Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| krōdhasaṁhāraprārthanā ||
tapyamānaṁ tathā rāmaṁ sītāharaṇakarśitam |
lōkānāmabhavē yuktaṁ sāṁvartakamivānalam || 1 ||
vīkṣamāṇaṁ dhanuḥ sajyaṁ niḥśvasantaṁ punaḥ punaḥ |
dagdhukāmaṁ jagatsarvaṁ yugāntē ca yathā haram || 2 ||
adr̥ṣṭapūrvaṁ saṅkruddhaṁ dr̥ṣṭvā rāmaṁ tu lakṣmaṇaḥ |
abravītprāñjalirvākyaṁ mukhēna pariśuṣyatā || 3 ||
purā bhūtvā mr̥durdāntaḥ sarvabhūtahitē rataḥ |
na krōdhavaśamāpannaḥ prakr̥tiṁ hātumarhasi || 4 ||
candrē lakṣmīḥ prabhā sūryē gatirvāyau bhuvi kṣamā |
ētacca niyataṁ sarvaṁ tvayi cānuttamaṁ yaśaḥ || 5 ||
ēkasya nāparādhēna lōkānhantuṁ tvamarhasi |
na tu jānāmi kasyāyaṁ bhagnaḥ sāṅgrāmikō rathaḥ || 6 ||
kēna vā kasya vā hētōḥ sāyudhaḥ saparicchadaḥ |
khuranēmikṣataścāyaṁ siktō rudhirabindubhiḥ || 7 ||
dēśō nivr̥ttasaṅgrāmaḥ sughōraḥ pārthivātmaja |
ēkasya tu vimardō:’yaṁ na dvayōrvadatāṁ vara || 8 ||
na hi vr̥ttaṁ hi paśyāmi balasya mahataḥ padam |
naikasya tu kr̥tē lōkānvināśayitumarhasi || 9 ||
yuktadaṇḍā hi mr̥davaḥ praśāntā vasudhādhipāḥ |
sadā tvaṁ sarvabhūtānāṁ śaraṇyaḥ paramā gatiḥ || 10 ||
kō nu dārapraṇāśaṁ tē sādhu manyēta rāghava |
saritaḥ sāgarāḥ śailā dēvagandharvadānavāḥ || 11 ||
nālaṁ tē vipriyaṁ kartuṁ dīkṣitasyēva sādhavaḥ |
yēna rājanhr̥tā sītā tamanvēṣitumarhasi || 12 ||
maddvitīyō dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ |
samudraṁ ca vicēṣyāmaḥ parvatāṁśca vanāni ca || 13 ||
guhāśca vividhā ghōrāḥ nadīḥ padmavanāni ca |
dēvagandharvalōkāṁśca vicēṣyāmaḥ samāhitāḥ || 14 ||
yāvannādhigamiṣyāmastava bhāryāpahāriṇam |
na cētsāmnā pradāsyanti patnīṁ tē tridaśēśvarāḥ |
kōsalēndra tataḥ paścātprāptakālaṁ kariṣyasi || 15 ||
śīlēna sāmnā vinayēna sītāṁ
nayēna na prāpsyasi cēnnarēndra |
tataḥ samutsādaya hēmapuṅkhai-
-rmahēndravajrapratimaiḥ śaraughaiḥ || 16 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē araṇyakāṇḍē pañcaṣaṣṭhitamaḥ sargaḥ || 65 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.