Yuddha Kanda Sarga 81 – yuddhakāṇḍa ēkāśītitamaḥ sargaḥ (81)


|| māyāsītāvadhaḥ ||

vijñāya tu manastasya rāghavasya mahātmanaḥ |
sannivr̥tyāhavāttasmātsaṁvivēśa puraṁ tataḥ || 1 ||

sō:’nusmr̥tya vadhaṁ tēṣāṁ rākṣasānāṁ tarasvinām |
krōdhatāmrēkṣaṇaḥ śūrō nirjagāma mahādyutiḥ || 2 ||

sa paścimēna dvārēṇa niryayau rākṣasairvr̥taḥ |
indrajittu mahāvīryaḥ paulastyō dēvakaṇṭakaḥ || 3 ||

indrajittu tatō dr̥ṣṭvā bhrātarau rāmalakṣmaṇau |
raṇāyābhyudyatau vīrau māyāṁ prāduṣkarōttadā || 4 ||

indrajittu rathē sthāpya sītāṁ māyāmayīṁ tataḥ |
balēna mahatāvr̥tya tasyā vadhamarōcayat || 5 ||

mōhanārthaṁ tu sarvēṣāṁ buddhiṁ kr̥tvā sudurmatiḥ |
hantuṁ sītāṁ vyavasitō vānarābhimukhō yayau || 6 ||

taṁ dr̥ṣṭvā tvabhiniryāntaṁ nagaryāḥ kānanaukasaḥ |
utpēturabhisaṅkruddhāḥ śilāhastā yuyutsavaḥ || 7 ||

hanumānpuratastēṣāṁ jagāma kapikuñjaraḥ |
pragr̥hya sumahacchr̥ṅgaṁ parvatasya durāsadam || 8 ||

sa dadarśa hatānandāṁ sītāmindrajitō rathē |
ēkavēṇīdharāṁ dīnāmupavāsakr̥śānanām || 9 ||

parikliṣṭaikavasanāmamr̥jāṁ rāghavapriyām |
rajōmalābhyāmāliptaiḥ sarvagātrairvarastriyam || 10 ||

tāṁ nirīkṣya muhūrtaṁ tu maithilītyadhyavasya tu |
babhūvāciradr̥ṣṭā hi tēna sā janakātmajā || 11 ||

tāṁ dīnāṁ maladigdhāṅgīṁ rathasthāṁ dr̥śya maithilīm |
bāṣpaparyākulamukhō hanumānvyathitō:’bhavat || 12 ||

abravīttāṁ tu śōkārtāṁ nirānandāṁ tapasvinīm |
sītāṁ rathasthitāṁ dr̥ṣṭvā rākṣasēndrasutāśritām || 13 ||

kiṁ samarthitamasyēti cintayansa mahākapiḥ |
saha tairvānaraśrēṣṭhairabhyadhāvata rāvaṇim || 14 ||

tadvānarabalaṁ dr̥ṣṭvā rāvaṇiḥ krōdhamūrchitaḥ |
kr̥tvā vikōśaṁ nistriṁśaṁ mūrdhni sītāṁ parāmr̥śat || 15 ||

tāṁ striyaṁ paśyatāṁ tēṣāṁ tāḍayāmāsa rāvaṇiḥ |
krōśantīṁ rāma rāmēti māyayā yōjitāṁ rathē || 16 ||

gr̥hītamūrdhajāṁ dr̥ṣṭvā hanumāndainyamāgataḥ |
śōkajaṁ vāri naitrābhyāmasr̥janmārutātmajaḥ || 17 ||

tāṁ dr̥ṣṭvā cārusarvāṅgīṁ rāmasya mahiṣīṁ priyām |
abravītparuṣaṁ vākyaṁ krōdhādrakṣōdhipātmajam || 18 ||

durātmannātmanāśāya kēśapakṣē parāmr̥śaḥ |
brahmarṣīṇāṁ kulē jātō rākṣasīṁ yōnimāśritaḥ || 19 ||

dhiktvāṁ pāpasamācāraṁ yasya tē matirīdr̥śī |
nr̥śaṁsānārya durvr̥tta kṣudra pāpaparākrama || 20 ||

anāryasyēdr̥śaṁ karma ghr̥ṇā tē nāsti nirghr̥ṇa |
cyutā gr̥hācca rājyācca rāmahastācca maithilī || 21 ||

kiṁ tavaiṣāparāddhā hi yadēnāṁ hantumicchasi |
sītāṁ ca hatvā na ciraṁ jīviṣyasi kathañcana || 22 ||

vadhārhakarmaṇā:’nēna mama hastagatō hyasi |
yē ca strīghātināṁ lōkā lōkavadhyēṣu kutsitāḥ || 23 ||

iha jīvitamutsr̥jya prētya tānpratipatsyasē |
iti bruvāṇō hanumānsāyudhairharibhirvr̥taḥ || 24 ||

abhyadhāvata saṅkruddhō rākṣasēndrasutaṁ prati |
āpatantaṁ mahāvīryaṁ tadanīkaṁ vanaukasām || 25 ||

rakṣasāṁ bhīmavēgānāmanīkaṁ tu nyavārayat |
sa tāṁ bāṇasahasrēṇa vikṣōbhya harivāhinīm || 26 ||

hariśrēṣṭhaṁ hanūmantamindrajitpratyuvāca ha |
sugrīvastvaṁ ca rāmaśca yannimittamihāgatāḥ || 27 ||

tāṁ haniṣyāmi vaidēhīmadyaiva tava paśyataḥ |
imāṁ hatvā tatō rāmaṁ lakṣmaṇaṁ tvāṁ ca vānara || 28 ||

sugrīvaṁ ca vadhiṣyāmi taṁ cānāryaṁ vibhīṣaṇam |
na hantavyāḥ striyaścēti yadbravīṣi plavaṅgama || 29 ||

pīḍākaramamitrāṇāṁ yatsyātkartavyamēva tat |
tamēvamuktvā rudatīṁ sītāṁ māyāmayīṁ tadā || 30 ||

śitadhārēṇa khaḍgēna nijaghānēndrajitsvayam |
yajñōpavītamārgēṇa bhinnā tēna tapasvinī || 31 ||

sā pr̥thivyāṁ pr̥thuśrōṇī papāta priyadarśanā |
tāmindrajitsvayaṁ hatvā hanumantamuvāca ha || 32 ||

mayā rāmasya paśyēmāṁ kōpēna ca niṣūditām |
ēṣā viśastā vaidēhī viphalō vaḥ pariśramaḥ || 33 ||

tataḥ khaḍgēna mahatā hatvā tāmindrijitsvayam |
hr̥ṣṭaḥ sa rathamāsthāya vinanāda mahāsvanam || 34 ||

vānarāḥ śuśruvuḥ śabdamadūrē pratyavasthitāḥ |
vyāditāsyasya nadatastaddurgaṁ saṁśritasya ca || 35 ||

tathā tu sītāṁ vinihatya durmatiḥ
prahr̥ṣṭacētāḥ sa babhūva rāvaṇiḥ |
taṁ hr̥ṣṭarūpaṁ samudīkṣya vānarā
viṣaṇṇarūpāḥ sahasā pradudruvuḥ || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkāśītitamaḥ sargaḥ || 81 ||

yuddhakāṇḍa dvyaśītatamaḥ sargaḥ (82) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed