Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaprasthānam ||
sa tadantaḥpuradvāraṁ samatītya janākulam |
praviviktāṁ tataḥ kakṣyāmāsasāda purāṇavit || 1 ||
prāsakārmukabibhradbhiryuvabhirmr̥ṣṭakuṇḍalaiḥ |
apramādibhirēkāgraiḥ svanuraktairadhiṣṭhitām || 2 ||
tatra kāṣāyiṇō vr̥ddhānvētrapāṇīn svalaṅkr̥tān |
dadarśa viṣṭhitāndvāriḥ tryadhyakṣānsusamāhitān || 3 ||
tē samīkṣya samāyāntaṁ rāmapriyacikīrṣavaḥ |
sahasōtpatitāḥ sarvē svāsanēbhyaḥ sasambhramāḥ || 4 ||
tānuvāca vinītātmā sūtaputraḥ pradakṣiṇaḥ |
kṣipramākhyāta rāmāya sumantrō dvāri tiṣṭhati || 5 ||
tē rāmamupasaṅgamya bhartuḥ priyacikīrṣavaḥ |
sahabhāryāya rāmāya kṣipramēvācacakṣirē || 6 ||
prativēditamājñāya sūtamabhyantaraṁ pituḥ |
tatraivānāyayāmāsa rāghavapriyakāmyayā || 7 ||
taṁ vaiśravaṇasaṅkāśamupaviṣṭaṁ svalaṅkr̥tam |
dadarśa sūtaḥ paryaṅkē sauvarṇē sōttaracchadē || 8 ||
varāharudhirābhēṇa śucinā ca sugandhinā |
anuliptaṁ parārdhyēna candanēna parantapam || 9 ||
sthitayā pārśvataścāpi vālavyajanahastayā |
upētaṁ sītayā bhūtaścitrayā śaśinaṁ yathā || 10 ||
taṁ tapantamivādityamupapannaṁ svatējasā |
vavandē varadaṁ vandī vinayajñō vinītavat || 11 ||
prāñjalistu sukhaṁ pr̥ṣṭvā vihāraśayanāsanē |
rājaputramuvācēdaṁ sumantrō rājasatkr̥taḥ || 12 ||
kausalyā suprajā rāma pitā tvāṁ draṣṭumicchati |
mahiṣyā saha kaikēyyā gamyatāṁ tatra mā ciram || 13 ||
ēvamuktastu saṁhr̥ṣṭō narasiṁhō mahādyutiḥ |
tataḥ sammānayāmāsa sītāmidamuvāca ha || 14 ||
dēvi dēvaśca dēvī ca samāgamya madantarē |
mantrayētē dhruvaṁ kiñcidabhiṣēcanasaṁhitam || 15 ||
lakṣayitvā hyabhiprāyaṁ priyakāmā sudakṣiṇā |
sañcōdayati rājānaṁ madarthaṁ madirēkṣaṇē || 16 ||
sā prahr̥ṣṭā mahārājaṁ hitakāmānuvartinī |
jananī cārthakāmā mē kēkayādhipatēḥ sutā || 17 ||
diṣṭyā khalu mahārājō mahiṣyā priyayā saha |
sumantraṁ prāhiṇōddūtamarthakāmakaraṁ mama || 18 ||
yādr̥śī pariṣattatra tādr̥śō dūta āgataḥ |
dhruvamadyaiva māṁ rājā yauvarājyē:’bhiṣēkṣyati || 19 ||
ahaṁ śīghramitō gatvā drakṣyāmi ca mahīpatim | [hanta]
saha tvaṁ parivārēṇa sukhamāsva rāmasva ca || 20 ||
patisammānitā sītā bhartāramasitēkṣaṇā |
ādvāramanuvavrāja maṅgalānyabhidadhyuṣī || 21 ||
rājyaṁ dvijātibhirjuṣṭaṁ rājasūyābhiṣēcanam |
kartumarhati tē rājā vāsavasyēva lōkakr̥t || 22 ||
dīkṣitaṁ vratasampannaṁ varājinadharaṁ śucim |
kuraṅgaśr̥ṅgapāṇiṁ ca paśyantī tvāṁ bhajāmyaham || 23 ||
pūrvāṁ diśaṁ vajradharō dakṣiṇāṁ pātu tē yamaḥ |
varuṇaḥ paścimāmāśāṁ dhanēśastūttarāṁ diśam || 24 ||
atha sītāmanujñāpya kr̥takautukamaṅgalaḥ |
niścakrāma sumantrēṇa saha rāmō nivēśanāt || 25 ||
parvatādiva niṣkramya siṁhō giriguhāśayaḥ |
lakṣmaṇaṁ dvāri sō:’paśyatprahvāñjalipuṭaṁ sthitam || 26 ||
atha madhyamakakṣyāyāṁ samāgamya suhr̥jjanaiḥ |
sa sarvānarthinō dr̥ṣṭvā samētya pratinandya ca || 27 ||
tataḥ pāvakasaṅkāśamārurōha rathōttamam |
vaiyāghraṁ puruṣavyāghrō rājataṁ rājanandanaḥ || 28 ||
mēghanādamasambādhaṁ maṇihēmavibhūṣitam |
muṣṇantamiva cakṣūṁṣi prabhayā hēmavarcasam || 29 ||
karēṇuśiśukalpaiśca yuktaṁ paramavājibhiḥ |
hariyuktaṁ sahasrākṣō rathamindra ivāśugam || 30 ||
prayayau tūrṇamāsthāya rāghavō jvalitaḥ śriyā |
sa parjanya ivākāśē svanavānabhinādayan || 31 ||
nikētānniryayau śrīmānmahēndrādiva candramāḥ |
chatracāmarapāṇistu lakṣmaṇō rāghavānujaḥ || 32 ||
jugōpa bhrātaraṁ bhrātā rathamāsthāya pr̥ṣṭhataḥ |
tatō halahalāśabdastumulaḥ samajāyata || 33 ||
tasya niṣkramamāṇasya janaughasya samantataḥ |
tatō hayavarā mukhyāḥ nāgāśca girisannibhāḥ || 34 ||
anujagmustadā rāmaṁ śataśō:’tha sahasraśaḥ |
agrataścāsya sannaddhāścandanāgarurūṣitāḥ || 35 ||
khaḍgacāpadharāḥ śūrāḥ jagmurāśaṁsavō janāḥ |
tatō vāditraśabdāstu stutiśabdāśca vandinām || 36 ||
siṁhanādāśca śūrāṇāṁ tathā śuśruvirē pathi |
harmyavātāyanasthābhirbhūṣitābhiḥ samantataḥ || 37 ||
kīryamāṇaḥ supuṣpaughairyayau strībhirarindamaḥ |
rāmaṁ sarvānavadyāṅgyō rāmapiprīṣayā tataḥ || 38 ||
vacōbhiragryairharmyasthāḥ kṣitisthāśca vavandirē |
nūnaṁ nandati tē mātā kausalyā mātr̥nandana || 39 ||
paśyantī siddhayātraṁ tvāṁ pitryaṁ rājyamavasthitam |
sarvasīmantinībhyaśca sītāṁ sīmantinīṁ varām || 40 ||
amanyanta hi tā nāryō rāmasya hr̥dayapriyām |
tayā sucaritaṁ dēvyā purā nūnaṁ mahattapaḥ || 41 ||
rōhiṇīva śaśāṅkēna rāmasamyōgamāpa yā |
iti prāsādaśr̥ṅgēṣu pramadābhirnarōttamaḥ || 42 ||
śuśrāva rājamārgasthaḥ priyā vāca udāhr̥tāḥ |
ātmasampūjanaiḥ śr̥ṇvanyayau rāmō mahāpatham || 43 ||
sa rāghavastatra kathāprapañcān
śuśrāva lōkasya samāgatasya |
ātmādhikārā vividhāśca vācaḥ
prahr̥ṣṭarūpasya purō janasya || 44 ||
ēṣa śriyaṁ gacchati rāghavō:’dya
rājaprasādādvipulāṁ gamiṣyan |
ētē vayaṁ sarvasamr̥ddhakāmāḥ
yēṣāmayaṁ nō bhavitā praśāstā || 45 ||
lābhō janasyāsya yadēṣa sarvaṁ
prapatsyatē rāṣṭramidaṁ cirāya |
na hyapriyaṁ kiñcana jātu kaści-
-tpaśyēnna duḥkhaṁ manujādhipē:’smin || 46 ||
sa ghōṣavadbhiśca hayairmataṅgajaiḥ
puraḥsaraiḥ svastikasūtamāgadhaiḥ |
mahīyamānaḥ pravaraiśca vādakai-
-rabhiṣṭutō vaiśravaṇō yathā yayau || 47 ||
karēṇumātaṅgarathāśvasaṅkulaṁ
mahājanaughapratipūrṇacatvaram |
prabhūtaratnaṁ bahupaṇyasañcayaṁ
dadarśa rāmō ruciraṁ mahāpatham || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
ayōdhyākāṇḍa saptadaśaḥ sargaḥ (17) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.