Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkr̥ṣṇa uvāca |
vada śiva mahānātha pārvatīramaṇēśvara |
daityasaṅgrāmavēlāyāṁ smaraṇīyaṁ kimīśvara || 1 ||
īśvara uvāca |
śr̥ṇu kr̥ṣṇa pravakṣyāmi guhyādguhyataraṁ mahat |
gaṇēśadurgadivyaṁ ca śr̥ṇu vakṣyāmi bhaktitaḥ || 2 ||
tripuravadhavēlāyāṁ smaraṇīyaṁ kimīśvara |
divyadurgaprasādēna tripurāṇāṁ vadhaḥ kr̥taḥ || 3 ||
śrīkr̥ṣṇa uvāca |
hērambasya durgamidaṁ vada tvaṁ bhaktavatsala |
īśvara uvāca |
śr̥ṇu vatsa pravakṣyāmi durgē vaināyakaṁ śubham || 4 ||
saṅgrāmē ca śmaśānē ca araṇyē cōrasaṅkaṭē |
nr̥padvārē jvarē ghōrē yēnaiva mucyatē bhayāt || 5 ||
prācyāṁ rakṣatu hērambaḥ āgnēyyāmagnitējasā |
yāmyāṁ lambōdarō rakṣēt nairr̥tyāṁ pārvatīsutaḥ || 6 ||
pratīcyāṁ vakratuṇḍaśca vāyavyāṁ varadaprabhuḥ |
gaṇēśaḥ pātu audīcyāṁ īśānyāmīśvarastathā || 7 ||
ūrdhvaṁ rakṣēddhūmravarṇō hyadhastātpāpanāśanaḥ |
ēvaṁ daśadiśō rakṣēt hērambō vighnanāśanaḥ || 8 ||
hērambasya durgamidaṁ trikālaṁ yaḥ paṭhēnnaraḥ |
kōṭijanmakr̥taṁ pāpaṁ ēkāvr̥ttēna naśyati || 9 ||
gaṇēśāṅgāraśēṣēṇa divyadurgēṇa mantritam |
lalāṭaṁ carcitaṁ yēna trailōkyavaśamānayēt || 10 ||
mātrāgamasahasrāṇi surāpānaśatāni ca |
tat kṣaṇāttāni naśyanti gaṇēśatīrthavandanāt || 11 ||
naivēdyaṁ vaktatuṇḍasya narō bhuṅktē tu bhaktitaḥ |
rājyadānasahasrāṇi tēṣāṁ phalamavāpnuyāt || 12 ||
kadācitpaṭhyatē bhaktyā hērambasya prasādataḥ |
śākinī ḍākinī bhūtaprēta vētāla rākṣasāḥ || 13 ||
brahmarākṣasakūṣmāṇḍāḥ praṇaśyanti ca dūrataḥ |
bhūrjē vā tāḍapatrē vā durgahērambamālikhēt || 14 ||
karamūlē dhr̥taṁ yēna karasthāḥ sarvasiddhayaḥ |
ēkamāvartanaṁ bhaktyā paṭhēnnityaṁ tu yō naraḥ || 15 ||
kalpakōṭisahasrāṇi śivalōkē mahīyatē |
liṅgadānasahasrāṇi pr̥thvīdānaśatāni ca || 16 ||
gajadānasahasraṁ ca gaṇēśastavanāt phalam || 17 ||
iti śrīpadmapurāṇē gaṇēśadivyadurgastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.