Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇavanānugamanabhyanujñā ||
ēvaṁ śrutvā tu saṁvādaṁ lakṣmaṇaḥ pūrvamāgataḥ |
bāṣpaparyākulamukhaḥ śōkaṁ sōḍhumaśaknuvan || 1 ||
sa bhrātuścaraṇau gāḍhaṁ nipīḍya raghunandanaḥ |
sītāmuvācātiyaśā rāghavaṁ ca mahāvratam || 2 ||
yadi gantuṁ kr̥tā buddhirvanaṁ mr̥gagajāyutam |
ahaṁ tvā:’nugamiṣyāmi vanamagrē dhanurdharaḥ || 3 ||
mayā samētō:’raṇyāni bahūni vicariṣyasi |
pakṣibhirmr̥gayūthaiśca saṅghuṣṭāni samantataḥ || 4 ||
na dēvalōkākramaṇaṁ nāmaratvamahaṁ vr̥ṇē |
aiśvaryaṁ vā:’pi lōkānāṁ kāmayē na tvayā vinā || 5 ||
ēvaṁ bruvāṇaḥ saumitrirvanavāsāya niścitaḥ |
rāmēṇa bahubhiḥ sāntvairniṣiddhaḥ punarabravīt || 6 ||
anujñātaśca bhavatā pūrvamēva yadasmyaham |
kimidānīṁ punaridaṁ kriyatē mē nivāraṇam || 7 ||
yadarthaṁ pratiṣēdhō mē kriyatē gantumicchataḥ |
ētadicchāmi vijñātuṁ saṁśayō hi mamānagha || 8 ||
tatō:’bravīnmahātējā rāmō lakṣmaṇamagrataḥ |
sthitaṁ prāggāminaṁ vīraṁ yācamānaṁ kr̥tāñjalim || 9 ||
snigdhō dharmaratō vīraḥ satataṁ satpathē sthitaḥ |
priyaḥ prāṇasamō vaśyō bhrātā cāsi sakhā ca mē || 10 ||
mayā:’dya saha saumitrē tvayi gacchati tadvanam |
kō bhariṣyati kausalyāṁ sumitrāṁ vā yaśasvinīm || 11 ||
abhivarṣati kāmairyaḥ parjanyaḥ pr̥thivīmiva |
sa kāmapāśaparyastō mahātējā mahīpatiḥ || 12 ||
sā hi rājyamidaṁ prāpya nr̥pasyāśvapatēḥ sutā |
duḥkhitānāṁ sapatnīnāṁ na kariṣyati śōbhanam || 13 ||
na smariṣyati kausalyāṁ sumitrāṁ ca suduḥkhitām |
bharatō rājyamāsādya kaikēyyāṁ paryavasthitaḥ || 14 ||
tāmāryāṁ svayamēvēha rājānugrahaṇēna vā |
saumitrē bhara kausalyāmuktamarthamimaṁ cara || 15 ||
ēvaṁ mama ca tē bhaktirbhaviṣyati sudarśitā |
dharmajña gurupūjāyāṁ dharmaścāpyatulō mahān || 16 ||
ēvaṁ kuruṣva saumitrē matkr̥tē raghunandana |
asmābhirviprahīṇāyā māturnō na bhavētsukham || 17 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ ślakṣṇayā girā |
pratyuvāca tadā rāmaṁ vākyajñō vākyakōvidam || 18 ||
tavaiva tējasā vīra bharataḥ pūjayiṣyati |
kausalyāṁ ca sumitrāṁ ca prayatō nātra saṁśayaḥ || 19 ||
[* adhikapāṭhaḥ –
yadi duḥsthō na rakṣēta bharatō rājyamuttamam |
prāpya durmanasā vīra garvēṇa ca viśēṣataḥ || 20 ||
tamahaṁ durmatiṁ krūraṁ vadhiṣyāmi na saṁśayaḥ |
tatpakṣyānapi tānsarvāṁstrailōkyamapi kiṁ nu sā || 21 ||
*]
kausalyā bibhr̥yādāryā sahasramapi madvidhān |
yasyāḥ sahasraṁ grāmāṇāṁ samprāptamupajīvinam || 22 ||
tadātmabharaṇē caiva mama mātustathaiva ca |
paryāptā madvidhānāṁ ca bharaṇāya yaśasvinī || 23 ||
kuruṣva māmanucaraṁ vaidharmyaṁ nēha vidyatē |
kr̥tārthō:’haṁ bhaviṣyāmi tava cārthaḥ prakalpatē || 24 ||
dhanurādāya saśaraṁ khanitrapiṭakādharaḥ |
agratastē gamiṣyāmi panthānamanudarśayan || 25 ||
āhariṣyāmi tē nityaṁ mūlāni ca phalāni ca |
vanyāni yāni cānyāni svāhārāṇi tapasvinām || 26 ||
bhavāṁstu saha vaidēhyā girisānuṣu raṁsyatē |
ahaṁ sarvaṁ kariṣyāmi jāgrataḥ svapataśca tē || 27 ||
rāmastvanēna vākyēna suprītaḥ pratyuvāca tam |
vrajāpr̥cchasva saumitrē sarvamēva suhr̥jjanam || 28 ||
yē ca rājñō dadau divyē mahātmā varuṇaḥ svayam |
janakasya mahāyajñē dhanuṣī raudradarśanē || 29 ||
abhēdya kavacē divyē tūṇī cākṣayasāyakau |
ādityavimalau cōbhau khaḍgau hēmapariṣkr̥tau || 30 ||
satkr̥tya nihitaṁ sarvamētadācāryasadmani |
sa tvamāyudhamādāya kṣipramāvraja lakṣmaṇa || 31 ||
sa suhr̥jjanamāmantrya vanavāsāya niścitaḥ |
ikṣvākugurumāgamya jagrāhāyudhamuttamam || 32 ||
taddivyaṁ raghuśārdūlaḥ satkr̥taṁ mālyabhūṣitam |
rāmāya darśayāmāsa saumitriḥ sarvamāyudham || 33 ||
tamuvācātmavānrāmaḥ prītyā lakṣmaṇamāgatam |
kālē tvamāgataḥ saumya kāṅkṣitē mama lakṣmaṇa || 34 ||
ahaṁ pradātumicchāmi yadidaṁ māmakaṁ dhanam |
brāhmaṇēbhyastapasvibhyastvayā saha parantapa || 35 ||
vasantīha dr̥ḍhaṁ bhaktyā guruṣu dvijasattamāḥ |
tēṣāmapi ca mē bhūyaḥ sarvēṣāṁ cōpajīvinām || 36 ||
vasiṣṭhaputraṁ tu suyajñamāryaṁ
tvamānayāśu pravaraṁ dvijānām |
abhiprayāsyāmi vanaṁ samastā-
-nabhyarcya śiṣṭānaparāndvijātīn || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
ayōdhyākāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.