Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmarāvaṇāstraparamparā ||
mahōdaramahāpārśvau hatau dr̥ṣṭvā tu rākṣasau |
tasmiṁśca nihatē vīrē virūpākṣē mahābalē || 1 ||
āvivēśa mahānkrōdhō rāvaṇaṁ taṁ mahāmr̥dhē |
sūtaṁ sañcōdayāmāsa vākyaṁ cēdamuvāca ha || 2 ||
nihatānāmamātyānāṁ ruddhasya nagarasya ca |
duḥkhamēṣō:’panēṣyāmi hatvā tau rāmalakṣmaṇau || 3 ||
rāmavr̥kṣaṁ raṇē hanmi sītāpuṣpaphalapradam |
praśākhā yasya sugrīvō jāmbavānkumudō nalaḥ || 4 ||
maindaśca dvividaścaiva hyaṅgadō gandhamādanaḥ |
hanūmāṁśca suṣēṇaśca sarvē ca hariyūthapāḥ || 5 ||
sa diśō daśa ghōṣēṇa rathasyātirathō mahān |
nādayanprayayau tūrṇaṁ rāghavaṁ cābhyavartata || 6 ||
pūritā tēna śabdēna sanadīgirikānanā |
sañcacāla mahī sarvā savarāhamr̥gadvipā || 7 ||
tāmasaṁ sa mahāghōraṁ cakārāstraṁ sudāruṇam |
nirdadāha kapīnsarvāṁstē prapētuḥ samantataḥ || 8 ||
utpapāta rajō ghōraṁ tairbhagnaiḥ sampradhāvitaiḥ |
na hi tatsahituṁ śēkurbrahmaṇā nirmitaṁ svayam || 9 ||
tānyanīkānyanēkāni rāvaṇasya śarōttamaiḥ |
dr̥ṣṭvā bhagnāni śataśō rāghavaḥ paryavasthitaḥ || 10 ||
tatō rākṣasaśārdūlō vidrāvya harivāhinīm |
sa dadarśa tatō rāmaṁ tiṣṭhantamapārajitam || 11 ||
lakṣmaṇēna saha bhrātrā viṣṇunā vāsavaṁ yathā |
ālikhantamivākāśamavaṣṭabhya mahaddhanuḥ || 12 ||
padmapatraviśālākṣaṁ dīrghabāhumarindamam |
tatō rāmō mahātējāḥ saumitrisahitō balī || 13 ||
vānarāṁśca raṇē bhagnānāpatantaṁ ca rāvaṇam |
samīkṣya rāghavō hr̥ṣṭō madhyē jagrāha kārmukam || 14 ||
visphārayitumārēbhē tataḥ sa dhanuruttamam |
mahāvēgaṁ mahānādaṁ nirbhindanniva mēdinīm || 15 ||
rāvaṇasya ca bāṇaughai rāmavisphāritēna ca |
śabdēna rākṣasāstē ca pētuśca śataśastadā || 16 ||
tayōḥ śarapathaṁ prāptō rāvaṇō rājaputrayōḥ |
sa babhau ca yathā rāhuḥ samīpē śaśisūryayōḥ || 17 ||
tamicchanprathamaṁ yōddhuṁ lakṣmaṇō niśitaiḥ śaraiḥ |
mumōca dhanurāyamya śarānagniśikhōpamān || 18 ||
tānmuktamātrānākāśē lakṣmaṇēna dhanuṣmatā |
bāṇānbāṇairmahātējā rāvaṇaḥ pratyavārayat || 19 ||
ēkamēkēna bāṇēna tribhistrīndaśabhirdaśa |
lakṣmaṇasya pracicchēda darśayanpāṇilāghavam || 20 ||
abhyatikramya saumitriṁ rāvaṇaḥ samitiñjayaḥ |
āsasāda tatō rāmaṁ sthitaṁ śailamivācalam || 21 ||
sa saṅkhyē rāmamāsādya krōdhasaṁraktalōcanaḥ |
vyasr̥jaccharavarṣāṇi rāvaṇō rāghavōpari || 22 ||
śaradhārāstatō rāmō rāvaṇasya dhanuścyutāḥ |
dr̥ṣṭvaivāpatataḥ śīghraṁ bhallānjagrāha satvaram || 23 ||
tān śaraughāṁstatō bhallaistīkṣṇaiścicchēda rāghavaḥ |
dīpyamānānmahāghōrānkruddhānāśīviṣāniva || 24 ||
rāghavō rāvaṇaṁ tūrṇaṁ rāvaṇō rāghavaṁ tadā |
anyōnyaṁ vividhaistīkṣṇaiḥ śarairabhivavarṣatuḥ || 25 ||
cēratuśca ciraṁ citraṁ maṇḍalaṁ savyadakṣiṇam |
bāṇavēgānsamutkṣiptāvanyōnyamapārajitau || 26 ||
tayōrbhūtāni vitrēsuryugapatsamprayudhyatōḥ |
raudrayōḥ sāyakamucōryamāntakanikāśayōḥ || 27 ||
santataṁ vividhairbāṇairbabhūva gaganaṁ tadā |
ghanairivātapāpāyē vidyunmālāsamākulaiḥ || 28 ||
gavākṣitamivākāśaṁ babhūva śaravr̥ṣṭibhiḥ |
mahāvēgaiḥ sutīkṣṇāgrairgr̥dhrapatraiḥ suvājitaiḥ || 29 ||
śarāndhakāraṁ tau bhīmaṁ cakrutuḥ samaraṁ tadā |
gatē:’staṁ tapanē cāpi mahāmēghāvivōtthitau || 30 ||
babhūva tumulaṁ yuddhamanyōnyavadhakāṅkṣiṇōḥ |
anāsādyamacintyaṁ ca vr̥travāsavayōriva || 31 ||
ubhau hi paramēṣvāsāvubhau śastraviśāradau |
ubhāvastravidāṁ mukhyāvubhau yuddhē vicēratuḥ || 32 ||
ubhau hi yēna vrajatastēna tēna śarōrmayaḥ |
ūrmayō vāyunā viddhā jagmuḥ sāgarayōriva || 33 ||
tataḥ saṁsaktahastastu rāvaṇō lōkarāvaṇaḥ |
nārācamālāṁ rāmasya lalāṭē pratyamuñcata || 34 ||
raudracāpaprayuktāṁ tāṁ nīlōtpaladalaprabhām |
śirasā dhārayanrāmō na vyathāṁ pratyapadyata || 35 ||
atha mantrānabhijapanraudramastramudīrayan |
śarānbhūyaḥ samādāya rāmaḥ krōdhasamanvitaḥ || 36 ||
mumōca ca mahātējāścāpamāyamya vīryavān |
tē mahāmēghasaṅkāśē kavacē patitāḥ śarāḥ || 37 ||
avadhyē rākṣasēndrasya na vyathāṁ janayaṁstadā |
punarēvātha taṁ rāmō rathasthaṁ rākṣasādhipam || 38 ||
lalāṭē paramāstrēṇa sarvāstrakuśalō raṇē |
tē bhittvā bāṇarūpāṇi pañcaśīrṣā ivōragāḥ || 39 ||
śvasantō viviśurbhūmiṁ rāvaṇapratikūlitāḥ |
nihatya rāghavasyāstraṁ rāvaṇaḥ krōdhamūrchitaḥ || 40 ||
āsuraṁ sumahāghōramastraṁ prāduścakāra ha |
siṁhavyāghramukhāścānyānkaṅkakākamukhānapi || 41 ||
gr̥dhraśyēnamukhāṁścā:’pi śr̥gālavadanāṁstathā |
īhāmr̥gamukhāṁścānyānvyāditāsyānbhayānakān || 42 ||
pañcāsyām̐llēlihānāṁśca sasarja niśitān śarān |
śarānkharamukhāṁścānyānvarāhamukhasaṁsthitān || 43 ||
śvānakukkuṭavaktrāṁśca makarāśīviṣānanān |
ētānanyāṁśca māyāvī sasarja niśitān śarān || 44 ||
rāmaṁ prati mahātējāḥ kruddhaḥ sarpa iva śvasan |
āsurēṇa samāviṣṭaḥ sō:’strēṇa raghunandanaḥ || 45 ||
sasarjāstraṁ mahōtsāhaḥ pāvakaṁ pāvakōpamaḥ |
agnidīptamukhānbāṇāṁstathā sūryamukhānapi || 46 ||
candrārdhacandravaktrāṁśca dhūmakētumukhānapi |
grahanakṣatravaktrāṁśca mahōlkāmukhasaṁsthitān || 47 ||
vidyujjihvōpamāṁścānyānsasarja niśitān śarān |
tē rāvaṇaśarā ghōrā rāghavāstrasamāhatāḥ || 48 ||
vilayaṁ jagmurākāśē jagmuścaiva sahasraśaḥ |
tadastraṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā || 49 ||
hr̥ṣṭā nēdustataḥ sarvē kapayaḥ kāmarūpiṇaḥ |
sugrīvapramukhā vīrāḥ parivārya tu rāghavam || 50 ||
tatastadastraṁ vinihatya rāghavaḥ
prasahya tadrāvaṇabāhuniḥsr̥tam |
mudānvitō dāśarathirmahāhavē
vinēduruccairmuditāḥ kapīśvarāḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē śatatamaḥ sargaḥ || 100 ||
yuddhakāṇḍa ēkōttaraśatatamaḥ sargaḥ (101) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.