Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| atikāyavadhaḥ ||
svabalaṁ vyathitaṁ dr̥ṣṭvā tumulaṁ rōmaharṣaṇam |
bhrātr̥̄ṁśca nihatāndr̥ṣṭvā śakratulyaparākramān || 1 ||
pitr̥vyau cāpi sandr̥śya samarē sanniṣūditau |
yuddhōnmattaṁ ca mattaṁ ca bhrātarau rākṣasarṣabhau || 2 ||
cukōpa ca mahātējā brahmadattavarō yudhi |
atikāyō:’drisaṅkāśō dēvadānavadarpahā || 3 ||
sa bhāskarasahasrasya saṅghātamiva bhāsvaram |
rathamāsthāya śakrārirabhidudrāva vānarān || 4 ||
sa visphārya mahaccāpaṁ kirīṭī mr̥ṣṭakuṇḍalaḥ |
nāma viśrāvayāmāsa nanāda ca mahāsvanam || 5 ||
tēna siṁhapraṇādēna nāmaviśrāvaṇēna ca |
jyāśabdēna ca bhīmēna trāsayāmāsa vānarān || 6 ||
tē dr̥ṣṭvā dēhamāhātmyaṁ kumbhakarṇō:’yamutthitaḥ |
bhayārtā vānarāḥ sarvē saṁśrayantē parasparam || 7 ||
tē tasya rūpamālōkya yathā viṣṇōstrivikramē |
bhayādvānarayūthāstē vidravanti tatastataḥ || 8 ||
tē:’tikāyaṁ samāsādya vānarā mūḍhacētasaḥ |
śaraṇyaṁ śaraṇaṁ jagmurlakṣmaṇāgrajamāhavē || 9 ||
tatō:’tikāyaṁ kākutsthō rathasthaṁ parvatōpamam |
dadarśa dhanvinaṁ dūrādgarjantaṁ kālamēghavat || 10 ||
sa taṁ dr̥ṣṭvā mahātmānaṁ rāghavastu visiṣmiyē |
vānarānsāntvayitvā:’tha vibhīṣaṇamuvāca ha || 11 ||
kō:’sau parvatasaṅkāśō dhanuṣmānharilōcanaḥ |
yuktē hayasahasrēṇa viśālē syandanē sthitaḥ || 12 ||
ya ēṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatōmaraiḥ |
arciṣmadbhirvr̥tō bhāti bhūtairiva mahēśvaraḥ || 13 ||
kālajihvāprakāśābhirya ēṣō:’tivirājatē |
āvr̥tō rathaśaktībhirvidyudbhiriva tōyadaḥ || 14 ||
dhanūṁṣi cāsya sajyāni hēmapr̥ṣṭhāni sarvaśaḥ |
śōbhayanti rathaśrēṣṭhaṁ śakracāpa ivāmbaram || 15 ||
ka ēṣa rakṣaḥśārdūlō raṇabhūmiṁ virājayan |
abhyēti rathināṁ śrēṣṭhō rathēnādityatējasā || 16 ||
dhvajaśr̥ṅgapratiṣṭhēna rāhuṇābhivirājatē |
sūryaraśminibhairbāṇairdiśō daśa virājayan || 17 ||
triṇataṁ mēghanirhrādaṁ hēmapr̥ṣṭhamalaṅkr̥tam |
śatakratudhanuḥprakhyaṁ dhanuścāsya virājatē || 18 ||
sadhvajaḥ sapatākaśca sānukarṣō mahārathaḥ |
catuḥsādisamāyuktō mēghastanitanisvanaḥ || 19 ||
viṁśatirdaśa cāṣṭau ca tūṇyō:’sya rathamāsthitāḥ |
kārmukāni ca bhīmāni jyāśca kāñcanapiṅgalāḥ || 20 ||
dvau ca khaḍgau rathagatau pārśvasthau pārśvaśōbhitau |
caturhastatsaruyutau vyaktahastadaśāyatau || 21 ||
raktakaṇṭhaguṇō dhīrō mahāparvatasannibhaḥ |
kālaḥ kālamahāvaktrō mēghastha iva bhāskaraḥ || 22 ||
kāñcanāṅgadanaddhābhyāṁ bhujābhyāmēṣa śōbhatē |
śr̥ṅgābhyāmiva tuṅgābhyāṁ himavānparvatōttamaḥ || 23 ||
kuṇḍalābhyāṁ tu yasyaitadbhāti vaktraṁ śubhēkṣaṇam |
punarvasvantaragataṁ pūrṇaṁ bimbamivaindavam || 24 ||
ācakṣva mē mahābāhō tvamēnaṁ rākṣasōttamam |
yaṁ dr̥ṣṭvā vānarāḥ sarvē bhayārtā vidrutā diśaḥ || 25 ||
sa pr̥ṣṭō rājaputrēṇa rāmēṇāmitatējasā |
ācacakṣē mahātējā rāghavāya vibhīṣaṇaḥ || 26 ||
daśagrīvō mahātējā rājā vaiśravaṇānujaḥ |
bhīmakarmā mahōtsāhō rāvaṇō rākṣasādhipaḥ || 27 ||
tasyāsīdvīryavānputrō rāvaṇapratimō raṇē |
vr̥ddhasēvī śrutidharaḥ sarvāstraviduṣāṁ varaḥ || 28 ||
aśvapr̥ṣṭhē rathē nāgē khaḍgē dhanuṣi karṣaṇē |
bhēdē sāntvē ca dānē ca nayē mantrē ca sammataḥ || 29 ||
yasya bāhū samāśritya laṅkā vasati nirbhayā |
tanayaṁ dhānyamālinyā atikāyamimaṁ viduḥ || 30 ||
ētēnārādhitō brahmā tapasā bhāvitātmanā |
astrāṇi cāpyavāptāni ripavaśca parājitāḥ || 31 ||
surāsurairavadhyatvaṁ dattamasmai svayambhuvā |
ētacca kavacaṁ divyaṁ rathaścaiṣō:’rkabhāsvaraḥ || 32 ||
ētēna śataśō dēvā dānavāśca parājitāḥ |
rakṣitāni ca rakṣāṁsi yakṣāścāpi niṣūditāḥ || 33 ||
vajraṁ viṣṭambhitaṁ yēna bāṇairindrasya dhīmataḥ |
pāśaḥ salilarājasya raṇē pratihatastathā || 34 ||
ēṣō:’tikāyō balavānrākṣasānāmatharṣabhaḥ |
rāvaṇasya sutō dhīmāndēvadānavadarpahā || 35 ||
tadasminkriyatāṁ yatnaḥ kṣipraṁ puruṣapuṅgava |
purā vānarasainyāni kṣayaṁ nayati sāyakaiḥ || 36 ||
tatō:’tikāyō balavānpraviśya harivāhinīm |
visphārayāmāsa dhanurnanāda ca punaḥ punaḥ || 37 ||
taṁ bhīmavapuṣaṁ dr̥ṣṭvā rathasthaṁ rathināṁ varam |
abhipēturmahātmānō yē pradhānā vanaukasaḥ || 38 ||
kumudō dvividō maindō nīlaḥ śarabha ēva ca |
pādapairgiriśr̥ṅgaiśca yugapatsamabhidravan || 39 ||
tēṣāṁ vr̥kṣāṁśca śailāṁśca śaraiḥ kāñcanabhūṣaṇaiḥ |
atikāyō mahātējāścicchēdāstravidāṁ varaḥ || 40 ||
tāṁścaiva sarvānsa harīn śaraiḥ sarvāyasairbalī |
vivyādhābhimukhaḥ saṅkhyē bhīmakāyō niśācaraḥ || 41 ||
tē:’rditā bāṇavarṣēṇa bhagnagātrāḥ plavaṅgamāḥ |
na śēkuratikāyasya pratikartuṁ mahāraṇē || 42 ||
tatsainyaṁ harivīrāṇāṁ trāsayāmāsa rākṣasaḥ |
mr̥gayūthamiva kruddhō hariryauvanadarpitaḥ || 43 ||
sa rākṣasēndrō harisainyamadhyē
nāyudhyamānaṁ nijaghāna kañcit |
upētya rāmaṁ sadhanuḥ kalāpī
sagarvitaṁ vākyamidaṁ babhāṣē || 44 ||
rathē sthitō:’haṁ śaracāpapāṇiḥ
na prākr̥taṁ kañcana yōdhayāmi |
yaścāsti kaścidvyavasāyayuktō
dadātu mē kṣipramihādya yuddham || 45 ||
tattasya vākyaṁ bruvatō niśamya
cukōpa saumitriramitrahantā |
amr̥ṣyamāṇaśca samutpapāta
jagrāha cāpaṁ ca tataḥ smayitvā || 46 ||
kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam |
purastādatikāyasya vicakarṣa mahaddhanuḥ || 47 ||
pūrayansa mahīṁ śailānākāśaṁ sāgaraṁ diśaḥ |
jyāśabdō lakṣmaṇasyōgrastrāsayanrajanīcarān || 48 ||
saumitrēścāpanirghōṣaṁ śrutvā pratibhayaṁ tadā |
visiṣmiyē mahātējā rākṣasēndrātmajō balī || 49 ||
athātikāyaḥ kupitō dr̥ṣṭvā lakṣmaṇamutthitam |
ādāya niśitaṁ bāṇamidaṁ vacanamabravīt || 50 ||
bālastvamasi saumitrē vikramēṣvavicakṣaṇaḥ |
gaccha kiṁ kālasadr̥śaṁ māṁ yōdhayitumicchasi || 51 ||
na hi madbāhusr̥ṣṭānāmastrāṇāṁ himavānapi |
sōḍhumutsahatē vēgamantarikṣamathō mahī || 52 ||
sukhaprasuptaṁ kālāgniṁ nibōdhayitumicchasi |
nyasya cāpaṁ nivartasva mā prāṇānjahi madgataḥ || 53 ||
athavā tvaṁ pratiṣṭabdhō na nivartitumicchasi |
tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam || 54 ||
paśya mē niśitānbāṇānaridarpaniṣūdanān |
īśvarāyudhasaṅkāśāṁstaptakāñcanabhūṣaṇān || 55 ||
ēṣa tē sarpasaṅkāśō bāṇaḥ pāsyati śōṇitam |
mr̥garāja iva kruddhō nāgarājasya śōṇitam |
ityēvamuktvā saṅkruddhaḥ śaraṁ dhanuṣi sandadhē || 56 ||
śrutvā:’tikāyasya vacaḥ sarōṣaṁ
sagarvitaṁ samyati rājaputraḥ |
sa sañcukōpātibalō br̥hacchrīḥ
uvāca vākyaṁ ca tatō mahārtham || 57 ||
na vākyamātrēṇa bhavānpradhānō
na katthanātsatpuruṣā bhavanti |
mayi sthitē dhanvini bāṇapāṇau
nidarśaya svātmabalaṁ durātman || 58 ||
karmaṇā sūcayātmānaṁ na vikatthitumarhasi |
pauruṣēṇa tu yō yuktaḥ sa tu śūra iti smr̥taḥ || 59 ||
sarvāyudhasamāyuktō dhanvī tvaṁ rathamāsthitaḥ |
śarairvā yadi vā:’pyastrairdarśayasva parākramam || 60 ||
tataḥ śirastē niśitaiḥ pātayiṣyāmyahaṁ śaraiḥ |
mārutaḥ kālasampakvaṁ vr̥ntāttālaphalaṁ yathā || 61 ||
adya tē māmakā bāṇāstaptakāñcanabhūṣaṇāḥ |
pāsyanti rudhiraṁ gātrādbāṇaśalyāntarōtthitam || 62 ||
bālō:’yamiti vijñāya na mā:’vajñātumarhasi |
bālō vā yadi vā vr̥ddhō mr̥tyuṁ jānīhi samyugē || 63 ||
bālēna viṣṇunā lōkāstrayaḥ krāntāstribhiḥ kramaiḥ |
ityēvamuktvā saṅkruddhaḥ śarāndhanuṣi sandadhē || 64 ||
lakṣmaṇasya vacaḥ śrutvā hētumatparamārthavat |
atikāyaḥ pracukrōdha bāṇaṁ cōttamamādadē || 65 ||
tatō vidyādharā bhūtā dēvā daityā maharṣayaḥ |
guhyakāśca mahātmānastadyuddhaṁ draṣṭumāgaman || 66 ||
tatō:’tikāyaḥ kupitaścāpamārōpya sāyakam |
lakṣmaṇasya pracikṣēpa saṅkṣipanniva cāmbaram || 67 ||
tamāpatantaṁ niśitaṁ śaramāśīviṣōpamam |
ardhacandrēṇa cicchēda lakṣmaṇaḥ paravīrahā || 68 ||
taṁ nikr̥ttaṁ śaraṁ dr̥ṣṭvā kr̥ttabhōgamivōragam |
atikāyō bhr̥śaṁ kruddhaḥ pañcabāṇānsamādadē || 69 ||
tān śarānsampracikṣēpa lakṣmaṇāya niśācaraḥ |
tānaprāptān śaraistīkṣṇaiścicchēda bharatānujaḥ || 70 ||
[* pañcabhiḥ pañca cicchēda pāvakārkasamaprabhaḥ | *]
sa tān chittvā śaraistīkṣṇairlakṣmaṇaḥ paravīrahā |
ādadē niśitaṁ bāṇaṁ jvalantamiva tējasā || 71 ||
tamādāya dhanuḥ śrēṣṭhē yōjayāmāsa lakṣmaṇaḥ |
vicakarṣa ca vēgēna visasarja ca vīryavān || 72 ||
pūrṇāyatavisr̥ṣṭēna śarēṇa nataparvaṇā |
lalāṭē rākṣasaśrēṣṭhamājaghāna sa vīryavān || 73 ||
sa lalāṭē śarō magnastasya bhīmasya rakṣasaḥ |
dadr̥śē śōṇitēnāktaḥ pannagēndra ivācalē || 74 ||
rākṣasaḥ pracakampē ca lakṣmaṇēṣuprapīḍitaḥ |
rudrabāṇahataṁ ghōraṁ yathā tripuragōpuram || 75 ||
cintayāmāsa cāśvasya vimr̥śya ca mahābalaḥ |
sādhu bāṇanipātēna śvāghanīyō:’si mē ripuḥ || 76 ||
vidhāyaivaṁ vinamyāsyaṁ niyamya ca bhujāvubhau |
sa rathōpasthamāsthāya rathēna pracacāra ha || 77 ||
ēkaṁ trīnpañca saptēti sāyakānrākṣasarṣabhaḥ |
ādadē sandadhē cāpi vicakarṣōtsasarja ca || 78 ||
tē bāṇāḥ kālasaṅkāśā rākṣasēndradhanuścyutāḥ |
hēmapuṅkhā raviprakhyāścakrurdīptamivāmbaram || 79 ||
tatastānrākṣasōtsr̥ṣṭān śaraughānrāghavānujaḥ |
asambhrāntaḥ pracicchēda niśitairbahubhiḥ śaraiḥ || 80 ||
tān śarānyudhi samprēkṣya nikr̥ttānrāvaṇātmajaḥ |
cukōpa tridaśēndrārirjagrāha niśitaṁ śaram || 81 ||
sa sandhāya mahātējāstaṁ bāṇaṁ sahasōtsr̥jat |
tataḥ saumitrimāyāntamājaghāna stanāntarē || 82 ||
atikāyēna saumitristāḍitō yudhi vakṣasi |
susrāva rudhiraṁ tīvraṁ madaṁ matta iva dvipaḥ || 83 ||
sa cakāra tadātmānaṁ viśalyaṁ sahasā vibhuḥ |
jagrāha ca śaraṁ tīkṣṇamastrēṇāpi ca sandadhē || 84 ||
āgnēyēna tadāstrēṇa yōjayāmāsa sāyakam |
sa jajvāla tadā bāṇō dhanuṣyasya mahātmanaḥ || 85 ||
atikāyō:’pi tējasvī sauramastraṁ samādadhē |
tēna bāṇaṁ bhujaṅgābhaṁ hēmapuṅkhamayōjayat || 86 ||
tadastraṁ jvalitaṁ ghōraṁ lakṣmaṇaḥ śaramāhitam |
atikāyāya cikṣēpa kāladaṇḍamivāntakaḥ || 87 ||
āgnēyēnābhisamyuktaṁ dr̥ṣṭvā bāṇaṁ niśācaraḥ |
utsasarja tadā bāṇaṁ dīptaṁ sūryāstrayōjitam || 88 ||
tāvubhāvambarē bāṇāvanyōnyamabhijaghnatuḥ |
tējasā sampradīptāgrau kruddhāviva bhujaṅgamau || 89 ||
tāvanyōnyaṁ vinirdahya pētatuḥ pr̥thivītalē |
nirarciṣau bhasmakr̥tau na bhrājētē śarōttamau || 90 ||
tatō:’tikāyaḥ saṅkruddhastvastramaiṣīkamutsr̥jat |
tatpracicchēda saumitrirastrēṇaindrēṇa vīryavān || 91 ||
aiṣīkaṁ nihataṁ dr̥ṣṭvā ruṣitō rāvaṇātmajaḥ |
yāmyēnāstrēṇa saṅkruddhō yōjayāmāsa sāyakam || 92 ||
tatastadastraṁ cikṣēpa lakṣmaṇāya niśācaraḥ |
vāyavyēna tadastrēṇa nijaghāna sa lakṣmaṇaḥ || 93 ||
athainaṁ śaradhārābhirdhārābhiriva tōyadaḥ |
abhyavarṣatsusaṅkruddhō lakṣmaṇō rāvaṇātmajam || 94 ||
tē:’tikāyaṁ samāsādya kavacē vajrabhūṣitē |
bhagnāgraśalyāḥ sahasā pēturbāṇā mahītalē || 95 ||
tānmōghānabhisamprēkṣya lakṣmaṇaḥ paravīrahā |
abhyavarṣanmahēṣūṇāṁ sahasrēṇa mahāyaśāḥ || 96 ||
sa vr̥ṣyamāṇō bāṇaughairatikāyō mahābalaḥ |
avadhyakavacaḥ saṅkhyē rākṣasō naiva vivyathē || 97 ||
na śaśāka rujaṁ kartuṁ yudhi tasya narōttamaḥ |
athainamabhyupāgamya vāyurvākyamuvāca ha || 98 ||
brahmadattavarō hyēṣa avadhyakavacāvr̥taḥ |
brāhmēṇāstrēṇa bhindhyēnamēṣa vadhyō hi nānyathā |
avadhya ēṣa hanyēṣāmastrāṇāṁ kavacī balī || 99 ||
tatastu vāyōrvacanaṁ niśamya
saumitririndrapratimānavīryaḥ |
samādadē bāṇamamōghavēgaṁ
tadbrāhmamastraṁ sahasā niyōjya || 100 ||
tasminmahāstrē tu niyujyamānē
saumitriṇā bāṇavarē śitāgrē |
diśaśca candrārkamahāgrahāśca
nabhaśca tatrāsa cacāla cōrvī || 101 ||
taṁ brahmaṇō:’strēṇa niyujya cāpē
śaraṁ supuṅkhaṁ yamadūtakalpam |
saumitririndrārisutasya tasya
sasarja bāṇaṁ yudhi vajrakalpam || 102 ||
taṁ lakṣmaṇōtsr̥ṣṭamamōghavēgaṁ
samāpatantaṁ jvalanaprakāśam |
suvarṇavajrōttamacitrapuṅkhaṁ
tadā:’tikāyaḥ samarē dadarśa || 103 ||
taṁ prēkṣamāṇaḥ sahasā:’tikāyō
jaghāna bāṇairniśitairanēkaiḥ |
sa sāyakastasya suparṇavēgaḥ
tadātikāyasya jagāma pārśvam || 104 ||
tamāgataṁ prēkṣya tadā:’tikāyō
bāṇaṁ pradīptāntakakālakalpam |
jaghāna śaktyr̥ṣṭigadākuṭhāraiḥ
śūlairhulaiścātyavipannacētāḥ || 105 ||
tānyāyudhānyadbhutavigrahāṇi
mōghāni kr̥tvā sa śarō:’gnidīptaḥ |
pragr̥hya tasyaiva kirīṭajuṣṭaṁ
tatō:’tikāyasya śirō jahāra || 106 ||
tacchiraḥ saśirastrāṇaṁ lakṣmaṇēṣuprapīḍitam |
papāta sahasā bhūmau śr̥ṅgaṁ himavatō yathā || 107 ||
taṁ tu bhūmau nipatataṁ dr̥ṣṭvā vikṣiptabhūṣaṇam |
babhūvurvyathitāḥ sarvē hataśēṣā niśācarāḥ || 108 ||
tē viṣaṇṇamukhā dīnāḥ prahārajanitaśramāḥ |
vinēduruccairbahavaḥ sahasā visvaraiḥsvaraiḥ || 109 ||
tatastē tvaritaṁ yātā nirapēkṣā niśācarāḥ |
purīmabhimukhā bhītā dravantō nāyakē hatē || 110 ||
praharṣayuktā bahavastu vānarāḥ
prabuddhapadmapratimānanāstadā |
apūjayam̐llakṣmaṇamiṣṭabhāginaṁ
hatē ripau bhīmabalē durāsadē || 111 ||
atibalamatikāyamabhrakalpaṁ
yudhi vinipātya sa lakṣmaṇaḥ prahr̥ṣṭaḥ |
tvaritamatha tadā sa rāmapārśvaṁ
kapinivahaiśca supūjitō jagāma || 112 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||
yuddhakāṇḍa dvisaptatitamaḥ sargaḥ (72) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.