Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇavilāpaḥ ||
bhrātaraṁ nihataṁ dr̥ṣṭvā śayānaṁ rāmanirjitam |
śōkavēgaparītātmā vilalāpa vibhīṣaṇaḥ || 1 ||
vīra vikrāntavikhyāta vinīta nayakōvida |
mahārhaśayanōpēta kiṁ śēṣē:’dya hatō bhuvi || 2 ||
vikṣipya dīrghau niścēṣṭau bhujāvaṅgadabhūṣitau |
mukuṭēnāpavr̥ttēna bhāskarākāravarcasā || 3 ||
tadidaṁ vīra samprāptaṁ mayā pūrvaṁ samīritam |
kāmamōhaparītasya yattē na rucitaṁ vacaḥ || 4 ||
yanna darpātprahastō vā nēndrajinnāparē janāḥ |
na kumbhakarṇō:’tirathō nātikāyō narāntakaḥ || 5 ||
na svayaṁ tvamamanyēthāstasyōdarkō:’yamāgataḥ |
gataḥ sētuḥ sunītānāṁ gatō dharmasya vigrahaḥ || 6 ||
gataḥ sattvasya saṅkṣēpaḥ prastāvānāṁ gatirgatā |
ādityaḥ patitō bhūmau magnastamasi candramāḥ || 7 ||
citrabhānuḥ praśāntārcirvyavasāyō nirudyamaḥ |
asminnipatitē bhūmau vīrē śastrabhr̥tāṁ varē || 8 ||
kiṁ śēṣamiva lōkasya hatavīrasya sāmpratam |
raṇē rākṣasaśārdūlē prasupta iva pāṁsuṣu || 9 ||
dhr̥tipravālaḥ prasahāgryapuṣpaḥ
tapōbalaḥ śauryanibaddhamūlaḥ |
raṇē mahānrākṣasarājavr̥kṣaḥ
saṁmarditō rāghavamārutēna || 10 ||
tējōviṣāṇaḥ kulavaṁśavaṁśaḥ
kōpaprasādāparagātrahastaḥ |
ikṣvākusiṁhāvagr̥hītadēhaḥ
suptaḥ kṣitau rāvaṇagandhahastī || 11 ||
parākramōtsāhavijr̥mbhitārciḥ
niśvāsadhūmaḥ svabalapratāpaḥ |
pratāpavānsamyati rākṣasāgniḥ
nirvāpitō rāmapayōdharēṇa || 12 ||
siṁharkṣalāṅgūlakakudviṣāṇaḥ
parābhijidgandhanagandhahastī |
rakṣōvr̥ṣaścāpalakarṇacakṣuḥ
kṣitīśvaravyāghrahatō:’vasannaḥ || 13 ||
vadantaṁ hētumadvākyaṁ parimr̥ṣṭārthaniścayam |
rāmaḥ śōkasamāviṣṭamityuvāca vibhīṣaṇam || 14 ||
nāyaṁ vinaṣṭō niścēṣṭaḥ samarē caṇḍavikramaḥ |
atyunnatamahōtsāhaḥ patitō:’yamaśaṅkitaḥ || 15 ||
naivaṁ vinaṣṭāḥ śōcyantē kṣatradharmamavasthitāḥ |
vr̥ddhimāśaṁsamānā yē nipatanti raṇājirē || 16 ||
yēna sēndrāstrayō lōkāstrāsitā yudhi dhīmatā |
tasminkālasamāyuktē na kālaḥ pariśōcitum || 17 ||
naikāntavijayō yuddhē bhūtapūrvaḥ kadācana |
parairvā hanyatē vīraḥ parānvā hanti samyugē || 18 ||
iyaṁ hi pūrvaiḥ sandiṣṭā gatiḥ kṣatriyasammatā |
kṣatriyō nihataḥ saṅkhyē na śōcya iti niścayaḥ || 19 ||
tadēvaṁ niścayaṁ dr̥ṣṭvā tattvamāsthāya vijvaraḥ |
yadihānantaraṁ kāryaṁ kalpyaṁ tadanucintaya || 20 ||
tamuktavākyaṁ vikrāntaṁ rājaputraṁ vibhīṣaṇaḥ |
uvāca śōkasantaptō bhrāturhitamanantaram || 21 ||
yō:’yaṁ vimardēṣu na bhagnapūrvaḥ
suraiḥ samētaiḥ saha vāsavēna |
bhavantamāsādya raṇē vibhagnō
vēlāmivāsādya yathā samudraḥ || 22 ||
anēna dattāni supūjitāni
bhuktāśca bhōgā nibhr̥tāśca bhr̥tyāḥ |
dhanāni mitrēṣu samarpitāni
vairāṇyamitrēṣu ca yāpitāni || 23 ||
ēṣō hitāgnaśca mahātapāśca
vēdāntagaḥ karmasu cāgryavīryaḥ |
ētasya yatprētagatasya kr̥tyaṁ
tatkartumicchāmi tava prasādāt || 24 ||
sa tasya vākyaiḥ karuṇairmahātmā
sambōdhitaḥ sādhu vibhīṣaṇēna |
ājñāpayāmāsa narēndrasūnuḥ
svargīyamādhānamadīnasattvaḥ || 25 ||
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam |
kriyatāmasya saṁskārō mamāpyēṣa yathā tava || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||
yuddhakāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.