Devi Narayaniyam Dasakam 24 – caturviṁśa daśakam (24) – mahiṣāsuravadham-dēvīstutiḥ


dēvi tvayā bāṣkaladurmukhādi-
-daityēṣu vīrēṣu raṇē hatēṣu |
sadvākyatastvāmanunētukāmō
mōghaprayatnō mahiṣaścukōpa || 24-1 ||

tvāṁ kāmarūpaḥ khurapucchaśr̥ṅgai-
-rnānāstraśastraiśca bhr̥śaṁ prahartā |
garjanvinindanprahasandharitrīṁ
prakampayaṁścāsurarāḍyuyōdha || 24-2 ||

japāruṇākṣī madhupānatuṣṭā
tvaṁ cāriṇā:’rērmahiṣasya kaṇṭham |
chitvā śirō bhūmitalē nipātya
raṇāṅgaṇasthā vibudhaiḥ stutā:’bhūḥ || 24-3 ||

mātastvayā nō vipadō nirastā
aśakyamanyairidamadbhutāṅgi |
brahmāṇḍasargasthitināśakartrīṁ
kastvāṁ jayēt kēna kathaṁ kutō vā || 24-4 ||

vidyāsvarūpā:’si mahēśi yasmin
sa vai parēṣāṁ sukhadaḥ kaviśca |
tvaṁ vartasē yatra sadā:’pyavidyā-
-svarūpiṇī sa tvadhamaḥ paśuḥ syāt || 24-5 ||

kr̥pākaṭākṣāstava dēvi yasmin
patanti tasyātmajavittadārāḥ |
yacchanti saukhyaṁ na patanti yasmin
ta ēva duḥkhaṁ dadatē:’sya nūnam || 24-6 ||

paśyāma nityaṁ tava rūpamēta-
-tkathāśca nāmāni ca kīrtayāma |
namāma mūrdhnā padapaṅkajē tē
smarāma kāruṇyamahāpravāham || 24-7 ||

tvamēva mātā:’si divaukasāṁ nō
nānyā dvitīyā hitadānadakṣā |
anyē sutā vā tava santi nō vā
na rakṣitā nastvadr̥tē mahēśi || 24-8 ||

kva tvaṁ vayaṁ kvēti vicintya sarvaṁ
kṣamasva nō dēvyaparādhajālam |
yadā yadā nō vipadō bhavanti
tadā tadā pālaya pālayāsmān || 24-9 ||

iti stuvatsu tridaśēṣu sadyaḥ
kr̥pāśrunētraiva tirōdadhātha |
tatō jagaddēvi vibhūtipūrṇaṁ
babhūva dharmiṣṭhasamastajīvam || 24-10 ||

tvāṁ saṁsmarēyaṁ na ca vā smarēyaṁ
vipatsu mā vismara māṁ vimūḍham |
rudan biḍālārbhakavanna kiñci-
-cchaknōmi kartuṁ śubhadē namastē || 24-11 ||

pañcaviṁśa daśakam (25) – mahāsarasvatyavatāram-sumbhādivadham >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed