Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indrajinmāyāyuddham ||
tatō hatānrākṣasapuṅgavāṁstān
dēvāntakāditriśirōtikāyān |
rakṣōgaṇāstatra hatāvaśiṣṭā-
-stē rāvaṇāya tvaritaṁ śaśaṁsuḥ || 1 ||
tatō hatāṁstānsahasā niśamya
rājā mumōhāśrupariplutākṣaḥ |
putrakṣayaṁ bhrātr̥vadhaṁ ca ghōraṁ
vicintya rājā vipulaṁ pradadhyau || 2 ||
tatastu rājānamudīkṣya dīnaṁ
śōkārṇavē samparipupluvānam |
ratharṣabhō rākṣasarājasūnu-
-stamindrajidvākyamidaṁ babhāṣē || 3 ||
na tāta mōhaṁ pratigantumarhasi
yatrēndrajijjīvati rākṣasēndra |
nēndrāribāṇābhihatō hi kaścit
prāṇānsamarthaḥ samarē:’bhipātum || 4 ||
paśyādya rāmaṁ saha lakṣmaṇēna
madbāṇanirbhinnavikīrṇadēham |
gatāyuṣaṁ bhūmitalē śayānaṁ
śitaiḥ śarairācitasarvagātram || 5 ||
imāṁ pratijñāṁ śr̥ṇu śakraśatrōḥ
suniścitāṁ pauruṣadaivayuktām |
adyaiva rāmaṁ saha lakṣmaṇēna
santarpayiṣyāmi śarairamōghaiḥ || 6 ||
adyēndravaivasvataviṣṇumitra
sādhyāśvivaiśvānaracandrasūryāḥ |
drakṣyantu mē vikramamapramēyaṁ
viṣṇōrivōgraṁ baliyajñavāṭē || 7 ||
sa ēvamuktvā tridaśēndraśatru-
-rāpr̥cchya rājānamadīnasattvaḥ |
samārurōhānilatulyavēgaṁ
rathaṁ kharaśrēṣṭhasamādhiyuktam || 8 ||
tamāsthāya mahātējā rathaṁ harirathōpamam |
jagāma sahasā tatra yatra yuddhamarindamaḥ || 9 ||
taṁ prasthitaṁ mahātmānamanujagmurmahābalāḥ |
saṁharṣamāṇā bahavō dhanuṣpravarapāṇayaḥ || 10 ||
gajaskandhagatāḥ kēcitkēcitpravaravājibhiḥ |
prāsamudgaranistriṁśaparaśvadhagadādharāḥ || 11 ||
sa śaṅkhaninadaiḥ pūrṇairbhērīṇāṁ cāpi niḥsvanaiḥ |
jagāma tridaśēndrāriḥ stūyamānō niśācaraiḥ || 12 ||
sa śaṅkhaśaśivarṇēna chatrēṇa ripusūdanaḥ |
rarāja pratipūrṇēna nabhaścāndramasā yathā || 13 ||
avījyata tatō vīrō haimairhēmavibhūṣitaiḥ |
cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām || 14 ||
tatastvindrajitā laṅkā sūryapratimatējasā |
rarājāprativīrēṇa dyaurivārkēṇa bhāsvatā || 15 ||
sa samprāpya mahātējā yuddhabhūmimarindamaḥ |
sthāpayāmāsa rakṣāṁsi rathaṁ prati samantataḥ || 16 ||
tatastu hutabhōktāraṁ hutabhuksadr̥śaprabhaḥ |
juhāva rākṣasaśrēṣṭhō mantravadvidhivattadā || 17 ||
sa havirlājasaṁskārairmālyagandhapuraskr̥taiḥ |
juhuvē pāvakaṁ tatra rākṣasēndraḥ pratāpavān || 18 ||
śastrāṇi śarapatrāṇi samidhō:’tha vibhītakāḥ |
lōhitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā || 19 ||
sa tatrāgniṁ samāstīrya śarapatraiḥ satōmaraiḥ |
chāgasya kr̥ṣṇavarṇasya galaṁ jagrāha jīvataḥ || 20 ||
sakr̥dēva samiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṁ yānyadarśayan || 21 ||
pradakṣiṇāvartaśikhastaptakāñcanabhūṣaṇaḥ |
havistatpratijagrāha pāvakaḥ svayamāsthitaḥ || 22 ||
sō:’stramāhārayāmāsa brāhmamindraripustadā |
dhanuścātmarathaṁ caiva sarvaṁ tatrābhyamantrayat || 23 ||
tasminnāhūyamānē:’strē hūyamānē ca pāvakē |
sārdhaṁ grahēndunakṣatrairvitatrāsa nabhaḥsthalam || 24 ||
sa pāvakaṁ pāvakadīptatējā
hutvā mahēndrapratimaprabhāvaḥ |
sacāpabāṇāsirathāśvasūtaḥ
khē:’ntardadhētmānamacintyarūpaḥ || 25 ||
tatō hayarathākīrṇaṁ patākādhvajaśōbhitam |
niryayau rākṣasabalaṁ nardamānaṁ yuyutsayā || 26 ||
tē śarairbahubhiścitraistīkṣṇavēgairalaṅkr̥taiḥ |
tōmarairaṅkuśaiścāpi vānarānjaghnurāhavē || 27 ||
rāvaṇistu tataḥ kruddhastānnirīkṣya niśācarān |
hr̥ṣṭā bhavantō yudhyantu vānarāṇāṁ jighāṁsayā || 28 ||
tatastē rākṣasāḥ sarvē nardantō jayakāṅkṣiṇaḥ |
abhyavarṣaṁstatō ghōrānvānarān śaravr̥ṣṭibhiḥ || 29 ||
sa tu nālīkanārācairgadābhirmusalairapi |
rakṣōbhiḥ saṁvr̥taḥ saṅkhyē vānarānvicakarta ha || 30 ||
tē vadhyamānāḥ samarē vānarāḥ pādapāyudhāḥ |
abhyadravanta sahitā rāvaṇiṁ raṇakarkaśam || 31 ||
indrajittu tataḥ kruddhō mahātējā mahābalaḥ |
vānarāṇāṁ śarīrāṇi vyadhamadrāvaṇātmajaḥ || 32 ||
śarēṇaikēna ca harīnnava pañca ca sapta ca |
cicchēda samarē kruddhō rākṣasānsampraharṣayan || 33 ||
sa śaraiḥ sūryasaṅkāśaiḥ śātakumbhavibhūṣitaiḥ |
vānarānsamarē vīraḥ pramamātha sudurjayaḥ || 34 ||
tē bhinnagātrāḥ samarē vānarāḥ śarapīḍitāḥ |
pēturmathitasaṅkalpāḥ surairiva mahāsurāḥ || 35 ||
taṁ tapantamivādityaṁ ghōrairbāṇagabhastibhiḥ |
abhyadhāvanta saṅkruddhāḥ samyugē vānararṣabhāḥ || 36 ||
tatastu vānarāḥ sarvē bhinnadēhā vicētasaḥ |
vyathitā vidravanti sma rudhirēṇa samukṣitāḥ || 37 ||
rāmasyārthē parākramya vānarāstyaktajīvitāḥ |
nardantastē:’bhivr̥ttāstu samarē saśilāyudhāḥ || 38 ||
tē drumaiḥ parvatāgraiśca śilābhiśca plavaṅgamāḥ |
abhyavarṣanta samarē rāvaṇiṁ paryavasthitāḥ || 39 ||
taddrumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat |
vyapōhata mahātējā rāvaṇiḥ samitiñjayaḥ || 40 ||
tataḥ pāvakasaṅkāśaiḥ śarairāśīviṣōpamaiḥ |
vānarāṇāmanīkāni bibhēda samarē prabhuḥ || 41 ||
aṣṭādaśaśaraistīkṣṇaiḥ sa viddhvā gandhamādanam |
vivyādha navabhiścaiva nalaṁ dūrādavasthitam || 42 ||
saptabhistu mahāvīryō maindaṁ marmavidāraṇaiḥ |
pañcabhirviśikhaiścaiva gajaṁ vivyādha samyugē || 43 ||
jāmbavantaṁ tu daśabhirnīlaṁ triṁśadbhirēva ca |
sugrīvamr̥ṣabhaṁ caiva sō:’ṅgadaṁ dvividaṁ tathā || 44 ||
ghōrairdattavaraistīkṣṇairniṣprāṇānakarōttadā |
anyānapi tadā mukhyānvānarānbahubhiḥ śaraiḥ || 45 ||
ardayāmāsa saṅkruddhaḥ kālāgniriva mūrchitaḥ |
sa śaraiḥ sūryasaṅkāśaiḥ sumuktaiḥ śīghragāmibhiḥ || 46 ||
vānarāṇāmanīkāni nirmamantha mahāraṇē |
ākulāṁ vānarīṁ sēnāṁ śarajālēna mōhitām || 47 ||
hr̥ṣṭaḥ sa parayā prītyā dadarśa kṣatajōkṣitām |
punarēva mahātējā rākṣasēndrātmajō balī || 48 ||
saṁsr̥jya bāṇavarṣaṁ ca śastravarṣaṁ ca dāruṇam |
mamarda vānarānīkamindrajittvaritō balī || 49 ||
svasainyamutsr̥jya samētya tūrṇaṁ
mahāraṇē vānaravāhinīṣu |
adr̥śyamānaḥ śarajālamugraṁ
vavarṣa nīlāmbudharō yathā:’mbu || 50 ||
tē śakrajidbāṇaviśīrṇadēhā
māyāhatā visvaramunnadantaḥ |
raṇē nipēturharayō:’drikalpā
yathēndravajrābhihatā nagēndrāḥ || 51 ||
tē kēvalaṁ sandadr̥śuḥ śitāgrān
bāṇānraṇē vānaravāhinīṣu |
māyānigūḍhaṁ tu surēndraśatruṁ
na cāvr̥taṁ rākṣasamabhyapaśyan || 52 ||
tataḥ sa rakṣōdhipatirmahātmā
sarvē diśō bāṇagaṇaiḥ śitāgraiḥ |
pracchādayāmāsa raviprakāśaiḥ
viṣādayāmāsa ca vānarēndrān || 53 ||
sa śūlanistriṁśaparaśvadhāni
vyāvidhya dīptānalasannibhāni |
savisphuliṅgōjjvalapāvakāni
vavarṣa tīvraṁ plavagēndrasainyē || 54 ||
tatō jvalanasaṅkāśaiḥ śarairvānarayūthapāḥ |
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṁśukāḥ || 55 ||
tē:’nyōnyamabhisarpantō ninadantaśca visvaram |
rākṣasēndrāstranirbhinnā nipēturvānararṣabhāḥ || 56 ||
udīkṣamāṇā gaganaṁ kēcinnētrēṣu tāḍitāḥ |
śarairviviśuranyōnyaṁ pētuśca jagatītalē || 57 ||
hanumantaṁ ca sugrīvamaṅgadaṁ gandhamādanam |
jāmbavantaṁ suṣēṇaṁ ca vēgadarśinamēva ca || 58 ||
maindaṁ ca dvividaṁ nīlaṁ gavākṣaṁ gajagōmukhau |
kēsariṁ harilōmānaṁ vidyuddaṁṣṭraṁ ca vānaram || 59 ||
sūryānanaṁ jyōtimukhaṁ tathā dadhimukhaṁ harim |
pāvakākṣaṁ nalaṁ caiva kumudaṁ caiva vānaram || 60 ||
prāsaiḥ śūlaiḥ śitairbāṇairindrajinmantrasaṁhitaiḥ |
vivyādha hariśārdūlānsarvāṁstānrākṣasōttamaḥ || 61 ||
sa vai gadābhirhariyūthamukhyān
nirbhidya bāṇaistapanīyapuṅkhaiḥ |
vavarṣa rāmaṁ śaravr̥ṣṭijālaiḥ
salakṣmaṇaṁ bhāskararaśmikalpaiḥ || 62 ||
sa bāṇavarṣairabhivarṣyamāṇō
dhārānipātāniva tānacintya |
samīkṣamāṇaḥ paramādbhutaśrī
rāmastadā lakṣmaṇamityuvāca || 63 ||
asau punarlakṣmaṇa rākṣasēndrō
brahmāstramāśritya surēndraśatruḥ |
nipātayitvā harisainyamugra-
-masmān śarairardayati prasaktaḥ || 64 ||
svayambhuvā dattavarō mahātmā
khamāsthitō:’ntarhitabhīmakāyaḥ |
kathaṁ nu śakyō yudhi naṣṭadēhō
nihantumadyēndrajidudyatāstraḥ || 65 ||
manyē svayambhūrbhagavānacintyō
yasyaitadastraṁ prabhavaśca yō:’sya |
bāṇāvapātāṁstvamihādya dhīman
mayā sahāvyagramanāḥ sahasva || 66 ||
pracchādayatyēṣa hi rākṣasēndraḥ
sarvā diśaḥ sāyakavr̥ṣṭijālaiḥ |
ētacca sarvaṁ patitāgryaśūraṁ
na bhrājatē vānararājasainyam || 67 ||
āvāṁ tu dr̥ṣṭvā patitau visañjñau
nivr̥ttayuddhau gatarōṣaharṣau |
dhruvaṁ pravēkṣyatyamarārivāsa-
-masau samādāya raṇāgralakṣmīm || 68 ||
tatastu tāvindrajidastrajālaiḥ
babhūvatustatra tathā viśastau |
sa cāpi tau tatra vidarśayitvā
nanāda harṣādyudhi rākṣasēndraḥ || 69 ||
sa tattadā vānarasainyamēvaṁ
rāmaṁ ca saṅkhyē saha lakṣmaṇēna |
viṣādayitvā sahasā vivēśa
purīṁ daśagrīvabhujābhiguptām || 70 ||
[* adhikapāṭhaḥ –
saṁstūyamānaḥ sa tu yātudhānaiḥ |
pitrē ca sarvaṁ hr̥ṣitō:’bhyuvāca ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||
yuddhakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.