Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmāśvāsanam ||
rāghavaścāpi vipulaṁ taṁ rākṣasavanaukasām |
śrutvā saṅgrāmanirghōṣaṁ jāmbavantamuvāca ha || 1 ||
saumya nūnaṁ hanumatā kriyatē karma duṣkaram |
śrūyatē hi yathā bhīmaḥ sumahānāyudhasvanaḥ || 2 ||
tadgaccha kuru sāhāyyaṁ svabalēnābhisaṁvr̥taḥ |
kṣipramr̥kṣapatē tasya kapiśrēṣṭhasya yudhyataḥ || 3 ||
r̥kṣārājastathōktastu svēnānīkēna saṁvr̥taḥ |
āgacchatpaścimaṁ dvāraṁ hanumānyatra vānaraḥ || 4 ||
athāyāntaṁ hanūmantaṁ dadarśarkṣapatiḥ pathi |
vānaraiḥ kr̥tasaṅgrāmaiḥ śvasadbhirabhisaṁvr̥tam || 5 ||
dr̥ṣṭvā pathi hanūmāṁśca tadr̥kṣabalamudyatam |
nīlamēghanibhaṁ bhīmaṁ sannivārya nyavartata || 6 ||
sa tēna harisainyēna sannikarṣaṁ mahāyaśāḥ |
śīghramāgamya rāmāya duḥkhitō vākyamabravīt || 7 ||
samarē yuddhyamānānāmasmākaṁ prēkṣatāṁ puraḥ |
jaghāna rudatīṁ sītāmindrijidrāvaṇātmajaḥ || 8 ||
udbhrāntacittastāṁ dr̥ṣṭvā viṣaṇṇō:’hamarindama |
tadahaṁ bhavatō vr̥ttaṁ vijñāpayitumāgataḥ || 9 ||
tasya tadvacanaṁ śrutvā rāghavaḥ śōkamūrchitaḥ |
nipapāta tadā bhūmau chinnamūla iva drumaḥ || 10 ||
taṁ bhūmau dēvasaṅkāśaṁ patitaṁ prēkṣya rāghavam |
abhipētuḥ samutpatya sarvataḥ kapisattamāḥ || 11 ||
asiñcansalilaiścainaṁ padmōtpalasugandhibhiḥ |
pradahantamanāsādyaṁ sahasā:’gnimivōcchikham || 12 ||
taṁ lakṣmaṇōtha bāhubhyāṁ pariṣvajya suduḥkhitaḥ |
uvāca rāmamasvasthaṁ vākyaṁ hētvarthasamyutam || 13 ||
śubhē vartmani tiṣṭhantaṁ tvāmārya vijitēndriyam |
anarthēbhyō na śaknōti trātuṁ dharmō nirarthakaḥ || 14 ||
bhūtānāṁ sthāvarāṇāṁ ca jaṅgamānāṁ ca darśanam |
yathāsti na tathā dharmastēna nāstīti mē matiḥ || 15 ||
yathaiva sthāvaraṁ vyaktaṁ jaṅgamaṁ ca tathāvidham |
nāyamarthastathā yuktastvadvidhō na vipadyatē || 16 ||
yadyadharmō bhavēdbhūtō rāvaṇō narakaṁ vrajēt |
bhavāṁśca dharmayuktō vai naivaṁ vyasanamāpnuyāt || 17 ||
tasya ca vyasanābhāvādvyasanaṁ ca gatē tvayi |
dharmō bhavatyadharmaśca parasparavirōdhinau || 18 ||
dharmēṇōpalabhēddharmamadharmaṁ cāpyadharmataḥ |
yadyadharmēṇa yujyēyuryēṣvadharmaḥ pratiṣṭhitaḥ || 19 ||
yadi dharmēṇa yujyērannādharmarucayō janāḥ |
dharmēṇa caratāṁ dharmastathā caiṣāṁ phalaṁ bhavēt || 20 ||
yasmādarthā vivardhantē yēṣvadharmaḥ pratiṣṭhitaḥ |
kliśyantē dharmaśīlāśca tasmādētau nirarthakau || 21 ||
vadhyantē pāpakarmāṇō yadyadharmēṇa rāghava |
vadhakarmahatō:’dharmaḥ sa hataḥ kaṁ vadhiṣyati || 22 ||
athavā vihitēnāyaṁ hanyatē hanti vā param |
vidhirālipyatē tēna na sa pāpēna karmaṇā || 23 ||
adr̥ṣṭapratikārēṇa tvavyaktēnāsatā satā |
kathaṁ śakyaṁ paraṁ prāptuṁ dharmēṇārivikarśana || 24 ||
yadi satsyātsatāṁ mukhya nāsatsyāttava kiñcana |
tvayā yadīdr̥śaṁ prāptaṁ tasmātsannōpapadyatē || 25 ||
athavā durbalaḥ klībō balaṁ dharmō:’nuvartatē |
durbalō hr̥tamaryādō na sēvya iti mē matiḥ || 26 ||
balasya yadi cēddharmō guṇabhūtaḥ parākramē |
dharmamutsr̥jya vartasva yathā dharmē tathā balē || 27 ||
atha cētsatyavacanaṁ dharmaḥ kila parantapa |
anr̥tastvayyakaruṇaḥ kiṁ na baddhastvayā pitā || 28 ||
yadi dharmō bhavēdbhūtō adharmō vā parantapa |
na sma hatvā muniṁ vajrī kuryādijyāṁ śatakratuḥ || 29 ||
adharmasaṁśritō dharmō vināśayati rāghava |
sarvamētadyathākāmaṁ kākutstha kurutē naraḥ || 30 ||
mama cēdaṁ mataṁ tāta dharmō:’yamiti rāghava |
dharmamūlaṁ tvayā chinnaṁ rājyamutsr̥jatā tadā || 31 ||
arthēbhyō hi vivr̥ddhēbhyaḥ saṁvr̥ttēbhyastatastataḥ |
kriyāḥ sarvāḥ pravartantē parvatēbhya ivāpagāḥ || 32 ||
arthēna hi viyuktasya puruṣasyālpatējasaḥ |
vyucchidyantē kriyāḥ sarvā grīṣmē kusaritō yathā || 33 ||
sō:’yamarthaṁ parityajya sukhakāmaḥ sukhaidhitaḥ |
pāpamārabhatē kartuṁ tatō dōṣaḥ pravartatē || 34 ||
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ |
yasyārthāḥ sa pumām̐llōkē yasyārthāḥ sa ca paṇḍitaḥ || 35 ||
yasyārthāḥ sa ca vikrāntō yasyārthāḥ sa ca buddhimān |
yasyārthāḥ sa mahābhāgō yasyārthāḥ sa mahāguṇaḥ || 36 ||
arthasyaitē parityāgē dōṣāḥ pravyāhr̥tā mayā |
rājyamutsr̥jatā vīra yēna buddhistvayā kr̥tā || 37 ||
yasyārthā dharmakāmārthāstasya sarvaṁ pradakṣiṇam |
adhanēnārthakāmēna nārthaḥ śakyō vicinvatā || 38 ||
harṣaḥ kāmaśca darpaśca dharmaḥ krōdhaḥ śamō damaḥ |
arthādētāni sarvāṇi pravartantē narādhipa || 39 ||
yēṣāṁ naśyatyayaṁ lōkaścaratāṁ dharmacāriṇām |
tē:’rthāstvayi na dr̥śyantē durdinēṣu yathā grahāḥ || 40 ||
tvayi pravrajitē vīra gurōśca vacanē sthitē |
rakṣasā:’pahr̥tā bhāryā prāṇaiḥ priyatarā tava || 41 ||
tadadya vipulaṁ vīra duḥkhamindrajitā kr̥tam |
karmaṇā vyapanēṣyāmi tasmāduttiṣṭha rāghava || 42 ||
uttiṣṭha naraśārdūla dīrghabāhō dr̥ḍhavrata |
kimātmānaṁ mahātmānamātmānaṁ nāvabudhyasē || 43 ||
ayamanagha tavōditaḥ priyārthaṁ
janakasutānidhanaṁ nirīkṣya ruṣṭaḥ |
sahayagajarathāṁ sarākṣasēndrāṁ
bhr̥śamiṣubhirvinipātayāmi laṅkām || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tryaśītitamaḥ sargaḥ || 83 ||
yuddhakāṇḍa caturaśītitamaḥ sargaḥ (84) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.