Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītābhartumukhōdīkṣaṇam ||
sa uvāca mahāprājñamabhigamya plavaṅgamaḥ |
rāmaṁ vacanamarthajñō varaṁ sarvadhanuṣmatām || 1 ||
yannimittō:’yamārambhaḥ karmaṇāṁ ca phalōdayaḥ |
tāṁ dēvīṁ śōkasantaptāṁ maithilīṁ draṣṭumarhasi || 2 ||
sā hi śōkasamāviṣṭā bāṣpaparyākulēkṣaṇā |
maithilī vijayaṁ śrutvā tava harṣamupāgamat || 3 ||
pūrvakātpratyayāccāhamuktō viśvastayā tayā |
bhartāraṁ draṣṭumicchāmi kr̥tārthaṁ sahalakṣmaṇam || 4 ||
ēvamuktō hanumatā rāmō dharmabhr̥tāṁ varaḥ |
agacchatsahasā dhyānamīṣadbāṣpapariplutaḥ || 5 ||
dīrghamuṣṇaṁ viniśvasya mēdinīmavalōkayan |
uvāca mēghasaṅkāśaṁ vibhīṣaṇamupasthitam || 6 ||
divyāṅgarāgāṁ vaidēhīṁ divyābharaṇabhūṣitām |
iha sītāṁ śiraḥsnātāmupasthāpaya mā ciram || 7 ||
ēvamuktastu rāmēṇa tvaramāṇō vibhīṣaṇaḥ |
praviśyāntaḥpuraṁ sītāṁ svābhiḥ strībhiracōdayat || 8 ||
divyāṅgarāgā vaidēhi divyābharaṇabhūṣitā |
yānamārōha bhadraṁ tē bhartā tvāṁ draṣṭumicchati || 9 ||
ēvamuktā tu vēdēhī pratyuvāca vibhīṣaṇam |
asnātā draṣṭumicchāmi bhartāraṁ rākṣasādhipa || 10 ||
tasyāstadvacanaṁ śrutvā pratyuvāca vibhīṣaṇaḥ |
yadāha rājā bhartā tē tattathā kartumarhasi || 11 ||
tasya tadvacanaṁ śrutvā maithilī bhartr̥dēvatā |
bhartr̥bhaktivratā sādhvī tathēti pratyabhāṣata || 12 ||
tataḥ sītāṁ śiraḥsnātāṁ yuvatībhiralaṅkr̥tām |
mahārhābharaṇōpētāṁ mahārhāmbaradhāriṇīm || 13 ||
ārōpya śibikāṁ dīptāṁ parārdhyāmbarasaṁvr̥tām |
rakṣōbhirbahubhirguptāmājahāra vibhīṣaṇaḥ || 14 ||
sō:’bhigamya mahātmānaṁ jñātvā:’pi dhyānamāsthitam |
praṇataśca prahr̥ṣṭaśca prāptaṁ sītāṁ nyavēdayat || 15 ||
tāmāgatāmupaśrutya rakṣōgr̥hacirōṣitām |
harṣō dainyaṁ ca rōṣaśca trayaṁ rāghavamāviśat || 16 ||
tataḥ pārśvagataṁ dr̥ṣṭvā savimarśaṁ vicārayan |
vibhīṣaṇamidaṁ vākyamahr̥ṣṭaṁ rāghavō:’bravīt || 17 ||
rākṣasādhipatē saumya nityaṁ madvijayē rata |
vaidēhī sannikarṣaṁ mē śīghraṁ samupagacchatu || 18 ||
sa tadvacanamājñāya rāghavasya vibhīṣaṇaḥ |
tūrṇamutsāraṇē yatnaṁ kārayāmāsa sarvataḥ || 19 ||
kañcukōṣṇīṣiṇastatra vētrajarjarapāṇayaḥ |
utsārayantaḥ puruṣāḥ samantātparicakramuḥ || 20 ||
r̥kṣāṇāṁ vānarāṇāṁ ca rākṣasānāṁ ca sarvaśaḥ |
vr̥ndānyutsāryamāṇāni dūramutsasr̥justadā || 21 ||
tēṣāmutsāryamāṇānāṁ sarvēṣāṁ dhvanirutthitaḥ |
vāyunōdvartamānasya sāgarasyēva nisvanaḥ || 22 ||
utsāryamāṇāṁstāndr̥ṣṭvā samantājjātasambhramān |
dākṣiṇyāttadamarṣācca vārayāmāsa rāghavaḥ || 23 ||
saṁrabdhaścābravīdrāmaścakṣuṣā pradahanniva |
vibhīṣaṇaṁ mahāprājñaṁ sōpālambhamidaṁ vacaḥ || 24 ||
kimarthaṁ māmanādr̥tya kliśyatē:’yaṁ tvayā janaḥ |
nivartayainamudyōgaṁ janō:’yaṁ svajanō mama || 25 ||
na gr̥hāṇi na vastrāṇi na prākārāstiraskriyāḥ |
nēdr̥śā rājasatkārā vr̥ttamāvaraṇaṁ striyāḥ || 26 ||
vyasanēṣu na kr̥cchrēṣu na yuddhēṣu svayaṁvarē |
na kratau na vivāhē ca darśanaṁ duṣyati striyāḥ || 27 ||
saiṣā yuddhagatā caiva kr̥cchrē ca mahati sthitā |
darśanē:’syā na dōṣaḥ syānmatsamīpē viśēṣataḥ || 28 ||
[* adhikaślōkaṁ –
visr̥jya śibikāṁ tasmātpadbhyāmēvōpasarpatu |
samīpē mama vaidēhīṁ paśyantvētē vanaukasaḥ ||
*]
tadānaya samīpaṁ mē śīghramēnāṁ vibhīṣaṇa |
sītā paśyatu māmēṣā suhr̥dgaṇavr̥taṁ sthitam || 29 ||
ēvamuktastu rāmēṇa savimarśō vibhīṣaṇaḥ |
rāmasyōpānayatsītāṁ sannikarṣaṁ vinītavat || 30 ||
tatō lakṣmaṇasugrīvau hanumāṁśca plavaṅgamaḥ |
niśamya vākyaṁ rāmasya babhūvurvyathitā bhr̥śam || 31 ||
kalatranirapēkṣaiśca iṅgitairasya dāruṇaiḥ |
aprītamiva sītāyāṁ tarkayanti sma rāghavam || 32 ||
lajjayā tvavalīyantī svēṣu gātrēṣu maithilī |
vibhīṣaṇēnānugatā bhartāraṁ sā:’bhyavartata || 33 ||
sā vastrasaṁruddhamukhī lajjayā janasaṁsadi |
rurōdāsādya bhartāramāryaputrēti bhāṣiṇī || 34 ||
vismayācca praharṣācca snēhācca patidēvatā |
udaikṣata mukhaṁ bhartuḥ saumyaṁ saumyatarānanā || 35 ||
atha samapanudanmanaḥklamaṁ sā
suciramadr̥ṣṭamudīkṣya vai priyasya |
vadanamuditapūrṇacandrakāntaṁ
vimalaśaśāṅkanibhānanā tadānīm || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptadaśōttaraśatatamaḥ sargaḥ || 117 ||
yuddhakāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.