Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaśūlabhaṅgaḥ ||
tasya kruddhasya vadanaṁ dr̥ṣṭvā rāmasya dhīmataḥ |
sarvabhūtāni vitrēsuḥ prākampata ca mēdinī || 1 ||
siṁhaśārdūlavān śailaḥ sañcacāla caladrumaḥ |
babhūva cātikṣubhitaḥ samudraḥ saritāṁ patiḥ || 2 ||
khagāśca kharanirghōṣā gaganē paruṣā ghanāḥ |
autpātikāni nardantaḥ samantātparicakramuḥ || 3 ||
rāmaṁ dr̥ṣṭvā susaṅkruddhamutpātāṁśca sudāruṇān |
vitrēsuḥ sarvabhūtāni rāvaṇasyābhavadbhayam || 4 ||
vimānasthāstadā dēvā gandharvāśca mahōragāḥ |
r̥ṣidānavadaityāśca garutmantaśca khēcarāḥ || 5 ||
dadr̥śustē mahāyuddhaṁ lōkasaṁvartasaṁsthitam |
nānāpraharaṇairbhīmaiḥ śūrayōḥ samprayuddhyatōḥ || 6 ||
ūcuḥ surāsurāḥ sarvē tadā vigrahamāgatāḥ |
prēkṣamāṇā mahadyuddhaṁ vākyaṁ bhaktyā prahr̥ṣṭavat || 7 ||
daśagrīvaṁ jayētyāhurasurāḥ samavasthitāḥ |
dēvā rāmamathōcustē tvaṁ jayēti punaḥ punaḥ || 8 ||
ētasminnantarē krōdhādrāghavasya sa rāvaṇaḥ |
prahartukāmō duṣṭātmā spr̥śanpraharaṇaṁ mahat || 9 ||
vajrasāraṁ mahānādaṁ sarvaśatrunibarhaṇam |
śailaśr̥ṅganibhaiḥ kūṭaiścitaṁ dr̥ṣṭibhayāvaham || 10 ||
sadhūmamiva tīkṣṇāgraṁ yugāntāgnicayōpamam |
atiraudramanāsādyaṁ kālēnāpi durāsadam || 11 ||
trāsanaṁ sarvabhūtānāṁ dāraṇaṁ bhēdanaṁ tadā |
pradīptamiva rōṣēṇa śūlaṁ jagrāha rāvaṇaḥ || 12 ||
tacchūlaṁ paramakruddhō madhyē jagrāha vīryavān |
anēkaiḥ samarē śūrai rākṣasaiḥ parivāritaḥ || 13 ||
samudyamya mahākāyō nanāda yudhi bhairavam |
saṁraktanayanō rōṣātsvasainyamabhiharṣayan || 14 ||
pr̥thivīṁ cāntarikṣaṁ ca diśaśca pradiśastathā |
prākampayattadā śabdō rākṣasēndrasya dāruṇaḥ || 15 ||
atinādasya nādēna tēna tasya durātmanaḥ |
sarvabhūtāni vitrēsuḥ sāgaraśca pracukṣubhē || 16 ||
sa gr̥hītvā mahāvīryaḥ śūlaṁ tadrāvaṇō mahat |
vinadya sumahānādaṁ rāmaṁ paruṣamabravīt || 17 ||
śūlō:’yaṁ vajrasārastē rāma rōṣānmayōdyataḥ |
tava bhrātr̥sahāyasya sadyaḥ prāṇānhariṣyati || 18 ||
rakṣasāmadya śūrāṇāṁ nihatānāṁ camūmukhē |
tvāṁ nihatya raṇaślāghinkarōmi tarasā samam || 19 ||
tiṣṭhēdānīṁ nihanmi tvāmēṣa śūlēna rāghava |
ēvamuktvā sa cikṣēpa tacchūlaṁ rākṣasādhipaḥ || 20 ||
tadrāvaṇakarānmuktaṁ vidyujjvālāsamākulam |
aṣṭaghaṇṭaṁ mahānādaṁ viyadgatamaśōbhata || 21 ||
tacchūlaṁ rāghavō dr̥ṣṭvā jvalantaṁ ghōradarśanam |
sasarja viśikhānrāmaścāpamāyamya vīryavān || 22 ||
āpatantaṁ śaraughēṇa vārayāmāsa rāghavaḥ |
utpatantaṁ yugāntāgniṁ jalaughairiva vāsavaḥ || 23 ||
nirdadāha sa tānbāṇānrāmakārmukaniḥsr̥tān |
rāvaṇasya mahāśūlaḥ pataṅgāniva pāvakaḥ || 24 ||
tāndr̥ṣṭvā bhasmasādbhūtān śūlasaṁsparśacūrṇitān |
sāyakānantarikṣasthānrāghavaḥ krōdhamāharat || 25 ||
sa tāṁ mātalinā:’:’nītāṁ śaktiṁ vāsavanirmitām |
jagrāha paramakruddhō rāghavō raghunandanaḥ || 26 ||
sā tōlitā balavatā śaktirghaṇṭākr̥tasvanā |
nabhaḥ prajvālayāmāsa yugāntōlkēva saprabhā || 27 ||
sā kṣiptā rākṣasēndrasya tasmin śūlē papāta ha |
bhinnaḥ śaktyā mahān śūlō nipapāta hatadyutiḥ || 28 ||
nirbibhēda tatō bāṇairhayānasya mahājavān |
rāmastīkṣṇairmahāvēgairvajrakalpaiḥ śitaiḥ śaraiḥ || 29 ||
nirbibhēdōrasi tatō rāvaṇaṁ niśitaiḥ śaraiḥ |
rāghavaḥ paramāyattō lalāṭē patribhistribhiḥ || 30 ||
sa śarairbhinnasarvāṅgō gātraprasrutaśōṇitaḥ |
rākṣasēndraḥ samūhasthaḥ phullāśōka ivābabhau || 31 ||
sa rāmabāṇairabhividdhagātrō
niśācarēndraḥ kṣatajārdragātraḥ |
jagāma khēdaṁ ca samājamadhyē
krōdhaṁ ca cakrē subhr̥śaṁ tadānīm || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturuttaraśatatamaḥ sargaḥ || 104 ||
yuddhakāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.