Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇābhyarthanā ||
sa tu rākṣasaśārdūlō nidrāmadasamākulaḥ |
rājamārgaṁ śriyā juṣṭaṁ yayau vipulavikramaḥ || 1 ||
rākṣasānāṁ sahasraiśca vr̥taḥ paramadurjayaḥ |
gr̥hēbhyaḥ puṣpavarṣēṇa kīryamāṇastadā yayau || 2 ||
sa hēmajālavitataṁ bhānubhāsvaradarśanam |
dadarśa vipulaṁ ramyaṁ rākṣasēndranivēśanam || 3 ||
sa tattadā sūrya ivābhrajālaṁ
praviśya rakṣō:’dhipatērnivēśam |
dadarśa dūrē:’grajamāsanasthaṁ
svayambhuvaṁ śakra ivāsanastham || 4 ||
bhrātuḥ sa bhavanaṁ gacchanrakṣōgaṇasamanvitam |
kumbhakarṇaḥ padanyāsairakampayata mēdinīm || 5 ||
sō:’bhigamya gr̥haṁ bhrātuḥ kakṣyāmabhivigāhya ca |
dadarśōdvignamāsīnaṁ vimānē puṣpakē gurum || 6 ||
atha dr̥ṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam |
tūrṇamutthāya saṁhr̥ṣṭaḥ sannikarṣamupānayat || 7 ||
athāsīnasya paryaṅkē kumbhakarṇō mahābalaḥ |
bhrāturvavandē caraṇau kiṁ kr̥tyamiti cābravīt || 8 ||
utpatya cainaṁ muditō rāvaṇaḥ pariṣasvajē |
sa bhrātrā sampariṣvaktō yathāvacchābhinanditaḥ || 9 ||
kumbhakarṇaḥ śubhaṁ divyaṁ pratipēdē varāsanam |
sa tadāsanamāśritya kumbhakarṇō mahābalaḥ || 10 ||
saṁraktanayanaḥ kōpādrāvaṇaṁ vākyamabravīt |
kimarthamahamādr̥tya tvayā rājanvibōdhitaḥ || 11 ||
śaṁsa kasmādbhayaṁ tē:’sti kō:’dya prētō bhaviṣyati |
bhrātaraṁ rāvaṇaḥ kuddhaṁ kumbhakarṇamavasthitam || 12 ||
īṣattu parivr̥ttābhyāṁ nētrābhyāṁ vākyamabravīt |
adya tē sumahānkālaḥ śayānasya mahābala || 13 ||
sukhitastvaṁ na jānīṣē mama rāmakr̥taṁ bhayam |
ēṣa dāśarathī rāmaḥ sugrīvasahitō balī || 14 ||
samudraṁ sabalastīrtvā mūlaṁ naḥ parikr̥ntati |
hanta paśyasva laṅkāyāṁ vanānyupavanāni ca || 15 ||
sētunā sukhamāgamya vānaraikārṇavīkr̥tam |
yē rakṣasāṁ mukhyatamā hatāstē vānarairyudhi || 16 ||
vānarāṇāṁ kṣayaṁ yuddhē na paśyāmi kadācana |
na cāpi vānarā yuddhē jitapūrvāḥ kadācana || 17 ||
tadētadbhayamutpannaṁ trāyasvēmāṁ mahābala |
nāśaya tvamimānadya tadarthaṁ bōdhitō bhavān || 18 ||
sarvakṣapitakōśaṁ ca sa tvamabhyavapadya mām |
trāyasvēmāṁ purīṁ laṅkāṁ bālavr̥ddhāvaśēṣitām || 19 ||
bhrāturarthē mahābāhō kuru karma suduṣkaram |
mayaivaṁ nōktapūrvō hi kaccidbhrātaḥ parantapa || 20 ||
tvayyasti tu mama snēhaḥ parā sambhāvanā ca mē |
daivāsurēṣu yuddhēṣu bahuśō rākṣasarṣabha || 21 ||
tvayā dēvāḥ prativyūhya nirjitāścāsurā yudhi |
tadētatsarvamātiṣṭha vīryaṁ bhīmaparākrama |
na hi tē sarvabhūtēṣu dr̥śyatē sadr̥śō balī || 22 ||
kuruṣva mē priyahitamētaduttamaṁ
yathāpriyaṁ priyaraṇa bāndhavapriya |
svatējasā vidhama sapatnavāhinīṁ
śaradghanaṁ pavana ivōdyatō mahān || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||
yuddhakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.