Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gauryuvāca |
gajānana jñānavihārakāni-
-nna māṁ ca jānāsi parāvamarṣām |
gaṇēśa rakṣasva na cēccharīraṁ
tyajāmi sadyastvayi bhaktiyuktā || 1 ||
vighnēśa hēramba mahōdara priya
lambōdara prēmavivardhanācyuta |
vighnasya hartā:’surasaṅghahartā
māṁ rakṣa daityāttvayi bhaktiyuktām || 2 ||
kiṁ siddhibuddhiprasarēṇa mōha-
-yuktō:’si kiṁ vā niśi nidritō:’si |
kiṁ lakṣalābhārthavicārayuktaḥ
kiṁ māṁ ca vismr̥tya susaṁsthitō:’si || 3 ||
kiṁ bhaktasaṅgēna ca dēvadēva
nānōpacāraiśca suyantritō:’si |
kiṁ mōdakārthē gaṇapādbhr̥tō:’si
nānāvihārēṣu ca vakratuṇḍa || 4 ||
svānandabhōgēṣu parihr̥tō:’si
dāsīṁ ca vismr̥tya mahānubhāva |
ānantyalīlāsu ca lālasō:’si
kiṁ bhaktarakṣārthasusaṅkaṭasthaḥ || 5 ||
ahō gaṇēśāmr̥tapānadakṣā-
-maraistathā vāsurapaiḥ smr̥tō:’si |
tadarthanānāvidhisamyutō:’si
visr̥jya māṁ dāsīmananyabhāvām || 6 ||
rakṣasva māṁ dīnatamā parēśa
sarvatra cittēṣu ca saṁsthitastvam |
prabhō vilambēna vināyakō:’si
brahmēśa kiṁ dēva namō namastē || 7 ||
bhaktābhimānīti ca nāma mukhyaṁ
vēdē tvabhāvān nahi cēnmahātman |
āgatya hatvā:’ditijaṁ surēśa
māṁ rakṣa dāsīṁ hr̥di pādaniṣṭhām || 8 ||
ahō na dūraṁ tava kiñcidēva
kathaṁ na buddhīśa samāgatō:’si |
sucintyadēva prajahāmi dēhaṁ
yaśaḥ kariṣyē viparītamēvam || 9 ||
rakṣa rakṣa dayāsindhō:’parādhānmē kṣamasva ca |
kṣaṇē kṣaṇē tvahaṁ dāsī rakṣitavyā viśēṣataḥ || 10 ||
stuvatyāmēva pārvatyāṁ śaṅkarō bōdhasamyutaḥ |
babhūva gaṇapānāṁ vai śrutvā hāhāravaṁ vidhēḥ || 11 ||
gaṇēśaṁ manasā smr̥tvā vr̥ṣārūḍhaḥ samāyayau |
kṣaṇēna daityarājaṁ taṁ dr̥ṣṭvā ḍamaruṇā hanat || 12 ||
tataḥ sō:’pi śivaṁ vīkṣyāliṅgituṁ dhāvitō:’bhavat |
śivasya śūlikādīni śastrāṇi kuṇṭhitāni vai || 13 ||
taṁ dr̥ṣṭvā paramāścaryaṁ bhayabhītō mahēśvaraḥ |
sasmāra gaṇapaṁ sō:’pi nirvighnārthaṁ prajāpatē || 14 ||
iti mudgalapurāṇē hēramba stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.