Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūrya uvāca |
svānandabhavanāntasthaharmyasthā gaṇapapriyā |
samyōgasvānandabrahmaśaktiḥ samyōgarūpiṇī || 1 ||
atisaundaryalāvaṇyā mahāsiddhirgaṇēśvarī |
vajramāṇikyamakuṭakaṭakādivibhūṣitā || 2 ||
kastūrītilakōdbhāsiniṭilā padmalōcanā |
śaraccāmpēyapuṣpābhanāsikā mr̥dubhāṣiṇī || 3 ||
lasatkāñcanatāṭaṅkayugalā yōgivanditā |
maṇidarpaṇasaṅkāśakapōlā kāṅkṣitārthadā || 4 ||
tāmbūlapūritasmēravadanā vighnanāśinī |
supakvadāḍimībījaradanā ratnadāyinī || 5 ||
kambuvr̥ttasamacchāyakandharā karuṇāyutā |
muktābhā divyavasanā ratnakalhāramālikā || 6 ||
gaṇēśabaddhamāṅgalyā maṅgalā maṅgalapradā |
varadābhayahastābjā bhavabandhavimōcinī || 7 ||
suvarṇakumbhayugmābhasukucā siddhisēvitā |
br̥hannitambā vilasajjaghanā jagadīśvarī || 8 ||
saubhāgyajātaśr̥ṅgāramadhyamā madhurasvanā |
divyabhūṣaṇasandōharañjitā r̥ṇamōcinī || 9 ||
pārijātaguṇādhikyapadābjā paramātmikā |
supadmarāgasaṅkāśacaraṇā cintitārthadā || 10 ||
brahmabhāvamahāsiddhipīṭhasthā paṅkajāsanā |
hērambanētrakumudacandrikā candrabhūṣaṇā || 11 ||
sacāmaraśivāvāṇīsavyadakṣiṇavījitā |
bhaktarakṣaṇadākṣiṇyakaṭākṣā kamalāsanā || 12 ||
gaṇēśāliṅganōdbhūtapulakāṅgī parātparā |
līlākalpitabrahmāṇḍakōṭikōṭisamanvitā || 13 ||
vāṇīkōṭisamāyuktakōṭibrahmaniṣēvitā |
lakṣmīkōṭisamāyuktaviṣṇukōṭiprapūjitā || 14 ||
gaurīkōṭisamāyuktaśambhukōṭisusēvitā |
prabhākōṭisamāyuktakōṭibhāskaravanditā || 15 ||
bhānukōṭipratīkāśā candrakōṭisuśītalā |
catuṣṣaṣṭikōṭisiddhiniṣēvitapadāmbujā || 16 ||
mūlādhārasamutpannā mūlabandhavimōcanī |
mūlādhāraikanilayā yōgakuṇḍalibhēdinī || 17 ||
mūlādhārā mūlabhūtā mūlaprakr̥tirūpiṇī |
mūlādhāragaṇēśānavāmabhāganivāsinī || 18 ||
mūlavidyā mūlarūpā mūlagranthivibhēdinī |
svādhiṣṭhānaikanilayā brahmagrandhivibhēdinī || 19 ||
maṇipūrāntaruditā viṣṇugrandhivibhēdinī |
anāhataikanilayā rudragrandhivibhēdinī || 20 ||
viśuddhisthānanilayā jīvabhāvapraṇāśinī |
ājñācakrāntarālasthā jñānasiddhipradāyinī || 21 ||
brahmarandhraikanilayā brahmabhāvapradāyinī |
ṣaṭkōṇāṣṭadalayutaśrīsiddhiyantramadhyagā || 22 ||
antarmukhajanānantaphaladā śōkanāśinī |
avyājakaruṇāpūrapūritā vasudhāriṇī || 23 ||
dāridryanāśinī lakṣmīḥ sarvapāpapraṇāśinī |
bhuktisiddhirmuktisiddhiḥ sudhāmaṇḍalamadhyagā || 24 ||
cintāmaṇiḥ sarvasiddhiḥ kamala vallabhā śivā |
siddhalakṣmīrmōkṣalakṣmīrjayalakṣmīrvarapradā || 25 ||
ramā nandā mahālakṣmīrvibhūtirbhaktivardhinī |
aṣṭōttaraśataṁ nāmnāṁ mahāsiddhēridaṁ varam || 26 ||
ājñayā gaṇanāthasya gaṇakēna prakīrtitam |
yaḥ paṭhēdgāṇapō bhaktyā pūjayēdvā sunāmabhiḥ |
dharmamarthaṁ ca kāmaṁ ca labdhvā mōkṣamavāpnuyāt || 27 ||
iti śrī siddhidēvī aṣṭōttaraśatanāma stōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.