Yuddha Kanda Sarga 128 – yuddhakāṇḍa aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ (128)


|| bharatapriyākhyānam ||

ayōdhyāṁ tu samālōkya cintayāmāsa rāghavaḥ |
cintayitvā hanūmantamuvāca plavagōttamam || 1 ||

jānīhi kaccitkuśalī janō nr̥patimandirē |
śr̥ṅgibērapuraṁ prāpya guhaṁ gahanagōcaram || 2 ||

niṣādādhipatiṁ brūhi kuśalaṁ vacanānmama |
śrutvā tu māṁ kuśalinamarōgaṁ vigatajvaram || 3 ||

bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā |
ayōdhyāyāśca tē mārgaṁ pravr̥ttiṁ bharatasya ca || 4 ||

nivēdayiṣyati prītō niṣādādhipatirguhaḥ |
bharatastu tvayā vācyaḥ kuśalaṁ vacanānmama || 5 ||

siddhārthaṁ śaṁsa māṁ tasmai sabhāryaṁ sahalakṣmaṇam |
haraṇaṁ cāpi vaidēhyā rāvaṇēna balīyasā || 6 ||

sugrīvēṇa ca saṁsargaṁ vālinaśca vadhaṁ raṇē |
maithilyanvēṣaṇaṁ caiva yathā cādhigatā tvayā || 7 ||

laṅghayitvā mahātōyamāpagāpatimavyayam |
upāyānaṁ samudrasya sāgarasya ca darśanam || 8 ||

yathā ca kāritaḥ sētū rāvaṇaśca yathā hataḥ |
varadānaṁ mahēndrēṇa brahmaṇā varuṇēna ca || 9 ||

mahādēvaprasādācca pitrā mama samāgamam |
upayāntaṁ ca māṁ saumyaṁ bharatasya nivēdaya || 10 ||

saha rākṣasarājēna harīṇāṁ pravarēṇa ca |
ētacchrutvā yamākāraṁ bhajatē bharatastadā || 11 ||

sa ca tē vēditavyaḥ syātsarvaṁ yaccāpi māṁ prati |
jitvā śatrugaṇānrāmaḥ prāpya cānuttamaṁ yaśaḥ || 12 ||

upayāti samr̥ddhārthaḥ saha mitrairmahābalaiḥ |
jñēyāśca sarvē vr̥ttāntā bharatasyēṅgitāni ca || 13 ||

tattvēna mukhavarṇēna dr̥ṣṭyā vyābhāṣaṇēna ca |
sarvakāmasamr̥ddhaṁ hi hastyaśvarathasaṅkulam || 14 ||

pitr̥paitāmahaṁ rājyaṁ kasya nāvartayēnmanaḥ |
saṅgatyā bharataḥ śrīmānrājyārthī cētsvayaṁ bhavēt || 15 ||

praśāstu vasudhāṁ kr̥tsnāmakhilāṁ raghunandanaḥ |
tasya buddhiṁ ca vijñāya vyavasāyaṁ ca vānara || 16 ||

yāvanna dūraṁ yātāḥ sma kṣipramāgantumarhasi |
iti pratisamādiṣṭō hanumānmārutātmajaḥ || 17 ||

mānuṣaṁ dhārayanrūpamayōdhyāṁ tvaritō yayau |
athōtpapāta vēgēna hanumānmārutātmajaḥ || 18 ||

garutmāniva vēgēna jighr̥kṣanbhujagōttamam |
laṅghayitvā pitr̥pathaṁ bhujagēndrālayaṁ śubham || 19 ||

gaṅgāyamunayōrmadhyaṁ sannipātamatītya ca |
śr̥ṅgibērapuraṁ prāpya guhamāsādya vīryavān || 20 ||

sa vācā śubhayā hr̥ṣṭō hanumānidamabravīt |
sakhā tu tava kākutsthō rāmaḥ satyaparākramaḥ || 21 ||

sahasītaḥ sasaumitriḥ sa tvāṁ kuśalamabravīt |
pañcamīmadya rajanīmuṣitvā vacanānmunēḥ || 22 ||

bharadvājābhyanujñātaṁ drakṣyasyadyaiva rāghavam |
ēvamuktvā mahātējāḥ samprahr̥ṣṭatanūruhaḥ || 23 ||

utpapāta mahāvēgō vēgavānavicārayan |
sō:’paśyadrāmatīrthaṁ ca nadīṁ vālukinīṁ tathā || 24 ||

gōmatīṁ tāṁ ca sō:’paśyadbhīmaṁ sālavanaṁ tathā |
prajāśca bahusāhasrāḥ sphītāñjanapadānapi || 25 ||

sa gatvā dūramadhvānaṁ tvaritaḥ kapikuñjaraḥ |
āsasāda drumānphullānnandigrāmasamīpagān || 26 ||

strībhiḥ saputrairvr̥ddhaiśca ramamāṇairalaṅkr̥tān |
surādhipasyōpavanē yathā caitrarathē drumān || 27 ||

krōśamātrē tvayōdhyāyāścīrakr̥ṣṇājināmbaram |
dadarśa bharataṁ dīnaṁ kr̥śamāśramavāsinam || 28 ||

jaṭilaṁ maladigdhāṅgaṁ bhrātr̥vyasanakarśitam |
phalamūlāśinaṁ dāntaṁ tāpasaṁ dharmacāriṇam || 29 ||

samunnatajaṭābhāraṁ valkalājinavāsasam |
niyataṁ bhāvitātmānaṁ brahmarṣisamatējasam || 30 ||

pādukē tē puraskr̥tya śāsantaṁ vai vasundharām |
cāturvarṇyasya lōkasya trātāraṁ sarvatō bhayāt || 31 ||

upasthitamamātyaiśca śucibhiśca purōhitaiḥ |
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ || 32 ||

na hi tē rājaputraṁ taṁ cīrakr̥ṣṇājināmbaram |
paribhōktuṁ vyavasyanti paurā vai dharmavatsalam || 33 ||

taṁ dharmamiva dharmajñaṁ dēhavantamivāparam |
uvāca prāñjalirvākyaṁ hanumānmarutātmajaḥ || 34 ||

vasantaṁ daṇḍakāraṇyē yaṁ tvaṁ cīrajaṭādharam |
anuśōcasi kākutsthaṁ sa tvāṁ kuśalamabravīt || 35 ||

priyamākhyāmi tē dēva śōkaṁ tyaja sudāruṇam |
asminmuhūrtē bhrātrā tvaṁ rāmēṇa saha saṅgataḥ || 36 ||

nihatya rāvaṇaṁ rāmaḥ pratilabhya ca maithilīm |
upayāti samr̥ddhārthaḥ saha mitrairmahābalaiḥ || 37 ||

lakṣmaṇaśca mahātējā vaidēhī ca yaśasvinī |
sītā samagrā rāmēṇa mahēndrēṇa yathā śacī || 38 ||

ēvamuktō hanumatā bharatō bhrātr̥vatsalaḥ |
papāta sahasā hr̥ṣṭō harṣānmōhaṁ jagāma ha || 39 ||

tatō muhūrtādutthāya pratyāśvasya ca rāghavaḥ |
hanumantamuvācēdaṁ bharataḥ priyavādinam || 40 ||

aśōkajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt |
siṣēca bharataḥ śrīmānvipulairasrabindubhiḥ || 41 ||

dēvō vā mānuṣō vā tvamanukrōśādihāgataḥ |
priyākhyānasya tē saumya dadāmi bruvataḥ priyam || 42 ||

gavāṁ śatasahasraṁ ca grāmāṇāṁ ca śataṁ param |
sukuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣōḍaśa || 43 ||

hēmavarṇāḥ sunāsōrūḥ śaśisaumyānanāḥ striyaḥ |
sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ || 44 ||

niśamya rāmāgamanaṁ nr̥pātmajaḥ
kapipravīrasya tadadbhutōpamam |
praharṣitō rāmadidr̥kṣayābhavat
punaśca harṣādidamabravīdvacaḥ || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ || 128 ||

yuddhakāṇḍa ēkōnatriṁśaduttaraśatatamaḥ sargaḥ (129) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed