Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathapratisamādēśaḥ ||
ētacchrutvā śubhaṁ vākyaṁ rāghavēṇa subhāṣitam |
idaṁ śubhataraṁ vākyaṁ vyājahāra mahēśvaraḥ || 1 ||
puṣkarākṣa mahābāhō mahāvakṣaḥ parantapa |
diṣṭyā kr̥tamidaṁ karma tvayā śastrabhr̥tāṁvara || 2 ||
diṣṭyā sarvasya lōkasya pravr̥ddhaṁ dāruṇaṁ tamaḥ |
apāvr̥ttaṁ tvayā saṅkhyē rāma rāvaṇajaṁ bhayam || 3 ||
āśvāsya bharataṁ dīnaṁ kausalyāṁ ca yaśasvinīm |
kaikēyīṁ ca sumitrāṁ ca dr̥ṣṭvā lakṣmaṇamātaram || 4 ||
prāpya rājyamayōdhyāyāṁ nandayitvā suhr̥jjanam |
ikṣvākūṇāṁ kulē vaṁśaṁ sthāpayitvā mahābala || 5 ||
iṣṭvā turagamēdhēna prāpya cānuttamaṁ yaśaḥ |
brāhmaṇēbhyō dhanaṁ dattvā tridivaṁ gantumarhasi || 6 ||
ēṣa rājā vimānasthaḥ pitā daśarathastava |
kākutstha mānuṣē lōkē gurustava mahāyaśāḥ || 7 ||
indralōkaṁ gataḥ śrīmāṁstvayā putrēṇa tāritaḥ |
lakṣmaṇēna saha bhrātrā tvamēnamabhivādaya || 8 ||
mahādēvavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ |
vimānaśikharasthasya praṇāmamakarōtpituḥ || 9 ||
dīpyamānaṁ svayā lakṣmyā virajō:’mbaradhāriṇam |
lakṣmaṇēna saha bhrātrā dadarśa pitaraṁ vibhuḥ || 10 ||
harṣēṇa mahatā:’:’viṣṭō vimānasthō mahīpatiḥ |
prāṇaiḥ priyataraṁ dr̥ṣṭvā putraṁ daśarathastadā || 11 ||
ārōpyāṅkaṁ mahābāhurvarāsanagataḥ prabhuḥ |
bāhubhyāṁ sampariṣvajya tatō vākyaṁ samādadē || 12 ||
na mē svargō bahumataḥ sammānaśca surarṣibhiḥ |
tvayā rāma vihīnasya satyaṁ pratiśr̥ṇōmi tē || 13 ||
[* adhikaślōkaṁ –
adya tvāṁ nihatāmitraṁ dr̥ṣṭvā sampūrṇamānasam |
nistīrṇavanavāsaṁ ca prītirāsītparā mama ||
*]
kaikēyyā yāni cōktāni vākyāni vadatāṁ vara |
tava pravrājanārthāni sthitāni hr̥dayē mama || 14 ||
tvāṁ tu dr̥ṣṭvā kuśalinaṁ pariṣvajya salakṣmaṇam |
adya duḥkhādvimuktō:’smi nīhārādiva bhāskaraḥ || 15 ||
tāritō:’haṁ tvayā putra suputrēṇa mahātmanā |
aṣṭāvakrēṇa dharmātmā tāritō brāhmaṇō yathā || 16 ||
idānīṁ tu vijānāmi yathā saumya surēśvaraiḥ |
vadhārthaṁ rāvaṇasyēdaṁ vihitaṁ puruṣōttama || 17 ||
siddhārthā khalu kausalyā yā tvāṁ rāma gr̥haṁ gatam |
vanānnivr̥ttaṁ saṁhr̥ṣṭā drakṣyatyariniṣūdana || 18 ||
siddhārthāḥ khalu tē rāma narā yē tvāṁ purīṁ gatam |
jalārdramabhiṣiktaṁ ca drakṣyanti vasudhādhipam || 19 ||
anuraktēna balinā śucinā dharmacāriṇā |
icchāmi tvāmahaṁ draṣṭuṁ bharatēna samāgatam || 20 ||
caturdaśa samāḥ saumya vanē niryāpitāstvayā |
vasatā sītayā sārdhaṁ lakṣmaṇēna ca dhīmatā || 21 ||
nivr̥ttavanavāsō:’si pratijñā saphalā kr̥tā |
rāvaṇaṁ ca raṇē hatvā dēvāstē paritōṣitāḥ || 22 ||
kr̥taṁ karma yaśaḥ ślāghyaṁ prāptaṁ tē śatrusūdana |
bhrātr̥bhiḥ saha rājyasthō dīrghamāyuravāpnuhi || 23 ||
iti bruvāṇaṁ rājānaṁ rāmaḥ prāñjalirabravīt |
kuru prasādaṁ dharmajña kaikēyyā bharatasya ca || 24 ||
saputrāṁ tvāṁ tyajāmīti yaduktā kaikayī tvayā |
sa śāpaḥ kēkayīṁ ghōraḥ saputrāṁ na spr̥śētprabhō || 25 ||
sa tathēti mahārājō rāmamuktvā kr̥tāñjalim |
lakṣmaṇaṁ ca pariṣvajya punarvākyamuvāca ha || 26 ||
rāmaṁ śuśrūṣatā bhaktyā vaidēhyā saha sītayā |
kr̥tā mama mahāprītiḥ prāptaṁ dharmaphalaṁ ca tē || 27 ||
dharmaṁ prāpsyasi dharmajña yaśaśca vipulaṁ bhuvi |
rāmē prasannē svargaṁ ca mahimānaṁ tathaiva ca || 28 ||
rāmaṁ śuśrūṣa bhadraṁ tē sumitrānandavardhana |
rāmaḥ sarvasya lōkasya śubhēṣvabhirataḥ sadā || 29 ||
ētē sēndrāstrayō lōkāḥ siddhāśca paramarṣayaḥ |
abhigamya mahātmānamarcanti puruṣōttamam || 30 ||
ētattaduktamavyaktamakṣaraṁ brahmanirmitam |
dēvānāṁ hr̥dayaṁ saumya guhyaṁ rāmaḥ parantapaḥ || 31 ||
avāptaṁ dharmacaraṇaṁ yaśaśca vipulaṁ tvayā |
rāmaṁ śuśrūṣatā bhaktyā vaidēhyā saha sītayā || 32 ||
sa tathōktvā mahābāhurlakṣmaṇaṁ prāñjaliṁ sthitam |
uvāca rājā dharmātmā vaidēhīṁ vacanaṁ śubham || 33 ||
kartavyō na tu vaidēhi manyustyāgamimaṁ prati |
rāmēṇa tvadviśuddhyarthaṁ kr̥tamētaddhitaiṣiṇā || 34 ||
na tvaṁ subhru samādhēyā patiśuśrūṣaṇaṁ prati |
avaśyaṁ tu mayā vācyamēṣa tē daivataṁ param || 35 ||
iti pratisamādiśya putrau sītāṁ tathā snuṣām |
indralōkaṁ vimānēna yayau daśarathō jvalan || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvāviṁśatyuttaraśatatamaḥ sargaḥ || 122 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.