Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpralōbhanōpāyaḥ ||
taduktamatikāyasya balinō bāhuśālinaḥ |
kumbhakarṇasya vacanaṁ śrutvōvāca mahōdaraḥ || 1 ||
kumbhakarṇa kulē jātō dhr̥ṣṭaḥ prākr̥tadarśanaḥ |
avaliptō na śaknōṣi kr̥tyaṁ sarvatra vēditum || 2 ||
na hi rājā na jānītē kumbhakarṇa nayānayau |
tvaṁ tu kaiśōrakāddhr̥ṣṭaḥ kēvalaṁ vaktumicchasi || 3 ||
sthānaṁ vr̥ddhiṁ ca hāniṁ ca dēśakālavibhāgavit |
ātmanaśca parēṣāṁ ca budhyatē rākṣasarṣabhaḥ || 4 ||
yattvaśakyaṁ balavatā kartuṁ prākr̥tabuddhinā |
anupāsitavr̥ddhēna kaḥ kuryāttādr̥śaṁ budhaḥ || 5 ||
yāṁstu dharmārthakāmāṁstvaṁ bravīṣi pr̥thagāśrayān |
anubōddhuṁ svabhāvē tānnahi lakṣaṇamasti tē || 6 ||
karma caiva hi sarvēṣāṁ kāraṇānāṁ prayōjakam |
śrēyaḥ pāpīyasāṁ cātra phalaṁ bhavati karmaṇām || 7 ||
niḥśrēyasaphalāvēva dharmārthāvitarāvapi |
adharmānarthayōḥ prāptiḥ phalaṁ ca pratyavāyikam || 8 ||
aihalaukikapāratraṁ karma pumbhirniṣēvyatē |
karmāṇyapi tu kalyāṇi labhatē kāmamāsthitaḥ || 9 ||
tatra kluptamidaṁ rājñā hr̥di kāryaṁ mataṁ ca naḥ |
śatrau hi sāhasaṁ yatsyātkimivātrāpanīyatām || 10 ||
ēkasyaivābhiyānē tu hēturyaḥ kathitastvayā | [prakr̥ta]
tatrāpyanupapannaṁ tē vakṣyāmi yadasādhu ca || 11 ||
yēna pūrvaṁ janasthānē bahavō:’tibalā hatāḥ |
rākṣasā rāghavaṁ taṁ tvaṁ kathamēkō jayiṣyasi || 12 ||
yē purā nirjitāstēna janasthānē mahaujasaḥ |
rākṣasāṁstānpurē sarvānbhītānadyāpi paśyasi || 13 ||
taṁ siṁhamiva saṅkruddhaṁ rāmaṁ daśarathātmajam |
sarpaṁ suptamivābudhya prabōdhayitumicchasi || 14 ||
jvalantaṁ tējasā nityaṁ krōdhēna ca durāsadam |
kastaṁ mr̥tyumivāsahyamāsādayitumarhati || 15 ||
saṁśayasthamidaṁ sarvaṁ śatrōḥ pratisamāsanē |
ēkasya gamanaṁ tatra na hi mē rōcatē bhr̥śam || 16 ||
hīnārthaḥ susamr̥ddhārthaṁ kō ripuṁ prākr̥taṁ yathā |
niścitya jīvitatyāgē vaśamānētumicchati || 17 ||
yasya nāsti manuṣyēṣu sadr̥śō rākṣasōttama |
kathamāśaṁsasē yōddhuṁ tulyēnēndravivasvatōḥ || 18 ||
ēvamuktvā tu saṁrabdhaṁ kumbhakarṇaṁ mahōdaraḥ |
uvāca rakṣasāṁ madhyē rāvaṇaṁ lōkarāvaṇam || 19 ||
labdhvā punastvaṁ vaidēhīṁ kimarthaṁ samprajalpasi |
yadīcchasi tadā sītā vaśagā tē bhaviṣyati || 20 ||
dr̥ṣṭaḥ kaścidupāyō mē sītōpasthānakārakaḥ |
ruciraścētsvayā buddhyā rākṣasēśvara taṁ śr̥ṇu || 21 ||
ahaṁ dvijihvaḥ saṁhlādī kumbhakarṇō vitardanaḥ |
pañca rāmavadhāyaitē niryāntvityavaghōṣaya || 22 ||
tatō gatvā vayaṁ yuddhaṁ dāsyāmastasya yatnataḥ |
jēṣyāmō yadi tē śatrūnnōpāyaiḥ kr̥tyamasti naḥ || 23 ||
atha jīvati naḥ śatrurvayaṁ ca kr̥tasamyugāḥ |
tatastadabhipatsyāmō manasā yatsamīkṣitam || 24 ||
vayaṁ yuddhādidēṣyāmō rudhirēṇa samukṣitāḥ |
vidārya svatanuṁ bāṇai rāmanāmāṅkitaiḥ śitaiḥ || 25 ||
bhakṣitō rāghavō:’smābhirlakṣmaṇaścēti vādinaḥ |
tava pādau grahīṣyāmastvaṁ naḥ kāmaṁ prapūraya || 26 ||
tatō:’vaghōṣaya purē gajaskandhēna pārthiva |
hatō rāmaḥ saha bhrātā sasainya iti sarvataḥ || 27 ||
prītō nāma tatō bhūtvā bhr̥tyānāṁ tvamarindama |
bhōgāṁśca parivārāṁśca kāmāṁśca vasu dāpaya || 28 ||
tatō mālyāni vāsāṁsi vīrāṇāmanulēpanam |
pēyaṁ ca bahu yōdhēbhyaḥ svayaṁ ca muditaḥ piba || 29 ||
tatō:’sminbahulībhūtē kaulīnē sarvatō gatē |
bhakṣitaḥ sasuhr̥drāmō rākṣasairiti viśrutē || 30 ||
praviśyāśvāsya cāpi tvaṁ sītāṁ rahasi sāntvaya |
dhanadhānyaiśca kāmaiśca ratnaiścaināṁ pralōbhaya || 31 ||
anayōpadhayā rājanbhayaśōkānubandhayā |
akāmā tvadvaśaṁ sītā naṣṭanāthā gamiṣyati || 32 ||
rañjanīyaṁ hi bhartāraṁ vinaṣṭamavagamya sā |
nairāśyāt strīlaghutvācca tvadr̥śaṁ pratipatsyatē || 33 ||
sā purāṁ sukhasaṁvr̥ddhā sukhārhā duḥkhakarśitā |
tvayyadhīnaṁ sukhaṁ jñātvā sarvathōpagamiṣyati || 34 ||
ētatsunītaṁ mama darśanēna
rāmaṁ hi dr̥ṣṭvaiva bhavēdanarthaḥ |
ihaiva tē sētsyati mōtsukōbhūḥ
mahānayuddhēna sukhasya lābhaḥ || 35 ||
anaṣṭasainyō hyanavāptasaṁśayō
ripūnayuddhēna jayannarādhipaḥ |
yaśaśca puṇyaṁ ca mahanmahīpatē
śriyaṁ ca kīrtiṁ ca ciraṁ samaśnutē || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuṣṣaṣṭhitamaḥ sargaḥ || 64 ||
yuddhakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.