Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nikumbhilābhiyānam ||
tasya tadvacanaṁ śrutvā rāghavaḥ śōkakarśitaḥ |
nōpadhārayatē vyaktaṁ yaduktaṁ tēna rakṣasā || 1 ||
tatō dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ |
vibhīṣaṇamupāsīnamuvāca kapisannidhau || 2 ||
nairr̥tādhipatē vākyaṁ yaduktaṁ tē vibhīṣaṇa |
bhūyastacchrōtumicchāmi brūhi yattē vivakṣitam || 3 ||
rāghavasya vacaḥ śrutvā vākyaṁ vākyaviśāradaḥ |
yattatpunaridaṁ vākyaṁ babhāṣē sa vibhīṣaṇaḥ || 4 ||
yathājñaptaṁ mahābāhō tvayā gulmanivēśanam |
tattathā:’nuṣṭhitaṁ vīra tvadvākyasamanantaram || 5 ||
tānyanīkāni sarvāṇi vibhaktāni samantataḥ |
vinyastā yūthapāścaiva yathānyāyaṁ vibhāgaśaḥ || 6 ||
bhūyastu mama vijñāpyaṁ tacchr̥ṇuṣva mahāyaśaḥ |
tvayyakāraṇasantaptē santaptahr̥dayā vayam || 7 ||
tyaja rājannimaṁ śōkaṁ mithyā santāpamāgatam |
tadiyaṁ tyajyatāṁ cintā śatruharṣavivardhanī || 8 ||
udyamaḥ kriyatāṁ vīra harṣaḥ samupasēvyatām |
prāptavyā yadi tē sītā hantavyāśca niśācarāḥ || 9 ||
raghunandana vakṣyāmi śrūyatāṁ mē hitaṁ vacaḥ |
sādhvayaṁ yātu saumitrirbalēna mahatā vr̥taḥ || 10 ||
nikumbhilāyāṁ samprāpya hantuṁ rāvaṇimāhavē |
dhanurmaṇḍalanirmuktairāśīviṣaviṣōpamaiḥ || 11 ||
śarairhantuṁ mahēṣvāsō rāvaṇiṁ samitiñjayaḥ |
tēna vīryēṇa tapasā varadānātsvayambhuvaḥ || 12 ||
astraṁ brahmaśiraḥ prāptaṁ kāmagāśca turaṅgamāḥ |
sa ēṣa saha sainyēna prāptaḥ kila nikumbhilām || 13 ||
yadyuttiṣṭhētkr̥taṁ karma hatānsarvāṁśca viddhi naḥ |
nikumbhilāmasamprāptamahutāgniṁ ca yō ripuḥ || 14 ||
tvāmātatāyinaṁ hanyādindraśatrōḥ sa tē vadhaḥ |
varō dattō mahābāhō sarvalōkēśvarēṇa vai || 15 ||
ityēvaṁ vihitō rājan vadhastasyaiṣa dhīmataḥ |
vadhāyēndrajitō rāma sandiśasva mahābala || 16 ||
hatē tasminhataṁ viddhi rāvaṇaṁ sasuhr̥jjanam |
vibhīṣaṇavacaḥ śrutvā rāghavō vākyamabravīt || 17 ||
jānāmi tasya raudrasya māyāṁ satyaparākrama |
sa hi brahmāstravitprājñō mahāmāyō mahābalaḥ || 18 ||
karōtyasañjñānsaṅgrāmē dēvānsavaruṇānapi |
tasyāntarikṣē caratō rathasthasya mahāyaśaḥ || 19 ||
na gatirjñāyatē tasya sūryasyēvābhrasamplavē |
rāghavastu ripōrjñātvā māyāvīryaṁ durātmanaḥ || 20 ||
lakṣmaṇaṁ kīrtisampannamidaṁ vacanamabravīt |
yadvānarēndrasya balaṁ tēna sarvēṇa saṁvr̥taḥ || 21 ||
hanumatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa |
jāmbavēnarkṣapatinā sahasainyēna saṁvr̥taḥ || 22 ||
jahi taṁ rākṣasasutaṁ māyābalaviśāradam |
ayaṁ tvāṁ sacivaiḥ sārdhaṁ mahātmā rajanīcaraḥ || 23 ||
abhijñastasya dēśasya pr̥ṣṭhatō:’nugamiṣyati |
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ || 24 ||
jāgrāha kārmukaśrēṣṭhamatyadbhutaparākramaḥ |
sannaddhaḥ kavacī khaḍgī saśarō hēmacāpadhr̥t || 25 ||
rāmapādāvupaspr̥śya hr̥ṣṭaḥ saumitrirabravīt |
adya matkārmukōnmuktāḥ śarā nirbhidya rāvaṇim || 26 ||
laṅkāmabhipatiṣyanti haṁsāḥ puṣkariṇīmiva |
adyaiva tasya raudrasya śarīraṁ māmakāḥ śarāḥ || 27 ||
vidhamiṣyanti bhittvā taṁ mahācāpaguṇacyutāḥ |
sa ēvamuktvā dyutimānvacanaṁ bhrāturagrataḥ || 28 ||
sa rāvaṇivadhākāṅkṣī lakṣmaṇastvaritō yayau |
sō:’bhivādya gurōḥ pādau kr̥tvā cāpi pradakṣiṇam || 29 ||
nikumbhilāmabhiyayau caityaṁ rāvaṇipālitam |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān || 30 ||
kr̥tasvastyayanō bhrātrā lakṣmaṇastvaritō yayau |
vānarāṇāṁ sahasraistu hanumānbahubhirvr̥taḥ || 31 ||
vibhīṣaṇaśca sāmātyastadā lakṣmaṇamanvagāt |
mahatā harisainyēna savēgamabhisaṁvr̥taḥ || 32 ||
r̥kṣarājabalaṁ caiva dadarśa pathi viṣṭhitam |
sa gatvā dūramadhvānaṁ saumitrirmitranandanaḥ || 33 ||
rākṣasēndrabalaṁ dūrādapaśyadvyūhamāsthitam |
sa taṁ prāpya dhanuṣpāṇirmāyāyōgamarindamaḥ || 34 ||
tasthau brahmavidhānēna vijētuṁ raghunandanaḥ |
vibhīṣaṇēna sahitō rājaputraḥ pratāpavān |
aṅgadēna ca vīrēṇa tathā:’nilasutēna ca || 35 ||
vividhamamalaśastrabhāsvaraṁ ta-
-ddhvajagahanaṁ vipulaṁ mahārathaiśca |
pratibhayatamamapramēyavēgaṁ
timiramiva dviṣatāṁ balaṁ vivēśa || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcāśītitamaḥ sargaḥ || 85 ||
yuddhakāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.