Yuddha Kanda Sarga 108 – yuddhakāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108)


|| śubhāśubhanimittadarśanam ||

sa rathaṁ sārathirhr̥ṣṭaḥ parasainyapradharṣaṇam |
gandharvanagarākāraṁ samucchritapatākinam || 1 ||

yuktaṁ paramasampannairvājibhirhēmamālibhiḥ |
yuddhōpakaraṇaiḥ pūrṇaṁ patākādhvajamālinam || 2 ||

grasantamiva cākāśaṁ nādayantaṁ vasundharām |
praṇāśaṁ parasainyānāṁ svasainyānāṁ praharṣaṇam || 3 ||

rāvaṇasya rathaṁ kṣipraṁ cōdayāmāsa sārathiḥ |
tamāpatantaṁ sahasā svanavantaṁ mahāsvanam || 4 ||

rathaṁ rākṣasarājasya nararājō dadarśa ha |
kr̥ṣṇavājisamāyuktaṁ yuktaṁ raudrēṇa varcasā || 5 ||

taḍitpatākāgahanaṁ darśitēndrāyudhāyudham |
śaradhārā vimuñcantaṁ dhārāsāramivāmbudam || 6 ||

taṁ dr̥ṣṭvā mēghasaṅkāśamāpatantaṁ rathaṁ ripōḥ |
girairvajrābhimr̥ṣṭasya dīryataḥ sadr̥śasvanam || 7 ||

visphārayanvai vēgēna bālacandranataṁ dhanuḥ |
uvāca mātaliṁ rāmaḥ sahasrākṣasya sārathim || 8 ||

mātalē paśya saṁrabdhamāpatantaṁ rathaṁ ripōḥ |
yathāpasavyaṁ patatā vēgēna mahatā punaḥ || 9 ||

samarē hantumātmānaṁ tathā tēna kr̥tā matiḥ |
tadapramādamātiṣṭhanpratyudgaccha rathaṁ ripōḥ || 10 ||

vidhvaṁsayitumicchāmi vāyurmēghamivōtthitam |
aviklavamasambhrāntamavyagrahr̥dayēkṣaṇam || 11 ||

raśmisañcāraniyataṁ pracōdaya rathaṁ drutam |
kāmaṁ na tvaṁ samādhēyaḥ purandararathōcitaḥ || 12 ||

yuyutsurahamēkāgraḥ smārayē tvāṁ na śikṣayē |
parituṣṭaḥ sa rāmasya tēna vākyēna mātaliḥ || 13 ||

pracōdayāmāsa rathaṁ surasārathisattamaḥ |
apasavyaṁ tataḥ kurvanrāvaṇasya mahāratham || 14 ||

cakrōtkṣiptēna rajasā rāvaṇaṁ vyavadhānayat |
tataḥ kruddhō daśagrīvastāmravisphāritēkṣaṇaḥ || 15 ||

rathapratimukhaṁ rāmaṁ sāyakairavadhūnayat |
dharṣaṇāmarṣitō rāmō dhairyaṁ rōṣēṇa lambhayan || 16 ||

jagrāha sumahāvēgamaindraṁ yudhi śarāsanam |
śarāṁśca sumahātējāḥ sūryaraśmisamaprabhān || 17 ||

tadōpōḍhaṁ mahadyuddhamanyōnyavadhakāṅkṣiṇōḥ |
parasparābhimukhayōrdr̥ptayōriva siṁhayōḥ || 18 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
samēyurdvairathaṁ dr̥ṣṭuṁ rāvaṇakṣayakāṅkṣiṇaḥ || 19 ||

samutpēturathōtpātā dāruṇā rōmaharṣaṇāḥ |
rāvaṇasya vināśāya rāghavasya jayāya ca || 20 ||

vavarṣa rudhiraṁ dēvō rāvaṇasya rathōpari |
vātā maṇḍalinastīkṣṇā hyapasavyaṁ pracakramuḥ || 21 ||

mahadgr̥dhrakulaṁ cāsya bhramamāṇaṁ nabhaḥsthalē |
yēnayēna rathō yāti tēnatēna pradhāvati || 22 ||

sandhyayā cāvr̥tā laṅkā japāpuṣpanikāśayā |
dr̥śyatē sampradīptēva divasē:’pi vasundharā || 23 ||

sanirghātā mahōlkāśca sampracērurmahāsvanāḥ |
viṣādayaṁstē rakṣāṁsi rāvaṇasya tadā:’hitāḥ || 24 ||

rāvaṇaśca yatastatra sañcacāla vasundharā |
rakṣasāṁ ca praharatāṁ gr̥hītā iva bāhavaḥ || 25 ||

tāmrāḥ pītāḥ sitāḥ śvētāḥ patitāḥ sūryaraśmayaḥ |
dr̥śyantē rāvaṇasyāṅgē parvatasyēva dhātavaḥ || 26 ||

gr̥dhrairanugatāścāsya vamantyō jvalanaṁ mukhaiḥ |
praṇēdurmukhamīkṣantyaḥ saṁrabdhamaśivaṁ śivāḥ || 27 ||

pratikūlaṁ vavau vāyū raṇē pāṁsūnsamākiran |
tasya rākṣasarājasya kurvandr̥ṣṭivilōpanam || 28 ||

nipēturindrāśanayaḥ sainyē cāsya samantataḥ |
durviṣahyasvanā ghōrā vinā jaladharasvanam || 29 ||

diśaśca pradiśaḥ sarvā babhūvustimirāvr̥tāḥ |
pāṁsuvarṣēṇa mahatā durdarśaṁ ca nabhō:’bhavat || 30 ||

kurvantyaḥ kalahaṁ ghōraṁ śārikāstadrathaṁ prati |
nipētuḥ śataśastatra dāruṇaṁ dāruṇārutāḥ || 31 ||

jaghanēbhyaḥ sphuliṅgāṁśca nētrēbhyō:’śrūṇi santatam |
mumucustasya turagāstulyamagniṁ ca vāri ca || 32 ||

ēvaṁ-prakārā bahavaḥ samutpātā bhayāvahāḥ |
rāvaṇasya vināśāya dāruṇāḥ samprajajñirē || 33 ||

rāmasyāpi nimittāni saumyāni ca śubhāni ca |
babhūvurjayaśaṁsīni prādurbhūtāni sarvaśaḥ || 34 ||

nimittāni ca saumyāni rāghavaḥ svajayāya ca |
dr̥ṣṭvā paramasaṁhr̥ṣṭō hataṁ mēnē ca rāvaṇam || 35 ||

tatō nirīkṣyātmagatāni rāghavō
raṇē nimittāni nimittakōvidaḥ |
jagāma harṣaṁ ca parāṁ ca nirvr̥ttiṁ
cakāra yuddhē hyadhikaṁ ca vikramam || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭōttaraśatatamaḥ sargaḥ || 108 ||

yuddhakāṇḍa navōttaraśatatamaḥ sargaḥ (109) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed