Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇābhiṣēṇanam ||
ārtānāṁ rākṣasīnāṁ tu laṅkāyāṁ vai kulē kulē |
rāvaṇaḥ karuṇaṁ śabdaṁ śuśrāva paridēvitam || 1 ||
sa tu dīrghaṁ viniśvasya muhūrtaṁ dhyānamāsthitaḥ |
babhūva paramakruddhō rāvaṇō bhīmadarśanaḥ || 2 ||
sandaśya daśanairōṣṭhaṁ krōdhasaṁraktalōcanaḥ |
rākṣasairapi durdarśaḥ kālāgniriva mūrchitaḥ || 3 ||
uvāca ca samīpasthānrākṣasānrākṣasēśvaraḥ |
bhayāvyaktakathastatra nirdahanniva cakṣuṣā || 4 ||
mahōdaramāhapārśvau virūpākṣaṁ ca rākṣasam |
śīghraṁ vadata sainyāni niryātēti mamājñayā || 5 ||
tasya tadvacanaṁ śrutvā rākṣasāstē bhayārditāḥ |
cōdayāmāsuravyagrānrākṣasāṁstānnr̥pājñayā || 6 ||
tē tu sarvē tathētyuktvā rākṣasā ghōradarśanāḥ |
kr̥tasvastyayanāḥ sarvē raṇāyābhimukhā yayuḥ || 7 ||
pratipūjya yathānyāyaṁ rāvaṇaṁ tē niśācarāḥ |
tasthuḥ prāñjalayaḥ sarvē bharturvijayakāṅkṣiṇaḥ || 8 ||
athōvāca prahasyaitānrāvaṇaḥ krōdhamūrchitaḥ |
mahōdaramahāpārśvau virūpākṣaṁ ca rākṣasam || 9 ||
adya bāṇairdhanurmuktairyugāntādityasannibhaiḥ |
rāghavaṁ lakṣmaṇaṁ caiva nēṣyāmi yamasādanam || 10 ||
kharasya kumbhakarṇasya prahastēndrajitōstathā |
kariṣyāmi pratīkāramadya śatruvadhādaham || 11 ||
naivāntarikṣaṁ na diśō na nadyō nāpi sāgarāḥ |
prakāśatvaṁ gamiṣyanti madbāṇajaladāvr̥tāḥ || 12 ||
adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ |
dhanuṣā śarajālēna vidhamiṣyāmi patriṇā || 13 ||
adya vānarasainyāni rathēna pavanaujasā |
dhanuḥsamudrādudbhūtairmathiṣyāmi śarōrmibhiḥ || 14 ||
ākōśapadmavaktrāṇi padmakēsaravarcasām |
adya yūthataṭākāni gajavatpramathāmyaham || 15 ||
saśarairadya vadanaiḥ saṅkhyē vānarayūthapāḥ |
maṇḍayiṣyanti vasudhāṁ sanālairiva paṅkajaiḥ || 16 ||
adya yuddhapracaṇḍānāṁ harīṇāṁ drumayōdhinām |
muktēnaikēṣuṇā yuddhē bhētsyāmi ca śataṁ śatam || 17 ||
hatō bhartā hatō bhrātā yāsāṁ ca tanayā hatāḥ |
vadhēnādya ripōstāsāṁ karōmyasrapramārjanam || 18 ||
adya madbāṇanirbhinnaiḥ prakīrṇairgatacētanaiḥ |
karōmi vānarairyuddhē yatnāvēkṣyatalāṁ mahīm || 19 ||
adya gōmāyavō gr̥dhrā yē ca māṁsāśinō:’parē |
sarvāṁstāṁstarpayiṣyāmi śatrumāṁsaiḥ śarārpitaiḥ || 20 ||
kalpyatāṁ mē rathaḥ śīghraṁ kṣipramānīyatāṁ dhanuḥ |
anuprayāntu māṁ sarvē yē:’vaśiṣṭā niśācarāḥ || 21 ||
tasya tadvacanaṁ śrutvā mahāpārśvō:’bravīdvacaḥ |
balādhyakṣān sthitāṁstatra balaṁ santvaryatāmiti || 22 ||
balādhyakṣāstu saṁrabdhā rākṣasāṁstāngr̥hādgr̥hāt |
cōdayantaḥ pariyayurlaṅkāyāṁ tu mahābalāḥ || 23 ||
tatō muhūrtānniṣpētū rākṣasā bhīmadarśanāḥ |
nardantō bhīmavadanā nānāpraharaṇairbhujaiḥ || 24 ||
asibhiḥ paṭ-ṭiśaiḥ śūlairgadābhirmusalairhulaiḥ |
śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamudgaraiḥ || 25 ||
yaṣṭibhirvimalaiścakrairniśitaiśca paraśvadhaiḥ |
bhindipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ || 26 ||
athānayadbalādhyakṣaḥ satvarō rāvaṇājñayā || 27 ||
drutaṁ sūtasamāyuktaṁ yuktāṣṭaturagaṁ ratham |
ārurōha rathaṁ bhīmō dīpyamānaṁ svatējasā || 28 ||
tataḥ prayātaḥ sahasā rākṣasairbahubhirvr̥taḥ |
rāvaṇaḥ sattvagāmbhīryāddārayanniva mēdinīm || 29 ||
rāvaṇēnābhyanujñātau mahāpārśvamahōdarau |
virūpākṣaśca durdharṣō rathānāruruhustadā || 30 ||
tē tu hr̥ṣṭā vinardantō bhindanta iva mēdinīm |
nādaṁ ghōraṁ vimuñcantō niryayurjayakāṅkṣiṇaḥ || 31 ||
tatō yuddhāya tējasvī rakṣōgaṇabalairvr̥taḥ |
niryayāvudyatadhanuḥ kālāntakayamōpamaḥ || 32 ||
tataḥ prajavanāśvēna rathēna sa mahārathaḥ |
dvārēṇa niryayau tēna yatra tau rāmalakṣmaṇau || 33 ||
tatō naṣṭaprabhaḥ sūryō diśaśca timirāvr̥tāḥ |
dvijāśca nēdurghōrāśca sañcacālēva mēdinī || 34 ||
vavarṣa rudhiraṁ dēvaścaskhalusturagāḥ pathi |
dhvajāgrē nyapatadgr̥dhrō vinēduścāśivaṁ śivāḥ || 35 ||
nayanaṁ cāsphuradvāmaṁ savyō bāhurakampata |
vivarṇaṁ vadanaṁ cāsītkiñcidabhraśyata svaraḥ || 36 ||
tatō niṣpatatō yuddhē daśagrīvasya rakṣasaḥ |
raṇē nidhanaśaṁsīni rūpāṇyētāni jajñirē || 37 ||
antarikṣātpapātōlkā nirghātasamanisvanā |
vinēduraśivā gr̥dhrā vāyasairanunāditāḥ || 38 ||
ētānacintayanghōrānutpātānsamupasthitān |
niryayau rāvaṇō mōhādvadhārthī kālacōditaḥ || 39 ||
tēṣāṁ tu rathaghōṣēṇa rākṣasānāṁ mahātmanām |
vānarāṇāmapi camūryuddhāyaivābhyavartata || 40 ||
tēṣāṁ tu tumulaṁ yuddhaṁ babhūva kapirakṣasām |
anyōnyamāhvayānānāṁ kruddhānāṁ jayamicchatām || 41 ||
tataḥ kruddhō daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
vānarāṇāmanīkēṣu cakāra kadanaṁ mahat || 42 ||
nikr̥ttaśirasaḥ kēcidrāvaṇēna valīmukhāḥ |
kēcidvicchinnahr̥dayāḥ kēcicchrōtravivarjitāḥ || 43 ||
nirucchvāsā hatāḥ kēcitkēcitpārśvēṣu dāritāḥ |
kēcidvibhinnaśirasaḥ kēciccakṣurvivarjitāḥ || 44 ||
daśānanaḥ krōdhavivr̥ttanētrō
yatō yatō:’bhyēti rathēna saṅkhyē |
tatastatastasya śarapravēgaṁ
sōḍhuṁ na śēkurharipuṅgavāstē || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||
yuddhakāṇḍa saptanavatitamaḥ sargaḥ (97) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.