Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śarabhaṅgabrahmalōkaprasthānam ||
hatvā tu taṁ bhīmabalaṁ virādhaṁ rākṣasaṁ vanē |
tataḥ sītāṁ pariṣvajya samāśvāsya ca vīryavān || 1 ||
abravīllakṣmaṇaṁ rāmō bhrātaraṁ dīptatējasam |
kaṣṭaṁ vanamidaṁ durgaṁ na ca sma vanagōcarāḥ || 2 ||
abhigacchāmahē śīghraṁ śarabhaṅgaṁ tapōdhanam |
āśramaṁ śarabhaṅgasya rāghavō:’bhijagāma ha || 3 ||
tasya dēvaprabhāvasya tapasā bhāvitātmanaḥ |
samīpē śarabhaṅgasya dadarśa mahadadbhutam || 4 ||
vibhrājamānaṁ vapuṣā sūryavaiśvānarōpamam |
avaruhya rathōtsaṅgātsakāśē vibudhānugam || 5 ||
asaṁspr̥śantaṁ vasudhāṁ dadarśa vibudhēśvaram |
suprabhābharaṇaṁ dēvaṁ virajōmbaradhāriṇam || 6 ||
tadvidhairēva bahubhiḥ pūjyamānaṁ mahātmabhiḥ |
haribhirvājibhiryuktamantarikṣagataṁ ratham || 7 ||
dadarśādūratastasya taruṇādityasannibham |
pāṇḍurābhraghanaprakhyaṁ candramaṇḍalasannibham || 8 ||
apaśyadvimalaṁ chatraṁ citramālyōpaśōbhitam |
cāmaravyajanē cāgryē rukmadaṇḍē mahādhanē || 9 ||
gr̥hītē varanārībhyāṁ dhūyamānē ca mūrdhani |
gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ || 10 ||
antarikṣagataṁ dēvaṁ vāgbhiragryābhirīḍirē |
saha sambhāṣamāṇē tu śarabhaṅgēna vāsavē || 11 ||
dr̥ṣṭvā śatakratuṁ tatra rāmō lakṣmaṇamabravīt |
rāmō:’tha rathamuddiśya lakṣmaṇāya pradarśayan || 12 ||
arciṣmantaṁ śriyā juṣṭamadbhutaṁ paśya lakṣmaṇa |
pratapantamivādityamantarikṣagataṁ ratham || 13 ||
yē hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ |
antarikṣagatā divyāsta imē harayō dhruvam || 14 ||
imē ca puruṣavyāghrā yē tiṣṭhantyabhitō ratham |
śataṁ śataṁ kuṇḍalinō yuvānaḥ khaḍgapāṇayaḥ || 15 ||
vistīrṇavipulōraskāḥ parighāyatabāhavaḥ |
śōṇāṁśuvasanāḥ sarvē vyāghrā iva durāsadāḥ || 16 ||
urōdēśēṣu sarvēṣāṁ hārā jvalanasannibhāḥ |
rūpaṁ bibhrati saumitrē pañcaviṁśativārṣikam || 17 ||
ētaddhi kila dēvānāṁ vayō bhavati nityadā |
yathēmē puruṣavyāghrā dr̥śyantē priyadarśanāḥ || 18 ||
ihaiva saha vaidēhyā muhūrtaṁ tiṣṭha lakṣmaṇa |
yāvajjānāmyahaṁ vyaktaṁ ka ēṣa dyutimānrathē || 19 ||
tamēvamuktvā saumitrimihaiva sthīyatāmiti |
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṁ prati || 20 ||
tataḥ samabhigacchantaṁ prēkṣya rāmaṁ śacīpatiḥ |
śarabhaṅgamanuprāpya vivikta idamabravīt || 21 ||
ihōpayātyasau rāmō yāvanmāṁ nābhibhāṣatē |
niṣṭhāṁ nayatu tāvattu tatō māṁ draṣṭumarhati || 22 ||
[* tāvadgacchāmahē śīghraṁ yāvanmāṁ nābhibhāṣatē | *]
jitavantaṁ kr̥tārthaṁ ca draṣṭāhamacirādimam |
karma hyanēna kartavyaṁ mahadanyaiḥ suduṣkaram || 23 ||
niṣpādayitvā tatkarma tatō māṁ draṣṭumarhati |
iti vajrī tamāmantrya mānayitvā ca tāpasam || 24 ||
rathēna hariyuktēna yayau divamarindamaḥ |
prayātē tu sahasrākṣē rāghavaḥ saparicchadam || 25 ||
agnihōtramupāsīnaṁ śarabhaṅgamupāgamat |
tasya pādau ca saṅgr̥hya rāmaḥ sītā ca lakṣmaṇaḥ || 26 ||
niṣēduḥ samanujñātā labdhavāsā nimantritāḥ |
tataḥ śakrōpayānaṁ tu paryapr̥cchatsa rāghavaḥ || 27 ||
śarabhaṅgaśca tatsarvaṁ rāghavāya nyavēdayat |
māmēṣa varadō rāma brahmalōkaṁ ninīṣati || 28 ||
jitamugrēṇa tapasā duṣprāpamakr̥tātmabhiḥ |
ahaṁ jñātvā naravyāghra vartamānamadūrataḥ || 29 ||
brahmalōkaṁ na gacchāmi tvāmadr̥ṣṭvā priyātithim |
tvayā:’haṁ puruṣavyāghra dhārmikēṇa mahātmanā || 30 ||
samāgamya gamiṣyāmi tridivaṁ dēvasēvitam |
akṣayā naraśārdūla mayā lōkā jitāḥ śubhāḥ || 31 ||
brāhmyāśca nākapr̥ṣṭhyāśca pratigr̥hṇīṣva māmakān |
ēvamuktō naravyāghraḥ sarvaśāstraviśāradaḥ || 32 ||
r̥ṣiṇā śarabhaṅgēṇa rāghavō vākyamabravīt |
ahamēvāhariṣyāmi sarvalōkānmahāmunē || 33 ||
āvāsaṁ tvahamicchāmi pradiṣṭamiha kānanē |
rāghavēṇaivamuktastu śakratulyabalēna vai || 34 ||
śarabhaṅgō mahāprājñaḥ punarēvābravīdvacaḥ |
iha rāma mahātējāḥ sutīkṣṇō nāma dhārmikaḥ || 35 ||
vasatyaraṇyē dharmātmā sa tē śrēyō vidhāsyati |
sutīkṣṇamabhigaccha tvaṁ śucau dēśē tapasvinam || 36 ||
ramaṇīyē vanōddēśē sa tē vāsaṁ vidhāsyati |
imāṁ mandākinīṁ rāma pratisrōtāmanuvraja || 37 ||
nadīṁ puṣpōḍupavahāṁ tatra tatra gamiṣyasi |
ēṣa panthā naravyāghra muhūrtaṁ paśya tāta mām || 38 ||
yāvajjahāmi gātrāṇi jīrṇāṁ tvacamivōragaḥ |
tatō:’gniṁ susamādhāya hutvā cājyēna mantravit || 39 ||
śarabhaṅgō mahātējāḥ pravivēśa hutāśanam |
tasya rōmāṇi kēśāṁśca dadāhāgnirmahātmanaḥ || 40 ||
jīrṇāṁ tvacaṁ tathāsthīni yacca māṁsaṁ saśōṇitam |
rāmastu vismitō bhrātrā bhāryayā ca sahātmavān || 41 ||
sa ca pāvakasaṅkāśaḥ kumāraḥ samapadyata |
utthāyāgnicayāttasmāccharabhaṅgō vyarōcata || 42 ||
sa lōkānāhitāgnīnāmr̥ṣīṇāṁ ca mahātmanām |
dēvānāṁ ca vyatikramya brahmalōkaṁ vyarōhata || 43 ||
sa puṇyakarmā bhavanē dvijarṣabhaḥ
pitāmahaṁ sānucaraṁ dadarśa ha |
pitāmahaścāpi samīkṣya taṁ dvijaṁ
nananda susvāgatamityuvāca ha || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcamaḥ sargaḥ || 5 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.