Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
bālārkamaṇḍalābhāsāṁ caturbāhāṁ trilōcanām |
pāśāṅkuśa śarāñścāpān dhārayantīṁ śivāṁ bhajē || 1 ||
bālārkayutataijasāṁ trinayanāṁ raktāmbarōllāsinīṁ |
nānālaṅkr̥tirājamānavapuṣaṁ bālēndu yuk śēkharāṁ |
hastairikṣudhanuḥ sr̥ṇiṁ sumaśarāṁ pāśaṁ mudābibhratīṁ
śrīcakrasthita sundarīṁ trijagatāmādhārabhūtāṁ bhajē || 2 ||
padmarāga pratīkāśāṁ sunētrāṁ candraśēkharām
navaratnalasadbhūṣāṁ bhūṣitāpādamastakām || 3 ||
pāśāṅkuśau puṣpa śarān dadhatīṁ puṇḍracāpakam
pūrṇa tāruṇya lāvaṇya taraṅgita kalēbarām || 4 ||
sva samānākāravēṣakāmēśāślēṣa sundarām |
caturbhujē candrakalāvataṁsē
kucōnnatē kuṅkuma rāga śrōṇē
puṇḍrēkṣu pāśāṅkuśa puṣpabāṇa hastē
namastē jagadēka mātaḥ ||
stōtram ||
śrīṁ bījē nāda bindudvitaya śaśi kalākārarūpē svarūpē
mātarmē dēhi buddiṁ jahi jahi jaḍatāṁ pāhimāṁ dīna dīnam |
ajñāna dhvānta nāśakṣamarucirucira prōllasatpāda padmē
brahmēśādyaḥsurēndraiḥ suragaṇa vinataiḥ saṁstutāṁ tvāṁ namāmi || 1 ||
kalpō samparaṇa kalpita tāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsana puṣpabāṇā
sasākṣiṇī vijayatē tava mūrtirēkā || 2 ||
hrīṅkāramēva tavanāma gr̥ṇanti yēvā
mātaḥ trikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhi bhavaṁ vihāya
dīvyanti nandana vanē sahalōkapālaiḥ || 3 ||
r̥ṇāṅkānala bhānumaṇḍalalasacchrīcakramadhyēsthitām
bālārkadyuti bhāsurāṁ karatalaiḥ pāśāṅkuśau bibhratīṁ |
cāpaṁ bāṇamapi prasannavadanāṁ kausuṁbhavastrānvitāṁ
tāṁ tvāṁ candrakalāvataṁsamukuṭāṁ cārusmitāṁ bhāvayē || 4 ||
sarvajñatāṁ sadasivākpaṭutāṁ prasūtē
dēvi tvadaṅghri narasiruhayōḥ praṇāmaḥ |
kiñcitsphuranmukuṭamujvalamātapatraṁ
dvaucāmarē ca mahatīṁ vasudhāṁ dadhāti || 5 ||
kalẏāṇavr̥ṣṭibhirivāmr̥tapūritābhiḥ
lakṣmī svayaṁvaraṇamaṅgaladīpakābhiḥ |
sēvābhiramba tavapādasarōjamūlē
nākārikimmanasi bhaktimatāṁ janānām || 6 ||
śivaśaktiḥ kāmaḥ kṣitiratharaviḥ śānta kiraṇaḥ
smarō haṁsaḥ śakrastadanu ca parāmāraharayaḥ |
amī hr̥llēkhābhisti sr̥bhiravasānēṣu ghaṭitā
bhajantē varṇāstē tavajanani nāmavayavatām || 7 ||
kadākālē mātaḥ kathayakalitā laktakarasaṁ
pibēyaṁ vidyārdhī tava caraṇa nirṇējanajalaṁ |
prakr̥tyā mūkānāmapi ca kavitā kāraṇatayā
sadādhattē vāṇī mukhakamala tāmbūla rasatām || 8 ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.