Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
saṁnyāsasya mahābāhō tattvamicchāmi vēditum |
tyāgasya ca hr̥ṣīkēśa pr̥thak kēśiniṣūdana || 1 ||
śrībhagavānuvāca |
kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayō viduḥ |
sarvakarmaphalatyāgaṁ prāhustyāgaṁ vicakṣaṇāḥ || 2 ||
tyājyaṁ dōṣavadityēkē karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāparē || 3 ||
niścayaṁ śr̥ṇu mē tatra tyāgē bharatasattama |
tyāgō hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || 4 ||
yajñadānatapaḥkarma na tyājyaṁ kāryamēva tat |
yajñō dānaṁ tapaścaiva pāvanāni manīṣiṇām || 5 ||
ētānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca |
kartavyānīti mē pārtha niścitaṁ matamuttamam || 6 ||
niyatasya tu saṁnyāsaḥ karmaṇō nōpapadyatē |
mōhāt tasya parityāgastāmasaḥ parikīrtitaḥ || 7 ||
duḥkhamityēva yat karma kāyaklēśabhayāt tyajēt |
sa kr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhēt || 8 ||
kāryamityēva yatkarma niyataṁ kriyatē:’rjuna |
saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttvikō mataḥ || 9 ||
na dvēṣṭyakuśalaṁ karma kuśalē nānuṣajjatē |
tyāgī sattvasamāviṣṭō mēdhāvī chinnasaṁśayaḥ || 10 ||
na hi dēhabhr̥tā śakyaṁ tyaktuṁ karmāṇyaśēṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyatē || 11 ||
aniṣṭamiṣṭaṁ miśraṁ ca trividhaṁ karmaṇaḥ phalam |
bhavatyatyāgināṁ prētya na tu saṁnyāsināṁ kvacit || 12 ||
pañcaitāni mahābāhō kāraṇāni nibōdha mē |
sāṅkhyē kr̥tāntē prōktāni siddhayē sarvakarmaṇām || 13 ||
adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham |
vividhāśca pr̥thakcēṣṭā daivaṁ caivātra pañcamam || 14 ||
śarīravāṅmanōbhiryatkarma prārabhatē naraḥ |
nyāyyaṁ vā viparītaṁ vā pañcaitē tasya hētavaḥ || 15 ||
tatraivaṁ sati kartāramātmānaṁ kēvalaṁ tu yaḥ |
paśyatyakr̥tabuddhitvānna sa paśyati durmatiḥ || 16 ||
yasya nāhaṅkr̥tō bhāvō buddhiryasya na lipyatē |
hatvā:’pi sa imān lōkānna hanti na nibadhyatē || 17 ||
jñānaṁ jñēyaṁ parijñātā trividhā karmacōdanā |
karaṇaṁ karma kartēti trividhaḥ karmasaṅgrahaḥ || 18 ||
jñānaṁ karma ca kartā ca tridhaiva guṇabhēdataḥ |
prōcyatē guṇasaṅkhyānē yathāvacchr̥ṇu tānyapi || 19 ||
sarvabhūtēṣu yēnaikaṁ bhāvamavyayamīkṣatē |
avibhaktaṁ vibhaktēṣu tadjñānaṁ viddhi sāttvikam || 20 ||
pr̥thaktvēna tu yajjñānaṁ nānābhāvān pr̥thagvidhān |
vētti sarvēṣu bhūtēṣu tajjñānaṁ viddhi rājasam || 21 ||
yattu kr̥tsnavadēkasmin kāryē saktamahaitukam |
atattvārthavadalpaṁ ca tat tāmasamudāhr̥tam || 22 ||
niyataṁ saṅgarahitamarāgadvēṣataḥ kr̥tam |
aphalaprēpsunā karma yattat sāttvikamucyatē || 23 ||
yattu kāmēpsunā karma sāhaṅkārēṇa vā punaḥ |
kriyatē bahulāyāsaṁ tadrājasamudāhr̥tam || 24 ||
anubandhaṁ kṣayaṁ hiṁsāmanapēkṣya ca pauruṣam |
mōhādārabhyatē karma yattat tāmasamucyatē || 25 ||
muktasaṅgō:’nahaṁvādī dhr̥tyutsāhasamanvitaḥ |
siddhyasiddhyōrnirvikāraḥ kartā sāttvika ucyatē || 26 ||
rāgī karmaphalaprēpsurlubdhō hiṁsātmakō:’śuciḥ |
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ || 27 ||
ayuktaḥ prākr̥taḥ stabdhaḥ śaṭhō naiṣkr̥tikō:’lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē || 28 ||
buddhērbhēdaṁ dhr̥tēścaiva guṇatastrividhaṁ śr̥ṇu |
prōcyamānamaśēṣēṇa pr̥thaktvēna dhanañjaya || 29 ||
pravr̥ttiṁ ca nivr̥ttiṁ ca kāryākāryē bhayābhayē |
bandhaṁ mōkṣaṁ ca yā vētti buddhiḥ sā pārtha sāttvikī || 30 ||
yayā dharmamadharmaṁ ca kāryaṁ cākāryamēva ca |
ayathāvat prajānāti buddhiḥ sā pārtha rājasī || 31 ||
adharmaṁ dharmamiti yā manyatē tamasā:’:’vr̥tā |
sarvārthān viparītāṁśca buddhiḥ sā pārtha tāmasī || 32 ||
dhr̥tyā yayā dhārayatē manaḥprāṇēndriyakriyāḥ |
yōgēnāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī || 33 ||
yayā tu dharmakāmārthān dhr̥tyā dhārayatē:’rjuna |
prasaṅgēna phalākāṅkṣī dhr̥tiḥ sā pārtha rājasī || 34 ||
yayā svapnaṁ bhayaṁ śōkaṁ viṣādaṁ madamēva ca |
na vimuñcati durmēdhā dhr̥tiḥ sā pārtha tāmasī || 35 ||
sukhaṁ tvidānīṁ trividhaṁ śr̥ṇu mē bharatarṣabha |
abhyāsādramatē yatra duḥkhāntaṁ ca nigacchati || 36 ||
yattadagrē viṣamiva pariṇāmē:’mr̥tōpamam |
tatsukhaṁ sāttvikaṁ prōktamātmabuddhiprasādajam || 37 ||
viṣayēndriyasamyōgādyattadagrē:’mr̥tōpamam |
pariṇāmē viṣamiva tat sukhaṁ rājasaṁ smr̥tam || 38 ||
yadagrē cānubandhē ca sukhaṁ mōhanamātmanaḥ |
nidrālasyapramādōtthaṁ tat tāmasamudāhr̥tam || 39 ||
na tadasti pr̥thivyāṁ vā divi dēvēṣu vā punaḥ |
sattvaṁ prakr̥tijairmuktaṁ yadēbhiḥ syāt tribhirguṇaiḥ || 40 ||
brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || 41 ||
śamō damastapaḥ śaucaṁ kṣāntirārjavamēva ca |
jñānaṁ vijñānamāstikyaṁ brahmakarma svabhāvajam || 42 ||
śauryaṁ tējō dhr̥tirdākṣyaṁ yuddhē cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam || 43 ||
kr̥ṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam |
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam || 44 ||
svē svē karmaṇyabhirataḥ saṁsiddhiṁ labhatē naraḥ |
svakarmanirataḥ siddhiṁ yathā vindati tacchr̥ṇu || 45 ||
yataḥ pravr̥ttirbhūtānāṁ yēna sarvamidaṁ tatam |
svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ || 46 ||
śrēyān svadharmō viguṇaḥ paradharmāt svanuṣṭhitāt |
svabhāvaniyataṁ karma kurvan nāpnōti kilbiṣam || 47 ||
sahajaṁ karma kauntēya sadōṣamapi na tyajēt |
sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvr̥tāḥ || 48 ||
asaktabuddhiḥ sarvatra jitātmā vigataspr̥haḥ |
naiṣkarmyasiddhiṁ paramāṁ saṁnyāsēnādhigacchati || 49 ||
siddhiṁ prāptō yathā brahma tathā:’:’pnōti nibōdha mē |
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā || 50 ||
buddhyā viśuddhayā yuktō dhr̥tyā:’:’tmānaṁ niyamya ca |
śabdādīn viṣayāṁstyaktvā rāgadvēṣau vyudasya ca || 51 ||
viviktasēvī laghvāśī yatavākkāyamānasaḥ |
dhyānayōgaparō nityaṁ vairāgyaṁ samupāśritaḥ || 52 ||
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ parigraham |
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē || 53 ||
brahmabhūtaḥ prasannātmā na śōcati na kāṅkṣati |
samaḥ sarvēṣu bhūtēṣu madbhaktiṁ labhatē parām || 54 ||
bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ |
tatō māṁ tattvatō jñātvā viśatē tadanantaram || 55 ||
sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ |
matprasādādavāpnōti śāśvataṁ padamavyayam || 56 ||
cētasā sarvakarmāṇi mayi saṁnyasya matparaḥ |
buddhiyōgamupāśritya maccittaḥ satataṁ bhava || 57 ||
maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi |
atha cēt tvamahaṅkārānna śrōṣyasi vinaṅkṣyasi || 58 ||
yadahaṅkāramāśritya na yōtsya iti manyasē |
mithyaiṣa vyavasāyastē prakr̥tistvāṁ niyōkṣyati || 59 ||
svabhāvajēna kauntēya nibaddhaḥ svēna karmaṇā |
kartuṁ nēcchasi yanmōhāt kariṣyasyavaśō:’pi tat || 60 ||
īśvaraḥ sarvabhūtānāṁ hr̥ddēśē:’rjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā || 61 ||
tamēva śaraṇaṁ gaccha sarvabhāvēna bhārata |
tatprasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam || 62 ||
iti tē jñānamākhyātaṁ guhyādguhyataraṁ mayā |
vimr̥śyaitadaśēṣēṇa yathēcchasi tathā kuru || 63 ||
sarvaguhyatamaṁ bhūyaḥ śr̥ṇu mē paramaṁ vacaḥ |
iṣṭō:’si mē dr̥ḍhamiti tatō vakṣyāmi tē hitam || 64 ||
manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi satyaṁ tē pratijānē priyō:’si mē || 65 ||
sarvadharmān parityajya māmēkaṁ śaraṇaṁ vraja |
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ || 66 ||
idaṁ tē nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣavē vācyaṁ na ca māṁ yō:’bhyasūyati || 67 ||
ya idaṁ paramaṁ guhyaṁ madbhaktēṣvabhidhāsyati |
bhaktiṁ mayi parāṁ kr̥tvā māmēvaiṣyatyasaṁśayaḥ || 68 ||
na ca tasmānmanuṣyēṣu kaścinmē priyakr̥ttamaḥ |
bhavitā na ca mē tasmādanyaḥ priyatarō bhuvi || 69 ||
adhyēṣyatē ca ya imaṁ dharmyaṁ saṁvādamāvayōḥ |
jñānayajñēna tēnāhamiṣṭaḥ syāmiti mē matiḥ || 70 ||
śraddhāvānanasūyaśca śr̥ṇuyādapi yō naraḥ |
sō:’pi muktaḥ śubhān lōkān prāpnuyāt puṇyakarmaṇām || 71 ||
kaccidētacchrutaṁ pārtha tvayaikāgrēṇa cētasā |
kaccidajñānasammōhaḥ pranaṣṭastē dhanañjaya || 72 ||
arjuna uvāca |
naṣṭō mōhaḥ smr̥tirlabdhā tvatprasādānmayācyuta |
sthitō:’smi gatasandēhaḥ kariṣyē vacanaṁ tava || 73 ||
sañjaya uvāca |
ityahaṁ vāsudēvasya pārthasya ca mahātmanaḥ |
saṁvādamimamaśrauṣamadbhutaṁ rōmaharṣaṇam || 74 ||
vyāsaprasādācchrutavānētadguhyamahaṁ param |
yōgaṁ yōgēśvarāt kr̥ṣṇāt sākṣāt kathayataḥ svayam || 75 ||
rājan saṁsmr̥tya saṁsmr̥tya saṁvādamimamadbhutam |
kēśavārjunayōḥ puṇyaṁ hr̥ṣyāmi ca muhurmuhuḥ || 76 ||
tacca saṁsmr̥tya saṁsmr̥tya rūpamatyadbhutaṁ harēḥ |
vismayō mē mahān rājan hr̥ṣyāmi ca punaḥ punaḥ || 77 ||
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 78 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē mōkṣasaṁnyāsayōgō nāma aṣṭādaśō:’dhyāyaḥ || 18 ||
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.