5 ||
kr̥pākaṭākṣāstava dēvi yasmin
patanti tasyātmajavittadārāḥ |
yacchanti saukhyaṁ na patanti yasmin
ta ēva duḥkhaṁ dadatē:’sya nūnam || 24-6 ||
paśyāma nityaṁ tava rūpamēta-
-tkathāśca nāmāni ca kīrtayāma |
namāma mūrdhnā padapaṅkajē tē
smarāma kāruṇyamahāpravāham || 24-7 ||
tvamēva mātā:’si divaukasāṁ nō
nānyā dvitīyā hitadānadakṣā |
anyē sutā vā tava santi nō vā
na rakṣitā nastvadr̥tē mahēśi || 24-8 ||
kva tvaṁ vayaṁ kvēti vicintya sarvaṁ
kṣamasva nō dēvyaparādhajālam |
yadā yadā nō vipadō bhavanti
tadā tadā pālaya pālayāsmān || 24-9 ||
iti stuvatsu tridaśēṣu sadyaḥ
kr̥pāśrunētraiva tirōdadhātha |
tatō jagaddēvi vibhūtipūrṇaṁ
babhūva dharmiṣṭhasamastajīvam || 24-10 ||
tvāṁ saṁsmarēyaṁ na ca vā smarēyaṁ
vipatsu mā vismara māṁ vimūḍham |
rudan biḍālārbhakavanna kiñci-
-cchaknōmi kartuṁ śubhadē namastē || 24-11 ||
pañcaviṁśa daśakam (25) – mahāsarasvatyavatāram-sumbhādivadham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.