Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ kakārarūpāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kalyāṇaguṇaśālinyai namaḥ |
ōṁ kalyāṇaśailanilayāyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kamalākṣyai namaḥ |
ōṁ kalmaṣaghnyai namaḥ |
ōṁ karuṇāmr̥tasāgarāyai namaḥ |
ōṁ kadambakānanāvāsāyai namaḥ || 10 ||
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kandarpavidyāyai namaḥ |
ōṁ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ |
ōṁ karpūravīṭisaurabhyakallōlitakakuptaṭāyai namaḥ |
ōṁ kalidōṣaharāyai namaḥ |
ōṁ kañjalōcanāyai namaḥ |
ōṁ kamravigrahāyai namaḥ |
ōṁ karmādisākṣiṇyai namaḥ |
ōṁ kārayitryai namaḥ |
ōṁ karmaphalapradāyai namaḥ || 20 ||
ōṁ ēkārarūpāyai namaḥ |
ōṁ ēkākṣaryai namaḥ |
ōṁ ēkānēkākṣarākr̥tayē namaḥ |
ōṁ ētattadityanirdēśyāyai namaḥ |
ōṁ ēkānandacidākr̥tayē namaḥ |
ōṁ ēvamityāgamābōdhyāyai namaḥ |
ōṁ ēkabhaktimadarcitāyai namaḥ |
ōṁ ēkāgracittanirdhyātāyai namaḥ |
ōṁ ēṣaṇārahitādr̥tāyai namaḥ |
ōṁ ēlāsugandhicikurāyai namaḥ || 30 ||
ōṁ ēnaḥkūṭavināśinyai namaḥ |
ōṁ ēkabhōgāyai namaḥ |
ōṁ ēkarasāyai namaḥ |
ōṁ ēkaiśvaryapradāyinyai namaḥ |
ōṁ ēkātapatrasāmrājyapradāyai namaḥ |
ōṁ ēkāntapūjitāyai namaḥ |
ōṁ ēdhamānaprabhāyai namaḥ |
ōṁ ējadanēkajagadīśvaryai namaḥ |
ōṁ ēkavīrādisaṁsēvyāyai namaḥ |
ōṁ ēkaprābhavaśālinyai namaḥ || 40 ||
ōṁ īkārarūpāyai namaḥ |
ōṁ īśitryai namaḥ |
ōṁ īpsitārthapradāyinyai namaḥ |
ōṁ īdr̥gityavinirdēśyāyai namaḥ |
ōṁ īśvaratvavidhāyinyai namaḥ |
ōṁ īśānādibrahmamayyai namaḥ |
ōṁ īśitvādyaṣṭasiddhidāyai namaḥ |
ōṁ īkṣitryai namaḥ |
ōṁ īkṣaṇasr̥ṣṭāṇḍakōṭayē namaḥ |
ōṁ īśvaravallabhāyai namaḥ |
ōṁ īḍitāyai namaḥ || 50 ||
ōṁ īśvarārdhāṅgaśarīrāyai namaḥ |
ōṁ īśādhidēvatāyai namaḥ |
ōṁ īśvaraprēraṇakaryai namaḥ |
ōṁ īśatāṇḍavasākṣiṇyai namaḥ |
ōṁ īśvarōtsaṅganilayāyai namaḥ |
ōṁ ītibādhāvināśinyai namaḥ |
ōṁ īhāvirahitāyai namaḥ |
ōṁ īśaśaktayē namaḥ |
ōṁ īṣatsmitānanāyai namaḥ || 60 ||
ōṁ lakārarūpāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ |
ōṁ lākinyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ lasaddāḍimapāṭalāyai namaḥ |
ōṁ lalantikālasatphālāyai namaḥ |
ōṁ lalāṭanayanārcitāyai namaḥ |
ōṁ lakṣaṇōjjvaladivyāṅgyai namaḥ |
ōṁ lakṣakōṭyaṇḍanāyikāyai namaḥ || 70 ||
ōṁ lakṣyārthāyai namaḥ |
ōṁ lakṣaṇāgamyāyai namaḥ |
ōṁ labdhakāmāyai namaḥ |
ōṁ latātanavē namaḥ |
ōṁ lalāmarājadalikāyai namaḥ |
ōṁ lambimuktālatāñcitāyai namaḥ |
ōṁ lambōdaraprasuvē namaḥ |
ōṁ labhyāyai namaḥ |
ōṁ lajjāḍhyāyai namaḥ |
ōṁ layavarjitāyai namaḥ || 80 ||
ōṁ hrīṁ-kārarūpāyai namaḥ |
ōṁ hrīṁ-kāranilayāyai namaḥ |
ōṁ hrīṁ-padapriyāyai namaḥ |
ōṁ hrīṁ-kārabījāyai namaḥ |
ōṁ hrīṁ-kāramantrāyai namaḥ |
ōṁ hrīṁ-kāralakṣaṇāyai namaḥ |
ōṁ hrīṁ-kārajapasuprītāyai namaḥ |
ōṁ hrīṁ-matyai namaḥ |
ōṁ hrīṁ-vibhūṣaṇāyai namaḥ |
ōṁ hrīṁ-śīlāyai namaḥ || 90 ||
ōṁ hrīṁ-padārādhyāyai namaḥ |
ōṁ hrīṁ–garbhāyai namaḥ |
ōṁ hrīṁ-padābhidhāyai namaḥ |
ōṁ hrīṁ-kāravācyāyai namaḥ |
ōṁ hrīṁ-kārapūjyāyai namaḥ |
ōṁ hrīṁ-kārapīṭhikāyai namaḥ |
ōṁ hrīṁ-kāravēdyāyai namaḥ |
ōṁ hrīṁ-kāracintyāyai namaḥ |
ōṁ hrīṁ namaḥ |
ōṁ hrīṁ-śarīriṇyai namaḥ || 100 ||
ōṁ hakārarūpāyai namaḥ |
ōṁ haladhr̥kpūjitāyai namaḥ |
ōṁ hariṇēkṣaṇāyai namaḥ |
ōṁ harapriyāyai namaḥ |
ōṁ harārādhyāyai namaḥ |
ōṁ haribrahmēndravanditāyai namaḥ |
ōṁ hayārūḍhāsēvitāṅghryai namaḥ |
ōṁ hayamēdhasamarcitāyai namaḥ |
ōṁ haryakṣavāhanāyai namaḥ |
ōṁ haṁsavāhanāyai namaḥ || 110 ||
ōṁ hatadānavāyai namaḥ |
ōṁ hatyādipāpaśamanyai namaḥ |
ōṁ haridaśvādisēvitāyai namaḥ |
ōṁ hastikumbhōttuṅgakucāyai namaḥ |
ōṁ hastikr̥ttipriyāṅganāyai namaḥ |
ōṁ haridrākuṅkumādigdhāyai namaḥ |
ōṁ haryaśvādyamarārcitāyai namaḥ |
ōṁ harikēśasakhyai namaḥ |
ōṁ hādividyāyai namaḥ |
ōṁ hālāmadālasāyai namaḥ || 120 ||
ōṁ sakārarūpāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ sarvakartryai namaḥ |
ōṁ sarvabhartryai namaḥ |
ōṁ sarvahantryai namaḥ |
ōṁ sanātanāyai namaḥ |
ōṁ sarvānavadyāyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ || 130 ||
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ sarvātmikāyai namaḥ |
ōṁ sarvasaukhyadātryai namaḥ |
ōṁ sarvavimōhinyai namaḥ |
ōṁ sarvādhārāyai namaḥ |
ōṁ sarvagatāyai namaḥ |
ōṁ sarvāvaguṇavarjitāyai namaḥ |
ōṁ sarvāruṇāyai namaḥ |
ōṁ sarvamātrē namaḥ |
ōṁ sarvabhūṣaṇabhuṣitāyai namaḥ || 140 ||
ōṁ kakārārthāyai namaḥ |
ōṁ kālahantryai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ kāmitārthadāyai namaḥ |
ōṁ kāmasañjīvanyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ kaṭhinastanamaṇḍalāyai namaḥ |
ōṁ karabhōravē namaḥ |
ōṁ kalānāthamukhyai namaḥ |
ōṁ kacajitāmbudāyai namaḥ || 150 ||
ōṁ kaṭākṣasyandikaruṇāyai namaḥ |
ōṁ kapāliprāṇanāyikāyai namaḥ |
ōṁ kāruṇyavigrahāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāntidhūtajapāvalyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ karanirjitapallavāyai namaḥ |
ōṁ kalpavallīsamabhujāyai namaḥ |
ōṁ kastūrītilakāñcitāyai namaḥ || 160 ||
ōṁ hakārārthāyai namaḥ |
ōṁ haṁsagatyai namaḥ |
ōṁ hāṭakābharaṇōjjvalāyai namaḥ |
ōṁ hārahārikucābhōgāyai namaḥ |
ōṁ hākinyai namaḥ |
ōṁ halyavarjitāyai namaḥ |
ōṁ haritpatisamārādhyāyai namaḥ |
ōṁ haṭhātkārahatāsurāyai namaḥ |
ōṁ harṣapradāyai namaḥ |
ōṁ havirbhōktryai namaḥ || 170 ||
ōṁ hārdasantamasāpahāyai namaḥ |
ōṁ hallīsalāsyasantuṣṭāyai namaḥ |
ōṁ haṁsamantrārtharūpiṇyai namaḥ |
ōṁ hānōpādānanirmuktāyai namaḥ |
ōṁ harṣiṇyai namaḥ |
ōṁ harisōdaryai namaḥ |
ōṁ hāhāhūhūmukhastutyāyai namaḥ |
ōṁ hānivr̥ddhivivarjitāyai namaḥ |
ōṁ hayyaṅgavīnahr̥dayāyai namaḥ |
ōṁ harigōpāruṇāṁśukāyai namaḥ || 180 ||
ōṁ lakārākhyāyai namaḥ |
ōṁ latāpujyāyai namaḥ |
ōṁ layasthityudbhavēśvaryai namaḥ |
ōṁ lāsyadarśanasantuṣṭāyai namaḥ |
ōṁ lābhālābhavivarjitāyai namaḥ |
ōṁ laṅghyētarājñāyai namaḥ |
ōṁ lāvaṇyaśālinyai namaḥ |
ōṁ laghusiddhidāyai namaḥ |
ōṁ lākṣārasasavarṇābhāyai namaḥ |
ōṁ lakṣmaṇāgrajapūjitāyai namaḥ || 190 ||
ōṁ labhyētarāyai namaḥ |
ōṁ labdhabhaktisulabhāyai namaḥ |
ōṁ lāṅgalāyudhāyai namaḥ |
ōṁ lagnacāmarahastaśrīśāradāparivījitāyai namaḥ |
ōṁ lajjāpadasamārādhyāyai namaḥ |
ōṁ lampaṭāyai namaḥ |
ōṁ lakulēśvaryai namaḥ |
ōṁ labdhamānāyai namaḥ |
ōṁ labdharasāyai namaḥ |
ōṁ labdhasampatsamunnatyai namaḥ || 200 ||
ōṁ hrīṁ-kāriṇyai namaḥ |
ōṁ hrīṁ-kārādyāyai namaḥ |
ōṁ hrīṁ-madhyāyai namaḥ |
ōṁ hrīṁ-śikhāmaṇyai namaḥ |
ōṁ hrīṁ-kārakuṇḍāgniśikhāyai namaḥ |
ōṁ hrīṁ-kāraśaśicandrikāyai namaḥ |
ōṁ hrīṁ-kārabhāskararucayē namaḥ |
ōṁ hrīṁ-kārāmbhōdacañcalāyai namaḥ |
ōṁ hrīṁ-kārakandāṅkurikāyai namaḥ |
ōṁ hrīṁ-kāraikaparāyaṇāyai namaḥ || 210 ||
ōṁ hrīṁ-kāradīrghikāhaṁsyai namaḥ |
ōṁ hrīṁ-kārōdyānakēkinyai namaḥ |
ōṁ hrīṁ-kārāraṇyahariṇyai namaḥ |
ōṁ hrīṁ-kārāvālavallaryai namaḥ |
ōṁ hrīṁ-kārapañjaraśukyai namaḥ |
ōṁ hrīṁ-kārāṅgaṇadīpikāyai namaḥ |
ōṁ hrīṁ-kārakandarāsiṁhyai namaḥ |
ōṁ hrīṁ-kārāmbhōjabhr̥ṅgikāyai namaḥ |
ōṁ hrīṁ-kārasumanōmādhvyai namaḥ |
ōṁ hrīṁ-kāratarumañjaryai namaḥ || 220 ||
ōṁ sakārākhyāyai namaḥ |
ōṁ samarasāyai namaḥ |
ōṁ sakalāgamasaṁstutāyai namaḥ |
ōṁ sarvavēdāntatātparyabhūmayē namaḥ |
ōṁ sadasadāśrayāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ saccidānandāyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ sadgatidāyinyai namaḥ |
ōṁ sanakādimunidhyēyāyai namaḥ || 230 ||
ōṁ sadāśivakuṭumbinyai namaḥ |
ōṁ sakalādhiṣṭhānarūpāyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ samākr̥tayē namaḥ |
ōṁ sarvaprapañcanirmātryai namaḥ |
ōṁ samānādhikavarjitāyai namaḥ |
ōṁ sarvōttuṅgāyai namaḥ |
ōṁ saṅgahīnāyai namaḥ |
ōṁ saguṇāyai namaḥ |
ōṁ sakalēṣṭadāyai namaḥ || 240 ||
ōṁ kakāriṇyai namaḥ |
ōṁ kāvyalōlāyai namaḥ |
ōṁ kāmēśvaramanōharāyai namaḥ |
ōṁ kāmēśvaraprāṇanāḍyai namaḥ |
ōṁ kāmēśōtsaṅgavāsinyai namaḥ |
ōṁ kāmēśvarāliṅgitāṅgyai namaḥ |
ōṁ kāmēśvarasukhapradāyai namaḥ |
ōṁ kāmēśvarapraṇayinyai namaḥ |
ōṁ kāmēśvaravilāsinyai namaḥ |
ōṁ kāmēśvaratapaḥsiddhyai namaḥ || 250 ||
ōṁ kāmēśvaramanaḥpriyāyai namaḥ |
ōṁ kāmēśvaraprāṇanāthāyai namaḥ |
ōṁ kāmēśvaravimōhinyai namaḥ |
ōṁ kāmēśvarabrahmavidyāyai namaḥ |
ōṁ kāmēśvaragr̥hēśvaryai namaḥ |
ōṁ kāmēśvarāhlādakaryai namaḥ |
ōṁ kāmēśvaramahēśvaryai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmakōṭinilayāyai namaḥ |
ōṁ kāṅkṣitārthadāyai namaḥ || 260 ||
ōṁ lakāriṇyai namaḥ |
ōṁ labdharūpāyai namaḥ |
ōṁ labdhadhiyē namaḥ |
ōṁ labdhavāñchitāyai namaḥ |
ōṁ labdhapāpamanōdūrāyai namaḥ |
ōṁ labdhāhaṅkāradurgamāyai namaḥ |
ōṁ labdhaśaktyai namaḥ |
ōṁ labdhadēhāyai namaḥ |
ōṁ labdhaiśvaryasamunnatyai namaḥ |
ōṁ labdhavr̥ddhyai namaḥ || 270 ||
ōṁ labdhalīlāyai namaḥ |
ōṁ labdhayauvanaśālinyai namaḥ |
ōṁ labdhātiśayasarvāṅgasaundaryāyai namaḥ |
ōṁ labdhavibhramāyai namaḥ |
ōṁ labdharāgāyai namaḥ |
ōṁ labdhapatayē namaḥ |
ōṁ labdhanānāgamasthityai namaḥ |
ōṁ labdhabhōgāyai namaḥ |
ōṁ labdhasukhāyai namaḥ |
ōṁ labdhaharṣābhipūritāyai namaḥ || 280 ||
ōṁ hrīṁ-kāramūrtyai namaḥ |
ōṁ hrīṁ-kārasaudhaśr̥ṅgakapōtikāyai namaḥ |
ōṁ hrīṁ-kāradugdhābdhisudhāyai namaḥ |
ōṁ hrīṁ-kārakamalēndirāyai namaḥ |
ōṁ hrīṁ-kāramaṇidīpārciṣē namaḥ |
ōṁ hrīṁ-kārataruśārikāyai namaḥ |
ōṁ hrīṁ-kārapēṭakamaṇayē namaḥ |
ōṁ hrīṁ-kārādarśabimbitāyai namaḥ |
ōṁ hrīṁ-kārakōśāsilatāyai namaḥ |
ōṁ hrīṁ-kārāsthānanartakyai namaḥ || 290 ||
ōṁ hrīṁ-kāraśuktikāmuktāmaṇayē namaḥ |
ōṁ hrīṁ-kārabōdhitāyai namaḥ |
ōṁ hrīṁ-kāramayasauvarṇastambhavidrumaputrikāyai namaḥ |
ōṁ hrīṁ-kāravēdōpaniṣadē namaḥ |
ōṁ hrīṁ-kārādhvaradakṣiṇāyai namaḥ |
ōṁ hrīṁ-kāranandanārāmanavakalpakavallaryai namaḥ |
ōṁ hrīṁ-kārahimavadgaṅgāyai namaḥ |
ōṁ hrīṁ-kārārṇavakaustubhāyai namaḥ |
ōṁ hrīṁ-kāramantrasarvasvāyai namaḥ |
ōṁ hrīṁ-kāraparasaukhyadāyai namaḥ || 300 ||
iti śrī lalitā triśatī nāmāvalī |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.