Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dēvāntakādivadhaḥ ||
narāntakaṁ hataṁ dr̥ṣṭvā cukruśurnairr̥tarṣabhāḥ |
dēvāntakastrimūrdhā ca paulastyaśca mahōdaraḥ || 1 ||
ārūḍhō mēghasaṅkāśaṁ vāraṇēndraṁ mahōdaraḥ |
vāliputraṁ mahāvīryamabhidudrāva vīryavān || 2 ||
bhrātr̥vyasanasantaptastathā dēvāntakō balī |
ādāya parighaṁ dīptamaṅgadaṁ samabhidravat || 3 ||
rathamādityasaṅkāśaṁ yuktaṁ paramavājibhiḥ |
āsthāya triśirā vīrō vāliputramathābhyayāt || 4 ||
sa tribhirdēvadarpaghnairnairr̥tēndrairabhidrutaḥ |
vr̥kṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ || 5 ||
dēvāntakāya taṁ vīraścikṣēpa sahasā:’ṅgadaḥ |
mahāvr̥kṣaṁ mahāśākhaṁ śakrō dīptamivāśanim || 6 ||
triśirāstaṁ pracicchēda śarairāśīviṣōpamaiḥ |
sa vr̥kṣaṁ kr̥ttamālōkya utpapāta tadā:’ṅgadaḥ || 7 ||
sa vavarṣa tatō vr̥kṣān śailāṁśca kapikuñjaraḥ |
tānpracicchēda saṅkruddhastriśirā niśitaiḥ śaraiḥ || 8 ||
parighāgrēṇa tānvr̥kṣānbabhañja ca surāntakaḥ |
triśirāścāṅgadaṁ vīramabidudrāva sāyakaiḥ || 9 ||
gajēna samabhidrutya vāliputraṁ mahōdaraḥ |
jaghānōrasi saṅkruddhastōmarairvajrasannibhaiḥ || 10 ||
dēvāntakaśca saṅkruddhaḥ parighēṇa tadā:’ṅgadam |
upagamyābhihatyāśu vyapacakrāma vēgavān || 11 ||
sa tribhirnairr̥taśrēṣṭhairyugapatsamabhidrutaḥ |
na vivyathē mahātējā vāliputraḥ pratāpavān || 12 ||
sa vēgavānmahāvēgaṁ kr̥tvā paramadurjayaḥ |
talēna bhr̥śamutpatya jaghānāsya mahāgajam || 13 ||
tasya tēna prahārēṇa nāgarājasya samyugē |
pētaturlōcanē tasya vinanāda sa vāraṇaḥ || 14 ||
viṣāṇaṁ cāsya niṣkr̥ṣya vāliputrō mahābalaḥ |
dēvāntakamabhiplutya tāḍayāmāsa samyugē || 15 ||
sa vihvalitasarvāṅgō vātōddhūta iva drumaḥ |
lākṣārasasavarṇaṁ ca susrāva rudhiraṁ mukhāt || 16 ||
athāśvāsya mahātējāḥ kr̥cchrāddēvāntakō balī |
āvidhya parighaṁ ghōramājaghāna tadā:’ṅgadam || 17 ||
parighābhihataścāpi vānarēndrātmajastadā |
jānubhyāṁ patitō bhūmau punarēvōtpapāta ha || 18 ||
tamutpatantaṁ triśirāstribhirbāṇairajihmagaiḥ |
ghōrairharipatēḥ putraṁ lalāṭē:’bhijaghāna ha || 19 ||
tatō:’ṅgadaṁ parikṣiptaṁ tribhirnairr̥tapuṅgavaiḥ |
hanumānapi vijñāya nīlaścāpi pratasthatuḥ || 20 ||
tataścikṣēpa śēlāgraṁ nīlastriśirasē tadā |
tadrāvaṇasutō dhīmānbibhēda niśitaiḥ śaraiḥ || 21 ||
tadbāṇaśatanirbhinnaṁ vidāritaśilātalam |
savisphuliṅgaṁ sajvālaṁ nipapāta girēḥ śiraḥ || 22 ||
tatō jr̥mbhitamālōkya harṣāddēvāntakastadā |
parighēṇābhidudrāva mārutātmajamāhavē || 23 ||
tamāpatantamutplutya hanumānmārutātmajaḥ |
ājaghāna tadā mūrdhni vajrakalpēna muṣṭinā || 24 ||
śirasi praharanvīrastadā vāyusutō balī |
nādēnākampayaccaiva rākṣasānsa mahākapiḥ || 25 ||
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā
nirvāntadantākṣivilambijihvaḥ |
dēvāntakō rākṣasarājasūnuḥ
gatāsururvyāṁ sahasā papāta || 26 ||
tasminhatē rākṣasayōdhamukhyē
mahābalē samyati dēvaśatrau |
kruddhastrimūrdhā niśitāgramugraṁ
vavarṣa nīlōrasi bāṇavarṣam || 27 ||
mahōdarastu saṅkruddhaḥ kuñjaraṁ parvatōpamam |
bhūyaḥ samadhiruhyāśu mandaraṁ raśmimāniva || 28 ||
tatō bāṇamayaṁ varṣaṁ nīlasyōrasyapātayat |
girau varṣaṁ taḍiccakracāpavāniva tōyadaḥ || 29 ||
tataḥ śaraughairabhivarṣyamāṇō
vibhinnagātraḥ kapisainyapālaḥ |
nīlō babhūvātha nisr̥ṣṭagātrō
viṣṭambhitastēna mahābalēna || 30 ||
tatastu nīlaḥ pratilabhya sañjñāṁ
śailaṁ samutpāṭya savr̥kṣaṣaṇḍam |
tataḥ samutpatya bhr̥śōgravēgō
mahōdaraṁ tēna jaghāna mūrdhni || 31 ||
tataḥ sa śailēndranipātabhagnō
mahōdarastēna mahādvipēna |
vipōthitō bhūmitalē gatāsuḥ
papāta vajrābhihatō yathādriḥ || 32 ||
pitr̥vyaṁ nihataṁ dr̥ṣṭvā triśirāścāpamādadē |
hanumantaṁ ca saṅkruddhō vivyādha niśitaiḥ śaraiḥ || 33 ||
sa vāyusūnuḥ kupitaścikṣēpa śikharaṁ girēḥ |
triśirāstaccharaistīkṣṇairbibhēda bahudhā balī || 34 ||
tadvyarthaṁ śikharaṁ dr̥ṣṭvā drumavarṣaṁ mahākapiḥ |
visasarja raṇē tasminrāvaṇasya sutaṁ prati || 35 ||
tamāpatantamākāśē drumavarṣaṁ pratāpavān |
triśirā niśitairbāṇaiścicchēda ca nanāda ca || 36 ||
tatō hanūmānutplutya hayāṁstriśirasastadā |
vidadāra nakhaiḥ kruddhō gajēndraṁ mr̥garāḍiva || 37 ||
atha śaktiṁ samādāya kālarātrimivāntakaḥ |
cikṣēpānilaputrāya triśirā rāvaṇātmajaḥ || 38 ||
divaḥ kṣiptāmivōlkāṁ tāṁ śaktiṁ kṣiptāmasaṅgatām |
gr̥hītvā hariśārdūlō babhañja ca nanāda ca || 39 ||
tāṁ dr̥ṣṭvā ghōrasaṅkāśāṁ śaktiṁ bhagnāṁ hanūmatā |
prahr̥ṣṭā vānaragaṇā vinēdurjaladā iva || 40 ||
tataḥ khaḍgaṁ samudyamya triśirā rākṣasōttamaḥ |
nijaghāna tadā vyūḍhē vāyuputrasya vakṣasi || 41 ||
khaḍgaprahārābhihatō hanūmānmārutātmajaḥ |
ājaghāna triśirasaṁ talēnōrasi vīryavān || 42 ||
sa talābhihatastēna srastahastāyudhō bhuvi |
nipapāta mahātējāstriśirāstyaktacētanaḥ || 43 ||
sa tasya patataḥ khaḍgaṁ samācchidya mahākapiḥ |
nanāda girisaṅkāśastrāsayansarvanairr̥tān || 44 ||
amr̥ṣyamāṇastaṁ ghōṣamutpapāta niśācaraḥ |
utpatya ca hanūmantaṁ tāḍayāmāsa muṣṭinā || 45 ||
tēna muṣṭiprahārēṇa sañcukōpa mahākapiḥ |
kupitaśca nijagrāha kirīṭē rākṣasarṣabham || 46 ||
sa tasya śīrṣāṇyasinā śitēna
kirīṭajuṣṭāni sakuṇḍalāni |
kruddhaḥ pracicchēda sutō:’nilasya
tvaṣṭuḥ sutasyēva śirāṁsi śakraḥ || 47 ||
tānyāyatākṣāṇyagasannibhāni
pradīptavaiśvānaralōcanāni |
pētuḥ śirāṁsīndraripōrdharaṇyāṁ
jyōtīṁṣi muktāni yathā:’rkamārgāt || 48 ||
tasminhatē dēvaripau triśīrṣē
hanūmatā śakraparākramēṇa |
nēduḥ plavaṅgāḥ pracacāla bhūmī
rakṣāṁsyathō dudruvirē samantāt || 49 ||
hataṁ triśirasaṁ dr̥ṣṭvā tathaiva ca mahōdaram |
hatau prēkṣya durādharṣau dēvāntakanarāntakau || 50 ||
cukōpa paramāmarṣī mattō rākṣasapuṅgavaḥ |
jagrāhārciṣmatīṁ ghōrāṁ gadāṁ sarvāyasīṁ śubhām || 51 ||
hēmapaṭ-ṭaparikṣiptāṁ māṁsaśōṇitaphēnilām |
virājamānāṁ vapuṣā śatruśōṇitarañjitām || 52 ||
tējasā sampradīptāgrāṁ raktamālyāvibhūṣitām |
airāvatamahāpadmasārvabhaumabhayāvahām || 53 ||
gadāmādāya saṅkruddhō mattō rākṣasapuṅgavaḥ |
harīnsamabhidudrāva yugāntāgniriva jvalan || 54 ||
atharṣabhaḥ samutpatya vānarō rāvaṇānujam |
mattānīkamupāgamya tasthau tasyāgratō balī || 55 ||
taṁ purastātsthitaṁ dr̥ṣṭvā vānaraṁ parvatōpamam |
ājaghānōrasi kruddhō gadayā vajrakalpayā || 56 ||
sa tayā:’bhihatastēna gadayā vānararṣabhaḥ |
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṁ bahu || 57 ||
sa samprāpya cirātsañjñāmr̥ṣabhō vānararṣabhaḥ |
abhidudrāva vēgēna gadāṁ tasya mahātmanaḥ || 58 || [jagrāha]
gr̥hītvā tāṁ gadāṁ bhīmāmāvidhya ca punaḥ punaḥ |
mattānīkaṁ mahātmānaṁ jaghāna raṇamūrdhani || 59 ||
sa svayā gadayā bhagnō viśīrṇadaśanēkṣaṇaḥ |
nipapāta tatō mattō vajrāhata ivācalaḥ || 60 ||
viśīrṇanayanē bhūmau gatasattvē gatāyuṣi |
patitē rākṣasē tasminvidrutaṁ rākṣasaṁ balam || 61 ||
tasminhatē bhrātari rāvaṇasya
tannairr̥tānāṁ balamarṇavābham |
tyaktāyudhaṁ kēvalajīvitārthaṁ
dudrāva bhinnārṇavasannikāśam || 62 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptatitamaḥ sargaḥ || 70 ||
yuddhakāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.