Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kumbhakarṇavr̥ttakathanam ||
tatō rāmō mahātējā dhanurādāya vīryavān |
kirīṭinaṁ mahākāyaṁ kumbhakarṇaṁ dadarśa ha || 1 ||
taṁ dr̥ṣṭvā rākṣasaśrēṣṭhaṁ parvatākāradarśanam |
kramamāṇamivākāśaṁ purā nārāyaṇaṁ prabhum || 2 ||
satōyāmbudasaṅkāśaṁ kāñcanāṅgadabhūṣaṇam |
dr̥ṣṭvā punaḥ pradudrāva vānarāṇāṁ mahācamūḥ || 3 ||
vidrutāṁ vāhinīṁ dr̥ṣṭvā vardhamānaṁ ca rākṣasam |
savismayamidaṁ rāmō vibhīṣaṇamuvāca ha || 4 ||
kō:’sau parvatasaṅkāśaḥ kirīṭī harilōcanaḥ |
laṅkāyāṁ dr̥śyatē vīra savidyudiva tōyadaḥ || 5 ||
pr̥thivyāḥ kētubhūtō:’sau mahānēkō:’tra dr̥śyatē |
yaṁ dr̥ṣṭvā vānarāḥ sarvē vidravanti tatastataḥ || 6 ||
ācakṣva mē mahānkō:’sau rakṣō vā yadi vā:’suraḥ |
na mayaivaṁvidhaṁ bhūtaṁ dr̥ṣṭapūrvaṁ kadācana || 7 ||
sa pr̥ṣṭō rājaputrēṇa rāmēṇākliṣṭakarmaṇā |
vibhīṣaṇō mahāprājñaḥ kākutsthamidamabravīt || 8 ||
yēna vaivasvatō yuddhē vāsavaśca parājitaḥ |
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān |
asya pramāṇātsadr̥śō rākṣasō:’nyō na vidyatē || 9 ||
ētēna dēvā yudhi dānavāśca
yakṣā bhujaṅgāḥ piśitāśanāśca |
gandharvavidyādharakinnarāśca
sahasraśō rāghava samprabhagnāḥ || 10 ||
śūlapāṇiṁ virūpākṣaṁ kumbhakarṇaṁ mahābalam |
hantuṁ na śēkustridaśāḥ kālō:’yamiti mōhitāḥ || 11 ||
prakr̥tyā hyēṣa tējasvī kumbhakarṇō mahābalaḥ |
anyēṣāṁ rākṣasēndrāṇāṁ varadānakr̥taṁ balam || 12 ||
ētēna jātamātrēṇa kṣudhārtēna mahātmanā |
bhakṣitāni sahasrāṇi sattvānāṁ subahūnyapi || 13 ||
tēṣu sambhakṣyamāṇēṣu prajā bhayanipīḍitāḥ |
yāntisma śaraṇaṁ śakraṁ tamapyarthaṁ nyavēdayan || 14 ||
sa kumbhakarṇaṁ kupitō mahēndrō
jaghāna vajrēṇa śitēna vajrī |
sa śakravajrābhihatō mahātmā
cacāla kōpācca bhr̥śaṁ nanāda || 15 ||
tasya nānadyamānasya kumbhakarṇasya dhīmataḥ |
śrutvā:’tinādaṁ vitrastā bhūyō bhūmirvitatrasē || 16 ||
tatra kōpānmahēndrasya kumbhakarṇō mahābalaḥ |
vikr̥ṣyairāvatāddantaṁ jaghānōrasi vāsavam || 17 ||
kumbhakarṇaprahārārtō vijajvāla sa vāsavaḥ |
tatō viṣēduḥ sahasā dēvabrahmarṣidānavāḥ || 18 ||
prajābhiḥ saha śakraśca yayau sthānaṁ svayambhuvaḥ |
kumbhakarṇasya daurātmyaṁ śaśaṁsustē prajāpatēḥ || 19 ||
prajānāṁ bhakṣaṇaṁ cāpi dēvānāṁ cāpi dharṣaṇam |
āśramadhvaṁsanaṁ cāpi parastrīharaṇaṁ bhr̥śam || 20 ||
ēvaṁ prajā yadi tvēṣa bhakṣayiṣyati nityaśaḥ |
acirēṇaiva kālēna śūnyō lōkō bhaviṣyati || 21 ||
vāsavasya vacaḥ śrutvā sarvalōkapitāmahaḥ |
rakṣāṁsyāvāhayāmāsa kumbhakarṇaṁ dadarśa ha || 22 ||
kumbhakarṇaṁ samīkṣyaiva vitatrāsa prajāpatiḥ |
dr̥ṣṭvā viśvāsya caivēdaṁ svayambhūridamabravīt || 23 ||
dhruvaṁ lōkavināśāya paulastyēnāsi nirmitaḥ |
tasmāttvamadyaprabhr̥ti mr̥takalpaḥ śayiṣyasē || 24 ||
brahmaśāpābhibhūtō:’tha nipapātāgrataḥ prabhōḥ |
tataḥ paramasambhrāntō rāvaṇō vākyamabravīt || 25 ||
vivr̥ddhaḥ kāñcanō vr̥kṣaḥ phalakālē nikr̥tyatē |
na naptāraṁ svakaṁ nyāyyaṁ śaptumēvaṁ prajāpatē || 26 ||
na mithyāvacanaśca tvaṁ svapsyatyēṣa na saṁśayaḥ |
kālastu kriyatāmasya śayanē jāgarē tathā || 27 ||
rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt || 28 ||
śayitā hyēṣa ṣaṇmāsānēkāhaṁ jāgariṣyati |
ēkēnāhnā tvasau vīraścaranbhūmiṁ bubhukṣitaḥ |
vyāttāsyō bhakṣayēllōkānsaṅkruddha iva pāvakaḥ || 29 ||
sō:’sau vyasanamāpannaḥ kumbhakarṇamabōdhayat |
tvatparākramabhītaśca rājā samprati rāvaṇaḥ || 30 ||
sa ēṣa nirgatō vīraḥ śibirādbhīmavikramaḥ |
vānarānbhr̥śasaṅkruddhō bhakṣayanparidhāvati || 31 ||
kumbhakarṇaṁ samīkṣyaiva harayō:’dya pravidrutāḥ |
kathamēnaṁ raṇē kruddhaṁ vārayiṣyanti vānarāḥ || 32 ||
ucyantāṁ vānarāḥ sarvē yantramētatsamucchritam |
iti vijñāya harayō bhaviṣyantīha nirbhayāḥ || 33 ||
vibhīṣaṇavacaḥ śrutvā hētumatsumukhēritam |
uvāca rāghavō vākyaṁ nīlaṁ sēnāpatiṁ tadā || 34 ||
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvakē |
dvārāṇyādāya laṅkāyāścaryāścāpyatha saṅkramān || 35 ||
śailaśr̥ṅgāṇi vr̥kṣāṁśca śilāścāpyupasaṁhara |
tiṣṭhantu vānarāḥ sarvē sāyudhāḥ śailapāṇayaḥ || 36 ||
rāghavēṇa samādiṣṭō nīlō haricamūpatiḥ |
śaśāsa vānarānīkaṁ yathāvatkapikuñjaraḥ || 37 ||
tatō gavākṣaḥ śarabhō hanumānaṅgadastadā |
śailaśr̥ṅgāṇi śailābhā gr̥hītvā dvāramabhyayuḥ || 38 ||
rāmavākyamupaśrutya harayō jitakāśinaḥ |
pādapairardayanvīrā vānarāḥ paravāhinīm || 39 ||
tatō harīṇāṁ tadanīkamugraṁ
rarāja śailōdyatadīptahastam |
girēḥ samīpānugataṁ yathaiva
mahanmahāmbhōdharajālamugram || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||
yuddhakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.