Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mandōdarīvilāpaḥ ||
tāsāṁ vilapamānānāṁ tathā rākṣasayōṣitām |
jyēṣṭhā patnī priyā dīnā bhartāraṁ samudaikṣata || 1 ||
daśagrīvaṁ hataṁ dr̥ṣṭvā rāmēṇācintyakarmaṇā |
patiṁ mandōdarī tatra kr̥paṇā paryadēvayat || 2 ||
nanu nāma mahābhāga tava vaiśravaṇānuja |
kruddhasya pramukhē sthātuṁ trasyatyapi purandaraḥ || 3 ||
r̥ṣayaśca mahīdēvā gandharvāśca yaśasvinaḥ |
nanu nāma tavōdvēgāccāraṇāśca diśō gatāḥ || 4 ||
sa tvaṁ mānuṣamātrēṇa rāmēṇa yudhi nirjitaḥ |
na vyapatrapasē rājankimidaṁ rākṣasarṣabha || 5 ||
kathaṁ trailōkyamākramya śriyā vīryēṇa cānvitam |
aviṣahyaṁ jaghāna tvāṁ mānuṣō vanagōcaraḥ || 6 ||
mānuṣāṇāmaviṣayē carataḥ kāmarūpiṇaḥ |
vināśastava rāmēṇa samyugē nōpapadyatē || 7 ||
na caitatkarma rāmasya śraddadhāmi camūmukhē |
sarvataḥ samupētasya tava tēnābhimarśanam || 8 ||
yadaiva ca janasthānē rākṣasairbahubhirvr̥taḥ |
kharastava hatō bhrātā tadaivāsau na mānuṣaḥ || 9 ||
yadaiva nagarīṁ laṅkāṁ duṣpravēśāṁ surairapi |
praviṣṭō hanumānvīryāttadaiva vyathitā vayam || 10 ||
yadaiva vānarairghōrairbaddhaḥ sēturmahārṇavē |
tadaiva hr̥dayēnāhaṁ śaṅkē rāmamamānuṣam || 11 ||
athavā rāmarūpēṇa kr̥tāntaḥ svayamāgataḥ |
māyāṁ tava vināśāya vidhāyāpratitarkitām || 12 ||
athavā vāsavēna tvaṁ dharṣitō:’si mahābala |
vāsavasya kutaḥ śaktistvāṁ draṣṭumapi samyugē || 13 ||
vyaktamēṣa mahāyōgī paramātmā sanātanaḥ |
anādimadhyanidhanō mahataḥ paramō mahān || 14 ||
tamasaḥ paramō dhātā śaṅkhacakragadādharaḥ |
śrīvatsavakṣā nityaśrīrajayyaḥ śāśvatō dhruvaḥ || 15 ||
mānuṣaṁ vapurāsthāya viṣṇuḥ satyaparākramaḥ |
sarvaiḥ parivr̥tō dēvairvānaratvamupāgataiḥ || 16 ||
sarvalōkēśvaraḥ sākṣāllōkānāṁ hitakāmyayā |
sarākṣasaparīvāraṁ hatavāṁstvāṁ mahādyutiḥ || 17 ||
indriyāṇi purā jitvā jitaṁ tribhuvanaṁ tvayā |
smaradbhiriva tadvairamindriyairēva nirjitaḥ || 18 ||
kriyatāmavirōdhaśca rāghavēṇēti yanmayā |
ucyamānō na gr̥hṇāsi tasyēyaṁ vyuṣṭirāgatā || 19 ||
akasmāccābhikāmō:’si sītāṁ rākṣasapuṅgava |
aiśvaryasya vināśāya dēhasya svajanasya ca || 20 ||
arundhatyā viśiṣṭāṁ tāṁ rōhiṇyāścāpi durmatē |
sītāṁ dharṣayatā mānyāṁ tvayā hyasadr̥śaṁ kr̥tam || 21 ||
vasudhāyāśca vasudhāṁ śriyaḥ śrīṁ bhartr̥vatsalām |
sītāṁ sarvānavadyāṅgīmaraṇyē vijanē śubhām || 22 ||
ānayitvā tu tāṁ dīnāṁ chadmanā:’:’tmasvadūṣaṇa |
aprāpya caiva taṁ kāmaṁ maithilīsaṅgamē kr̥tam || 23 ||
pativratāyāstapasā nūnaṁ dagdhō:’si mē prabhō |
tadaiva yanna dagdhastvaṁ dharṣayaṁstanumadhyamām || 24 ||
dēvā bibhyati tē sarvē sēndrāḥ sāgnipurōgamāḥ |
avaśyamēva labhatē phalaṁ pāpasya karmaṇaḥ || 25 ||
ghōraṁ paryāgatē kālē kartā nāstyatra saṁśayaḥ |
śubhakr̥cchubhamāpnōti pāpakr̥tpāpamaśnutē || 26 ||
vibhīṣaṇaḥ sukhaṁ prāptastvaṁ prāptaḥ pāpamīdr̥śam |
santyanyāḥ pramadāstubhyaṁ rūpēṇābhyadhikāstataḥ || 27 ||
anaṅgavaśamāpannastvaṁ tu mōhānna budhyasē |
na kulēna na rūpēṇa na dākṣiṇyēna maithilī || 28 ||
mayā:’dhikā vā tulyā vā tvaṁ tu mōhānna budhyasē |
sarvathā sarvabhūtānāṁ nāsti mr̥tyuralakṣaṇaḥ || 29 ||
tava tāvadayaṁ mr̥tyurmaithilīkr̥talakṣaṇaḥ |
sītānimittajō mr̥tyustvayā dūrādupāhr̥taḥ || 30 ||
maithilī saha rāmēṇa viśōkā vihariṣyati |
alpapuṇyā tvahaṁ ghōrē patitā śōkasāgarē || 31 ||
kailāsē mandarē mērau tathā caitrarathē vanē |
dēvōdyānēṣu sarvēṣu vihr̥tya sahitā tvayā || 32 ||
vimānēnānurūpēṇa yā yāmyatulayā śriyā |
paśyantī vividhāndēśāṁstāṁstāṁścitrasragambarā || 33 ||
bhraṁśitā kāmabhōgēbhyaḥ sā:’smi vīra vadhāttava |
saivānyēvāsmi saṁvr̥ttā dhigrājñāṁ cañcalāḥ śriyaḥ || 34 ||
hā rājansukumāraṁ tē subhru sutvaksamunnasam |
kāntiśrīdyutibhistulyamindupadmadivākaraiḥ || 35 ||
kirīṭakūṭōjjvalitaṁ tāmrāsyaṁ dīptakuṇḍalam |
madavyākulalōlākṣaṁ bhūtvā yatpānabhūmiṣu || 36 ||
vividhasragdharaṁ cāru valgusmitakathaṁ śubham |
tadēvādya tavēdaṁ hi vaktraṁ na bhrājatē prabhō || 37 ||
rāmasāyakanirbhinnaṁ siktaṁ rudhiravisravaiḥ |
viśīrṇamēdōmastiṣkaṁ rūkṣaṁ syandanarēṇubhiḥ || 38 ||
hā paścimā mē samprāptā daśā vaidhavyakāriṇī |
yā mayā:’:’sīnna sambuddhā kadācidapi mandayā || 39 ||
pitā dānavarājō mē bhartā mē rākṣasēśvaraḥ |
putrō mē śaktanirjētā ityēvaṁ garvitā bhr̥śam || 40 ||
dr̥ptārimardanāḥ śūrāḥ prakhyātabalapauruṣāḥ |
akutaścidbhayā nāthā mamētyāsīnmatirdr̥ḍhā || 41 ||
tēṣāmēvaṁ-prabhāvānāṁ yuṣmākaṁ rākṣasarṣabha |
kathaṁ bhayamasambuddhaṁ mānuṣādidamāgatam || 42 ||
snigdhēndranīlanīlaṁ tu prāṁśuśailōpamaṁ mahat |
kēyūrāṅgadavaiḍūryamuktādāmasragujjvalam || 43 ||
kāntaṁ vihārēṣvadhikaṁ dīptaṁ saṅgrāmabhūmiṣu |
bhātyābharaṇabhābhiryadvidyudbhiriva tōyadaḥ || 44 ||
tadēvādya śarīraṁ tē tīkṣṇairnaikaiḥ śaraiścitam |
punardurlabhasaṁsparśaṁ pariṣvaktuṁ na śakyatē || 45 ||
śvāvidhaḥ śalalairyadvadbāṇairlagnairnirantaram |
svarpitairmarmasu bhr̥śaṁ sañchinnasnāyubandhanam || 46 ||
kṣitau nipatitaṁ rājan śyāvaṁ rudhirasacchavi |
vajraprahārābhihatō vikīrṇa iva parvataḥ || 47 ||
hā svapnaḥ satyamēvēdaṁ tvaṁ rāmēṇa kathaṁ hataḥ |
tvaṁ mr̥tyōrapi mr̥tyuḥ syāḥ kathaṁ mr̥tyuvaśaṁ gataḥ || 48 ||
trailōkyavasubhōktāraṁ trailōkyōdvēgadaṁ mahat |
jētāraṁ lōkapālānāṁ kṣēptāraṁ śaṅkarasya ca || 49 ||
dr̥ptānāṁ nigr̥hītāramāviṣkr̥taparākramam |
lōkakṣōbhayitāraṁ ca nādairbhūtavirāviṇam || 50 ||
ōjasā dr̥ptavākyānāṁ vaktāraṁ ripusannidhau |
svayūthabhr̥tyavargāṇāṁ gōptāraṁ bhīmakarmaṇām || 51 ||
hantāraṁ dānavēndrāṇāṁ yakṣāṇāṁ ca sahasraśaḥ |
nivātakavacānāṁ ca saṅgrahītāramīśvaram || 52 ||
naikayajñavilōptāraṁ trātāraṁ svajanasya ca |
dharmavyavasthābhēttāraṁ māyāsraṣṭāramāhavē || 53 ||
dēvāsuranr̥kanyānāmāhartāraṁ tatastataḥ |
śatrustrīśōkadātāraṁ nētāraṁ svajanasya ca || 54 ||
laṅkādvīpasya gōptāraṁ kartāraṁ bhīmakarmaṇām |
asmākaṁ kāmabhōgānāṁ dātāraṁ rathināṁ varam || 55 ||
ēvaṁ-prabhāvaṁ bhartāraṁ dr̥ṣṭvā rāmēṇa pātitam |
sthirā:’smi yā dēhamimaṁ dhārayāmi hatapriyā || 56 ||
śayanēṣu mahārhēṣu śayitvā rākṣasēśvara |
iha kasmāt prasuptō:’si dharaṇyāṁ rēṇupāṭalaḥ || 57 ||
yadā mē tanayaḥ śastō lakṣmaṇēnēndrajidyudhi |
tadāsmyabhihitā tīvramadya tvasminnipātitā || 58 ||
nāhaṁ bandhujanairhīnā hīnā nāthēna tu tvayā |
vihīnā kāmabhōgaiśca śōciṣyē śāśvatīḥ samāḥ || 59 ||
prapannō dīrghamadhvānaṁ rājannadyāsi durgamam |
naya māmapi duḥkhārtāṁ na jīviṣyē tvayā vinā || 60 ||
kasmāttvaṁ māṁ vihāyēha kr̥paṇāṁ gantumicchasi |
dīnāṁ vilapitairmandāṁ kiṁ vā māṁ nābhibhāṣasē || 61 ||
dr̥ṣṭvā na khalvasi kruddhō māmihānavakuṇṭhitām |
nirgatāṁ nagaradvārātpadbhyāmēvāgatāṁ prabhō || 62 ||
paśyēṣṭadāra dārāṁstē bhraṣṭalajjāvakuṇṭhitān |
bahirniṣpatitānsarvānkathaṁ dr̥ṣṭvā na kupyasi || 63 ||
ayaṁ krīḍāsahāyastē nātha lālapyatē janaḥ |
na cainamāśvāsayasē kiṁ vā na bahumanyasē || 64 ||
yāstvayā vidhavā rājankr̥tā naikāḥ kulastriyaḥ |
pativratā dharmaparā guruśuśrūṣaṇē ratāḥ || 65 ||
tābhiḥ śōkābhitaptābhiḥ śaptaḥ paravaśaṁ gataḥ |
tvayā viprakr̥tābhiryattadā śaptaṁ tadāgatam || 66 ||
pravādaḥ satya ēvāyaṁ tvāṁ prati prāyaśō nr̥pa |
pativratānāṁ nākasmātpatantyaśrūṇi bhūtalē || 67 ||
kathaṁ ca nāma tē rājam̐llōkānākramya tējasā |
nārīcauryamidaṁ kṣudraṁ kr̥taṁ śauṇḍīryamāninā || 68 ||
apanīyāśramādrāmaṁ yanmr̥gacchadmanā tvayā |
ānītā rāmapatnī sā tattē kātaryalakṣaṇam || 69 ||
kātaryaṁ ca na tē yuddhē kadācitsaṁsmarāmyaham |
tattu bhāgyaviparyāsānnūnaṁ tē pakvalakṣaṇam || 70 ||
atītānāgatārthajñō vartamānavicakṣaṇaḥ |
maithilīmāhr̥tāṁ dr̥ṣṭvā dhyātvā niśvasya cāyatam || 71 ||
satyavāksa mahābhāgō dēvarō mē yadabravīt |
sō:’yaṁ rākṣasamukhyānāṁ vināśaḥ paryupasthitaḥ || 72 ||
kāmakrōdhasamutthēna vyasanēna prasaṅginā |
nirvr̥ttastvatkr̥tē:’narthaḥ sō:’yaṁ mūlaharō mahān || 73 ||
tvayā kr̥tamidaṁ sarvamanāthaṁ rakṣasāṁ kulam |
na hi tvaṁ śōcitavyō mē prakhyātabalapauruṣaḥ || 74 ||
strīsvabhāvāttu mē buddhiḥ kāruṇyē parivartatē |
sukr̥taṁ duṣkr̥taṁ ca tvaṁ gr̥hītvā svāṁ gatiṁ gataḥ || 75 ||
ātmānamanuśōcāmi tvadviyōgēna duḥkhitā |
suhr̥dāṁ hitakāmānāṁ na śrutaṁ vacanaṁ tvayā || 76 ||
bhrātr̥̄ṇāṁ cāpi kārtsnyēna hitamuktaṁ tvayā:’nagha |
hētvarthayuktaṁ vidhivacchrēyaskaramadāruṇam || 77 ||
vibhīṣaṇēnābhihitaṁ na kr̥taṁ hētumattvayā |
mārīcakumbhakarṇābhyāṁ vākyaṁ mama pitustadā || 78 ||
na śrutaṁ vīryamattēna tasyēdaṁ phalamīdr̥śam |
nīlajīmūtasaṅkāśa pītāmbara śubhāṅgada || 79 ||
svagātrāṇi vinikṣipya kiṁ śēṣē rudhirāplutaḥ |
prasupta iva śōkārtāṁ kiṁ māṁ na pratibhāṣasē || 80 ||
mahāvīryasya dakṣasya samyugēṣvapalāyinaḥ |
yātudhānasya dauhitra kiṁ ca māṁ nābhyudīkṣasē || 81 ||
uttiṣṭhōttiṣṭha kiṁ śēṣē prāptē paribhavē navē |
adya vai nirbhayā laṅkāṁ praviṣṭāḥ sūryaraśmayaḥ || 82 ||
yēna sūdayasē śatrūnsamarē sūryavarcasā |
vajrō vajradharasyēva sō:’yaṁ tē satatārcitaḥ || 83 ||
raṇē śatrupraharaṇō hēmajālapariṣkr̥taḥ |
parighō vyavakīrṇastē bāṇaiśchinnaḥ sahasradhā || 84 ||
priyāmivōpaguhya tvaṁ śēṣē samaramēdinīm |
apriyāmiva kasmācca māṁ nēcchasyabhibhāṣitum || 85 ||
dhigastu hr̥dayaṁ yasyā mamēdaṁ na sahasradhā |
tvayi pañcatvamāpannē phalatē śōkapīḍitam || 86 ||
ityēvaṁ vilapantyēva bāṣpavyākulalōcanā |
snēhāvaskannahr̥dayā dēvī mōhamupāgamat || 87 ||
kaśmalābhihatā sannā babhau sā rāvaṇōrasi |
sandhyā:’nuraktē jaladē dīptā vidyudivāsitē || 88 ||
tathāgatāṁ samutpatya sapatnyastā bhr̥śāturāḥ |
paryavasthāpayāmāsū rudantyō rudatīṁ bhr̥śam || 89 ||
na tē suviditā dēvi lōkānāṁ sthitiradhruvā |
daśāvibhāgaparyāyē rājñāṁ cañcalayā śriyā || 90 ||
ityēvamucyamānā sā saśabdaṁ prarurōda ha |
snāpayantī tvabhimukhau stanāvasrāmbuvisravaiḥ || 91 ||
ētasminnantarē rāmō vibhīṣaṇamuvāca ha |
saṁskāraḥ kriyatāṁ bhrātuḥ striyaścaitā nivartaya || 92 ||
taṁ praśritastatō rāmaṁ śrutavākyō vibhīṣaṇaḥ |
vimr̥śya buddhyā dharmajñō dharmārthasahitaṁ vacaḥ || 93 ||
rāmasyaivānuvr̥ttyarthamuttaraṁ pratyabhāṣata |
tyaktadharmavrataṁ krūraṁ nr̥śaṁsamanr̥taṁ tathā || 94 ||
nāhamarhō:’smi saṁskartuṁ paradārābhimarśinam |
bhrātr̥rūpō hi mē śatrurēṣa sarvāhitē rataḥ || 95 ||
rāvaṇō nārhatē pūjāṁ pūjyō:’pi gurugauravāt |
nr̥śaṁsa iti māṁ kāmaṁ vakṣyanti manujā bhuvi || 96 ||
śrutvā tasyāguṇānsarvē vakṣyanti sukr̥taṁ punaḥ |
tacchrutvā paramaprītō rāmō dharmabhr̥tāṁ varaḥ || 97 ||
vibhīṣaṇamuvācēdaṁ vākyajñō vākyakōvidam |
tavāpi mē priyaṁ kāryaṁ tvatprabhāvācca mē jitam || 98 ||
avaśyaṁ tu kṣamaṁ vācyō mayā tvaṁ rākṣasēśvaraḥ |
adharmānr̥tasamyuktaḥ kāmaṁ tvēṣa niśācaraḥ || 99 ||
tējasvī balavān śūrō samyugēṣu ca nityaśaḥ |
śatakratumukhairdēvaiḥ śrūyatē na parājitaḥ || 100 ||
mahātmā balasampannō rāvaṇō lōkarāvaṇaḥ |
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam || 101 ||
kriyatāmasya saṁskārō mamāpyēṣa yathā tava |
tvatsakāśāddaśagrīvaḥ saṁskāraṁ vidhipūrvakam || 102 ||
prāptumarhati dharmajña tvaṁ yaśōbhāgbhaviṣyasi |
rāghavasya vacaḥ śrutvā tvaramāṇō vibhīṣaṇaḥ || 103 ||
saṁskārēṇānurūpēṇa yōjayāmāsa rāvaṇam |
citāṁ candanakāṣṭhānāṁ padmakōśīrasaṁvr̥tām || 104 ||
brāhmyā saṁvēśayāñcakrū rāṅkavāstaraṇāvr̥tām |
vartatē vēdavihitō rājñō vai paścimaḥ kratuḥ || 105 ||
pracakrū rākṣasēndrasya pitr̥mēdhamanukramam |
vēdiṁ ca dakṣiṇaprācyāṁ yathāsthānaṁ ca pāvakam || 106 ||
pr̥ṣadājyēna sampūrṇaṁ sruvaṁ sarvē pracikṣipuḥ |
pādayōḥ śakaṭaṁ prādurantarūrvōrulūkhalam || 107 ||
dārupātrāṇi sarvāṇi araṇiṁ cōttarāraṇim |
dattvā tu musalaṁ cānyadyathāsthānaṁ vicakṣaṇāḥ || 108 ||
śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
tatra mēdhyaṁ paśuṁ hatvā rākṣasēndrasya rākṣasāḥ || 109 ||
paristaraṇikāṁ rājñō ghr̥tāktāṁ samavēśayan |
gandhairmālyairalaṅkr̥tya rāvaṇaṁ dīnamānasāḥ || 110 ||
vibhīṣaṇasahāyāstē vastraiśca vividhairapi |
lājaiścāvakiranti sma bāṣpapūrṇamukhāstadā || 111 ||
dadau ca pāvakaṁ tasya vidhiyuktaṁ vibhīṣaṇaḥ |
snātvā caivārdravastrēṇa tilāndūrvābhimiśritān || 112 ||
udakēna ca saṁmiśrānpradāya vidhipūrvakam |
pradāya cōdakaṁ tasmai mūrdhnā cainaṁ namasya ca || 113 ||
tāḥ striyō:’nunayāmāsa sāntvamuktvā punaḥpunaḥ |
gamyatāmiti tāḥ sarvā viviśurnagaraṁ tadā || 114 ||
praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ |
rāmapārśvamupāgamya tadā:’tiṣṭhadvinītavat || 115 ||
rāmō:’pi saha sainyēna sasugrīvaḥ salakṣmaṇaḥ |
harṣaṁ lēbhē ripuṁ hatvā yathā vr̥traṁ śatakratuḥ || 116 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||
yuddhakāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115)
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.