Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇābhiṣēṇanam ||
tasminhatē rākṣasasainyapālē
plavaṅgamānāmr̥ṣabhēṇa yuddhē |
bhīmāyudhaṁ sāgaratulyavēgaṁ
vidudruvē rākṣasarājasainyam || 1 ||
gatvā:’tha rakṣōdhipatēḥ śaśaṁsuḥ
sēnāpatiṁ pāvakasūnuśastam |
taccāpi tēṣāṁ vacanaṁ niśamya
rakṣōdhipaḥ krōdhavaśaṁ jagāma || 2 ||
saṅkhyē prahastaṁ nihataṁ niśamya
śōkārditaḥ krōdhaparītacētāḥ |
uvāca tānnairr̥tayōdhamukhyā-
-nindrō yathā cāmarayōdhamukhyān || 3 ||
nāvajñā ripavē kāryā yairindrabalasūdanaḥ |
sūditaḥ sainyapālō mē sānuyātraḥ sakuñjaraḥ || 4 ||
sō:’haṁ ripuvināśāya vijayāyāvicārayan |
svayamēva gamiṣyāmi raṇaśīrṣaṁ tadadbhutam || 5 ||
adya tadvānarānīkaṁ rāmaṁ ca sahalakṣmaṇam |
nirdahiṣyāmi bāṇaughairvanaṁ dīptairivāgnibhiḥ || 6 ||
adya santarpayiṣyāmi pr̥thivīṁ kapiśōṇitaiḥ |
rāmaṁ ca lakṣmaṇaṁ caiva prēṣayiṣyē yamakṣayam || 7 ||
sa ēvamuktvā jvalanaprakāśaṁ
rathaṁ turaṅgōttamarājayuktam |
prakāśamānaṁ vapuṣā jvalantaṁ
samārurōhāmararājaśatruḥ || 8 ||
sa śaṅkhabhērīpaṇavapraṇādai-
-rāsphōṭitakṣvēlitasiṁhanādaiḥ |
puṇyaiḥ stavaiścāpyabhipūjyamāna-
-stadā yayau rākṣasarājamukhyaḥ || 9 ||
sa śailajīmūtanikāśarūpai-
-rmāṁsādanaiḥ pāvakadīptanētraiḥ |
babhau vr̥tō rākṣasarājamukhyō
bhūtairvr̥tō rudra ivāsurēśaḥ || 10 ||
tatō nagaryāḥ sahasā mahaujā
niṣkramya tadvānarasainyamugram |
mahārṇavābhrastanitaṁ dadarśa
samudyataṁ pādapaśailahastam || 11 ||
tadrākṣasānīkamatipracaṇḍa-
-mālōkya rāmō bhujagēndrabāhuḥ |
vibhīṣaṇaṁ śastrabhr̥tāṁ variṣṭha-
-muvāca sēnānugataḥ pr̥thuśrīḥ || 12 ||
nānāpatākādhvajaśastrajuṣṭaṁ
prāsāsiśūlāyudhaśastrajuṣṭam |
sainyaṁ gajēndrōpamanāgajuṣṭaṁ
kasyēdamakṣōbhyamabhīrujuṣṭam || 13 ||
tatastu rāmasya niśamya vākyaṁ
vibhīṣaṇaḥ śakrasamānavīryaḥ |
śaśaṁsa rāmasya balapravēkaṁ
mahātmanāṁ rākṣasapuṅgavānām || 14 ||
yō:’sau gajaskandhagatō mahātmā
navōditārkōpamatāmravaktraḥ |
prakampayannāgaśirō:’bhyupaiti
hyakampanaṁ tvēnamavēhi rājan || 15 ||
yō:’sau rathasthō mr̥garājakētu-
-rdhūnvandhanuḥ śakradhanuḥprakāśam |
karīva bhātyugravivr̥ttadaṁṣṭraḥ
sa indrajinnāma varapradhānaḥ || 16 ||
yaścaiṣa vindhyāstamahēndrakalpō
dhanvī rathasthō:’tirathō:’tivīraḥ |
visphārayaṁścāpamatulyamānaṁ
nāmnātikāyō:’tivivr̥ddhakāyaḥ || 17 ||
yō:’sau navārkōditatāmracakṣu-
-rāruhya ghaṇṭāninadapraṇādam |
gajaṁ kharaṁ garjati vai mahātmā
mahōdarō nāma sa ēṣa vīraḥ || 18 ||
yō:’sau hayaṁ kāñcanacitrabhāṇḍa-
-māruhya sandhyābhragiriprakāśam |
prāsaṁ samudyamya marīcinaddhaṁ
piśāca ēṣō:’śanitulyavēgaḥ || 19 ||
yaścaiṣa śūlaṁ niśitaṁ pragr̥hya
vidyutprabhaṁ kiṅkaravajravēgam |
vr̥ṣēndramāsthāya giriprakāśa-
-māyāti yō:’sau triśirā yaśasvī || 20 ||
asau ca jīmūtanikāśarūpaḥ
kumbhaḥ pr̥thuvyūḍhasujātavakṣāḥ |
samāhitaḥ pannagarājakētu-
-rvisphārayanbhāti dhanurvidhūnvan || 21 ||
yaścaiṣa jāmbūnadavajrajuṣṭaṁ
dīptaṁ sadhūmaṁ parighaṁ pragr̥hya |
āyāti rakṣōbalakētubhūta-
-stvasau nikumbhō:’dbhutaghōrakarmā || 22 ||
yaścaiṣa cāpāsiśaraughajuṣṭaṁ
patākinaṁ pāvakadīptarūpam |
rathaṁ samāsthāya vibhātyudagrō
narāntakō:’sau nagaśr̥ṅgayōdhī || 23 ||
yaścaiṣa nānāvidhaghōrarūpai-
-rvyāghrōṣṭranāgēndramr̥gāśvavaktraiḥ |
bhūtairvr̥tō bhāti vivr̥ttanētraiḥ
sō:’sau surāṇāmapi darpahantā || 24 ||
yatraitadindrapratimaṁ vibhāti
chatraṁ sitaṁ sūkṣmaśalākamagryam |
atraiṣa rakṣō:’dhipatirmahātmā
bhūtairvr̥tō rudra ivāvabhāti || 25 ||
asau kirīṭī calakuṇḍalāsyō
nagēndravindhyōpamabhīmakāyaḥ |
mahēndravaivasvatadarpahantā
rakṣōdhipaḥ sūrya ivāvabhāti || 26 ||
pratyuvāca tatō rāmō vibhīṣaṇamarindamam |
ahō dīptō mahātējā rāvaṇō rākṣasēśvaraḥ || 27 ||
āditya iva duṣprēkṣō raśmibhirbhāti rāvaṇaḥ |
suvyaktaṁ lakṣayē hyasya rūpaṁ tējaḥ samāvr̥tam || 28 ||
dēvadānavavīrāṇāṁ vapurnaivaṁvidhaṁ bhavēt |
yādr̥śaṁ rākṣasēndrasya vapurētatprakāśatē || 29 ||
sarvē parvatasaṅkāśāḥ sarvē parvatayōdhinaḥ |
sarvē dīptāyudhadharā yōdhāścāsya mahaujasaḥ || 30 ||
bhāti rākṣasarājō:’sau pradīptairbhīmavikramaiḥ |
bhūtaiḥ parivr̥tastīkṣṇairdēhavadbhirivāntakaḥ || 31 ||
diṣṭyā:’yamadya pāpātmā mama dr̥ṣṭipathaṁ gataḥ |
adya krōdhaṁ vimōkṣyāmi sītāharaṇasambhavam || 32 ||
ēvamuktvā tatō rāmō dhanurādāya vīryavān |
lakṣmaṇānucarastasthau samuddhr̥tya śarōttamam || 33 ||
tataḥ sa rakṣō:’dhipatirmahātmā
rakṣāṁsi tānyāha mahābalāni |
dvārēṣu caryāgr̥hagōpurēṣu
sunirvr̥tāstiṣṭhata nirviśaṅkāḥ || 34 ||
ihāgataṁ māṁ sahitaṁ bhavadbhi-
-rvanaukasaśchidramidaṁ viditvā |
śūnyāṁ purīṁ duṣprasahāṁ pramathya
pradharṣayēyuḥ sahasā samētāḥ || 35 ||
visarjayitvā sahitāṁstatastān
gatēṣu rakṣaḥsu yathāniyōgam |
vyadārayadvānarasāgaraughaṁ
mahājhaṣaḥ pūrṇamivārṇavaugham || 36 ||
tamāpatantaṁ sahasā samīkṣya
dīptēṣucāpaṁ yudhi rākṣasēndram |
mahatsamutpāṭya mahīdharāgraṁ
dudrāva rakṣō:’dhipatiṁ harīśaḥ || 37 ||
tacchailaśr̥ṅgaṁ bahuvr̥kṣasānuṁ
pragr̥hya cikṣēpa niśācarāya |
tamāpatantaṁ sahasā samīkṣya
bibhēda bāṇaistapanīyapuṅkhaiḥ || 38 ||
tasminpravr̥ddhōttamasānuvr̥kṣē
śr̥ṅgē vikīrṇē patitē pr̥thivyām |
mahāhikalpaṁ śaramantakābhaṁ
samādadē rākṣasalōkanāthaḥ || 39 ||
sa taṁ gr̥hītvā:’nilatulyavēgaṁ
savisphuliṅgajvalanaprakāśam |
bāṇaṁ mahēndrāśanitulyavēgaṁ
cikṣēpa sugrīvavadhāya ruṣṭaḥ || 40 ||
sa sāyakō rāvaṇabāhumuktaḥ
śakrāśaniprakhyavapuḥ śitāgraḥ |
sugrīvamāsādya bibhēda vēgāt
guhēritā krauñcamivōgraśaktiḥ || 41 ||
sa sāyakārtō viparītacētāḥ
kūjanpr̥thivyāṁ nipapāta vīraḥ |
taṁ prēkṣyabhūmau patitaṁ visañjñaṁ
nēduḥ prahr̥ṣṭā yudhi yātudhānāḥ || 42 ||
tatō gavākṣō gavayaḥ sudaṁṣṭra-
-statharṣabhō jyōtimukhō nabhaśca |
śailān samudyamya vivr̥ddhakāyāḥ
pradudruvustaṁ prati rākṣasēndram || 43 ||
tēṣāṁ prahārānsa cakāra mōghā-
-nrakṣōdhipō bāṇagaṇaiḥ śitāgraiḥ |
tānvānarēndrānapi bāṇajālai-
-rbibhēda jāmbūnadacitrapuṅkhaiḥ || 44 ||
tē vānarēndrāstridaśāribāṇai-
-rbhinnā nipēturbhuvi bhīmakāyāḥ |
tatastu tadvānarasainyamugraṁ
pracchādayāmāsa sa bāṇajālaiḥ || 45 ||
tē vadhyamānāḥ patitāḥ pravīrā
nānadyamānā bhayaśalyaviddhāḥ |
śākhāmr̥gā rāvaṇasāyakārtā
jagmuḥ śaraṇyaṁ śaraṇaṁ sma rāmam || 46 ||
tatō mahātmā sa dhanurdhanuṣmā-
-nādāya rāmaḥ sahasā jagāma |
taṁ lakṣmaṇaḥ prāñjalirabhyupētya
uvāca vākyaṁ paramārthayuktam || 47 ||
kāmamāryaḥ suparyāptō vadhāyāsya durātmanaḥ |
vidhamiṣyāmyahaṁ nīcamanujānīhi māṁ prabhō || 48 ||
tamabravīnmahatējā rāmaḥ satyaparākramaḥ |
gaccha yatnaparaścāpi bhava lakṣmaṇa samyugē || 49 ||
rāvaṇō hi mahāvīryō raṇē:’dbhutaparākramaḥ |
trailōkyēnāpi saṅkruddhō duṣprasahyō na saṁśayaḥ || 50 ||
tasya cchidrāṇi mārgasva svacchidrāṇi ca lakṣaya |
cakṣuṣā dhanuṣā yatnādrakṣātmānaṁ samāhitaḥ || 51 ||
rāghavasya vacaḥ śrutvā pariṣvajyābhipūjya ca |
abhivādya tatō rāmaṁ yayau saumitrirāhavam || 52 ||
sa rāvaṇaṁ vāraṇahastabāhu-
-rdadarśa dīptōdyatabhīmacāpam |
pracchādayantaṁ śaravr̥ṣṭijālai-
-stānvānarānbhinnavikīrṇadēhān || 53 ||
tamālōkya mahātējā hanumānmārutātmajaḥ |
nivārya śarajālāni pradudrāva sa rāvaṇam || 54 ||
rathaṁ tasya samāsādya bhujamudyamya dakṣiṇam |
trāsayanrāvaṇaṁ dhīmānhanumānvākyamabravīt || 55 ||
dēvadānavagandharvairyakṣaiśca saha rākṣasaiḥ |
avadhyatvaṁ tvayā prāptaṁ vānarēbhyastu tē bhayam || 56 ||
ēṣa mē dakṣiṇō bāhuḥ pañcaśākhaḥ samudyataḥ |
vidhamiṣyati tē dēhādbhūtātmānaṁ cirōṣitam || 57 ||
śrutvā hanumatō vākyaṁ rāvaṇō bhīmavikramaḥ |
saṁraktanayanaḥ krōdhādidaṁ vacanamabravīt || 58 ||
kṣipraṁ prahara niḥśaṅkaṁ sthirāṁ kīrtimavāpnuhi |
tatastvāṁ jñātavikrāntaṁ nāśayiṣyāmi vānara || 59 ||
rāvaṇasya vacaḥ śrutvā vāyusūnurvacō:’bravīt |
prahr̥taṁ hi mayā pūrvamakṣaṁ smara sutaṁ tava || 60 ||
ēvamuktō mahātējā rāvaṇō rākṣasēśvaraḥ |
ājaghānānilasutaṁ talēnōrasi vīryavān || 61 ||
sa talābhihatastēna cacāla ca muhurmuhuḥ |
sthitvā muhūrtaṁ tējasvī sthairyaṁ kr̥tvā mahāmatiḥ || 62 ||
ājaghānābhisaṅkruddhastalēnaivāmaradviṣam |
tatastalēnābhihatō vānarēṇa mahātmanā || 63 ||
daśagrīvaḥ samādhūtō yathā bhūmicalē:’calaḥ |
saṅgrāmē taṁ tathā dr̥ṣṭvā rāvaṇaṁ talatāḍitam || 64 ||
r̥ṣayō vānarāḥ siddhā nēdurdēvāḥ sahāsuraiḥ |
athāśvāsya mahātējā rāvaṇō vākyamabravīt || 65 ||
sādhu vānara vīryēṇa ślāghanīyō:’si mē ripuḥ |
rāvaṇēnaivamuktastu mārutirvākyamabravīt || 66 ||
dhigastu mama vīryēṇa yastvaṁ jīvasi rāvaṇa |
sakr̥ttu praharēdānīṁ durbuddhē kiṁ vikatthasē || 67 ||
tatastvāṁ māmikā muṣṭirnayiṣyati yamakṣayam |
tatō mārutivākyēna krōdhastasya tadājvalat || 68 ||
saṁraktanayanō yatnānmuṣṭimudyamya dakṣiṇam |
pātayāmāsa vēgēna vānarōrasi vīryavān || 69 ||
hanumānvakṣasi vyūḍhē sañcacāla punaḥ punaḥ |
vihvalaṁ tu tadā dr̥ṣṭvā hanumantaṁ mahābalam || 70 ||
rathēnātirathaḥ śīghraṁ nīlaṁ prati samabhyagāt |
rākṣasānāmadhipatirdaśagrīvaḥ pratāpavān || 71 ||
pannagapratimairbhīmaiḥ paramarmātibhēdibhiḥ |
śarairādīpayāmāsa nīlaṁ haricamūpatim || 72 ||
sa śaraughasamāyastō nīlaḥ kapicamūpatiḥ |
karēṇaikēna śēlāgraṁ rakṣōdhipatayē:’sr̥jat || 73 ||
hanumānapi tējasvī samāśvastō mahāmanāḥ |
viprēkṣamāṇō yuddhēpsuḥ sarōṣamidamabravīt || 74 ||
nīlēna saha samyuktaṁ rāvaṇaṁ rākṣasēśvaram |
anyēna yudhyamānasya na yuktamabhidhāvanam || 75 ||
rāvaṇō:’pi mahātējāstacchr̥ṅgaṁ saptabhiḥ śaraiḥ |
ājaghāna sutīkṣṇāgraistadvikīrṇaṁ papāta ha || 76 ||
tadvikīrṇaṁ girēḥ śr̥ṅgaṁ dr̥ṣṭvā haricamūpatiḥ |
kālāgniriva jajvāla krōdhēna paravīrahā || 77 ||
sō:’śvakarṇāndhavānsālāṁścūtāṁścāpi supuṣpitān |
anyāṁśca vividhānvr̥kṣānnīlaścikṣēpa samyugē || 78 ||
sa tānvr̥kṣānsamāsādya praticicchēda rāvaṇaḥ |
abhyavarṣatsughōrēṇa śaravarṣēṇa pāvakim || 79 ||
abhivr̥ṣṭaḥ śaraughēṇa mēghēnēva mahācalaḥ |
hrasvaṁ kr̥tvā tadā rūpaṁ dhvajāgrē nipapāta ha || 80 ||
pāvakātmajamālōkya dhvajāgrē samupasthitam |
jajvāla rāvaṇaḥ krōdhāttatō nīlō nanāda ca || 81 ||
dhvajāgrē dhanuṣaścāgrē kirīṭāgrē ca taṁ harim |
lakṣmaṇō:’tha hanūmāṁśca dr̥ṣṭvā rāmaśca vismitāḥ || 82 ||
rāvaṇō:’pi mahātējāḥ kapilāghavavismitaḥ |
astramāhārayāmāsa dīptamāgnēyamadbhutam || 83 ||
tatastē cukruśurhr̥ṣṭā labdhalakṣāḥ plavaṅgamāḥ |
nīlalāghavasambhrāntaṁ dr̥ṣṭvā rāvaṇamāhavē || 84 ||
vānarāṇāṁ ca nādēna saṁrabdhō rāvaṇastadā |
sambhramāviṣṭahr̥dayō na kiñcitpratyapadyata || 85 ||
āgnēyēnātha samyuktaṁ gr̥hītvā rāvaṇaḥ śaram |
dhvajaśīrṣasthitaṁ nīlamudaikṣata niśācaraḥ || 86 ||
tatō:’bravīnmahātējā rāvaṇō rākṣasēśvaraḥ |
kapē lāghavayuktō:’si māyayā parayā:’nayā || 87 ||
jīvitaṁ khalu rakṣasva yadi śaktō:’si vānara |
tāni tānyātmarūpāṇi sr̥jasi tvamanēkaśaḥ || 88 ||
tathāpi tvāṁ mayā yuktaḥ sāyakō:’straprayōjitaḥ |
jīvataṁ parirakṣantaṁ jīvitādbhraṁśayiṣyati || 89 ||
ēvamuktvā mahābāhū rāvaṇō rākṣasēśvaraḥ |
sandhāya bāṇamastrēṇa camūpatimatāḍayat || 90 ||
sō:’strayuktēna bāṇēna nīlō vakṣasi tāḍitaḥ |
nirdahyamānaḥ sahasā nipapāta mahītalē || 91 ||
pitr̥māhātmyasamyōgādātmanaścāpi tējasā |
jānubhyāmapatadbhūmau na ca prāṇairvyayujyata || 92 ||
visañjñaṁ vānaraṁ dr̥ṣṭvā daśagrīvō raṇōtsukaḥ |
rathēnāmbudanādēna saumitrimabhidudruvē || 93 ||
āsādya raṇamadhyē tu vārayitvā sthitō jvalan |
dhanurvisphārayāmāsa kampayanniva mēdinīm || 94 ||
tamāha saumitriradīnasattvō
visphārayantaṁ dhanurapramēyam |
abhyēhi māmēva niśācarēndra
na vānarāṁstvaṁ pratiyōddhumarhaḥ || 95 ||
sa tasya vākyaṁ pratipūrṇaghōṣaṁ
jyāśabdamugraṁ ca niśamya rājā |
āsādya saumitrimavasthitaṁ taṁ
kōpānvitō vākyamuvāca rakṣaḥ || 96 ||
diṣṭyāsi mē rāghava dr̥ṣṭimārgaṁ
prāptōntagāmī viparītabuddhiḥ |
asmin kṣaṇē yāsyasi mr̥tyudēśaṁ
saṁsādyamānō mama bāṇajālaiḥ || 97 ||
tamāha saumitriravismayānō
garjantamudvr̥ttaśitāgradaṁṣṭram |
rājanna garjanti mahāprabhāvā
vikatthasē pāpakr̥tāṁ variṣṭha || 98 ||
jānāmi vīryaṁ tava rākṣasēndra
balaṁ pratāpaṁ ca parākramaṁ ca |
avasthitō:’haṁ śaracāpapāṇi-
-rāgaccha kiṁ mōghavikatthanēna || 99 ||
sa ēvamuktaḥ kupitaḥ sasarja
rakṣō:’dhipaḥ sapta śarānsupuṅkhān |
tām̐llakṣmaṇaḥ kāñcanacitrapuṅkhai-
-ścicchēda bāṇairniśitāgradhāraiḥ || 100 ||
tānprēkṣamāṇaḥ sahasā nikr̥ttā-
-nnikr̥ttabhōgāniva pannagēndrān |
laṅkēśvaraḥ krōdhavaśaṁ jagāma
sasarja cānyānniśitānpr̥ṣatkān || 101 ||
sa bāṇavarṣaṁ tu vavarṣa tīvraṁ
rāmānujaḥ kārmukasamprayuktam |
kṣurārdhacandrōttamakarṇibhallaiḥ
śarāṁśca cicchēda na cukṣubhē ca || 102 ||
sa bāṇajālānyatha tāni tāni
mōghāni paśyaṁstridaśārirājaḥ |
visiṣmiyē lakṣmaṇalāghavēna
punaśca bāṇānniśitānmumōca || 103 ||
sa lakṣmaṇaścāśu śarān śitāgrān
mahēndravajrāśanitulyavēgān |
sandhāya cāpē jvalanaprakāśān
sasarja rakṣōdhipatērvadhāya || 104 ||
sa tānpracicchēda hi rākṣasēndra-
-śchittvā ca tām̐llakṣmaṇamājaghāna |
śarēṇa kālāgnisamaprabhēṇa
svayambhudattēna lalāṭadēśē || 105 ||
sa lakṣmaṇō rāvaṇasāyakārta-
-ścacāla cāpaṁ śithilaṁ pragr̥hya |
punaśca sañjñāṁ pratilabhya kr̥cchrā-
-ccicchēda cāpaṁ tridaśēndraśatrōḥ || 106 ||
nikr̥ttacāpaṁ tribhirājaghāna
bāṇaistadā dāśarathiḥ śitāgraiḥ |
sa sāyakārtō vicacāla rājā
kr̥cchrācca sañjñāṁ punarāsasāda || 107 ||
sa kr̥ttacāpaḥ śaratāḍitaśca
mēdārdragātrō rudhirāvasiktaḥ |
jagrāha śaktiṁ samudagraśaktiḥ
svayambhudattāṁ yudhi dēvaśatruḥ || 108 ||
sa tāṁ vidhūmānalasannikāśāṁ
vitrāsinīṁ vānaravāhinīnām |
cikṣēpa śaktiṁ tarasā jvalantīṁ
saumitrayē rākṣasarāṣṭranāthaḥ || 109 ||
tāmāpatantīṁ bharatānujō:’straiḥ
jaghāna bāṇaiśca hutāgnikalpaiḥ |
tathāpi sā tasya vivēśa śaktiḥ
bāhvantaraṁ dāśarathērviśālam || 110 ||
sa śaktimān śaktisamāhataḥ san
muhuḥ prajajvāla raghupravīraḥ |
taṁ vihvalantaṁ sahasābhyupētya
jagrāha rājā tarasā bhujābhyām || 111 ||
himavānmandarō mērustrailōkyaṁ vā sahāmaraiḥ |
śakyaṁ bhujābhyāmuddhartuṁ na saṅkhyē bharatānujaḥ || 112 ||
śaktyā brāhmyāpi saumitristāḍitastu stanāntarē |
viṣṇōracintyaṁ svaṁ bhāgamātmānaṁ pratyanusmaran || 113 ||
tatō dānavadarpaghnaṁ saumitriṁ dēvakaṇṭakaḥ |
taṁ pīḍayitvā bāhubhyāmaprabhurlaṅghanē:’bhavat || 114 ||
athaivaṁ vaiṣṇavaṁ bhāgaṁ mānuṣaṁ dēhamāsthitam |
atha vāyusutaḥ kruddhō rāvaṇaṁ samabhidravat || 115 ||
ājaghānōrasi kruddhō vajrakalpēna muṣṭinā |
tēna muṣṭiprahārēṇa rāvaṇō rākṣasēśvaraḥ || 116 ||
jānubhyāmapatadbhūmau cacāla ca papāta ca |
āsyaiḥ sanētraśravaṇairvavāma rudhiraṁ bahu || 117 ||
vighūrṇamānō niścēṣṭō rathōpastha upāviśat |
visañjñō mūrchitaścāsīnna ca sthānaṁ samālabhat || 118 ||
visañjñaṁ rāvaṇaṁ dr̥ṣṭvā samarē bhīmavikramam |
r̥ṣayō vānarāḥ sarvē nēdurdēvāḥ savāsavāḥ || 119 ||
hanumānapi tējasvī lakṣmaṇaṁ rāvaṇārditam |
anayadrāghavābhyāśaṁ bāhubhyāṁ parigr̥hya tam || 120 ||
vāyusūnōḥ suhr̥ttvēna bhaktyā paramayā ca saḥ |
śatrūṇāmaprakampyō:’pi laghutvamagamatkapēḥ || 121 ||
taṁ samutsr̥jya sā śaktiḥ saumitriṁ yudhi durjayam |
rāvaṇasya rathē tasmin sthānaṁ punarupāgatā || 122 ||
āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ |
viṣṇōrbhāgamamīmāṁsyamātmānaṁ pratyanusmaran || 123 ||
rāvaṇō:’pi mahātējāḥ prāpya sañjñāṁ mahāhavē |
ādadē niśitānbāṇān jagrāha ca mahaddhanuḥ || 124 ||
nipātitamahāvīrāṁ dravantīṁ vānarīṁ camūm |
rāghavastu raṇē dr̥ṣṭvā rāvaṇaṁ samabhidravat || 125 ||
athainamupasaṅgamya hanumānvākyamabravīt |
mama pr̥ṣṭhaṁ samāruhya rākṣasaṁ śāstumarhasi || 126 ||
viṣṇuryathā garutmantaṁ balavantaṁ samāhitaḥ |
tacchrutvā rāghavō vākyaṁ vāyuputrēṇa bhāṣitam || 127 ||
ārurōha mahāśūrō balavantaṁ mahākapim |
rathasthaṁ rāvaṇaṁ saṅkhyē dadarśa manujādhipaḥ || 128 ||
tamālōkya mahatējāḥ pradudrāva sa rāghavaḥ |
vairōcanimiva kruddhō viṣṇurabhyudyatāyudhaḥ || 129 ||
jyāśabdamakarōttīvraṁ vajraniṣpēṣaniḥsvanam |
girā gambhīrayā rāmō rākṣasēndramuvāca ha || 130 ||
tiṣṭha tiṣṭha mama tvaṁ hi kr̥tvā vipriyamīdr̥śam |
kva nu rākṣasaśārdūla gatō mōkṣamavāpsyasi || 131 ||
yadīndravaivasvatabhāskarānvā
svayambhuvaiśvānaraśaṅkarānvā |
gamiṣyasi tvaṁ daśa vā diśō:’thavā
tathāpi mē nādya gatō vimōkṣyasē || 132 ||
yaścaiva śaktyābhihatastvayā:’dya
icchanviṣādaṁ sahasābhyupētaḥ |
sa ēva rakṣōgaṇarāja mr̥tyuḥ
saputrapautrasya tavādya yuddhē || 133 || [dārasya]
ētēna cāpyadbhutadarśanāni
śarairjanasthānakr̥tālayāni |
caturdaśānyāttavarāyudhāni
rakṣaḥsahasrāṇi niṣūditāni || 134 ||
rāghavasya vacaḥ śrutvā rākṣasēndrō mahākapim |
vāyuputraṁ mahāvīryaṁ vahantaṁ rāghavaṁ raṇē || 135 ||
rōṣēṇa mahatāviṣṭaḥ pūrvavairamanusmaran |
ājaghāna śaraistīkṣṇaiḥ kālānalaśikhōpamaiḥ || 136 ||
rākṣasēnāhavē tasya tāḍitasyāpi sāyakaiḥ |
svabhāvatējōyuktasya bhūyastējō:’bhyavardhata || 137 ||
tatō rāmō mahātējā rāvaṇēna kr̥tavraṇam |
dr̥ṣṭvā plavagaśārdūlaṁ kōpasya vaśamēyivān || 138 ||
tasyābhicaṅkramya rathaṁ sacakraṁ
sāśvadhvajacchatramahāpatākam |
sasārathiṁ sāśaniśūlakhaḍgaṁ
rāmaḥ pracicchēda śaraiḥ supuṅkhaiḥ || 139 ||
athēndraśatruṁ tarasā jaghāna
bāṇēna vajrāśanisannibhēna |
bhujāntarē vyūḍhasujātarūpē
vajrēṇa mēruṁ bhagavānivēndraḥ || 140 ||
yō vajrapātāśanisannipātā-
-nna cukṣubhē nāpi cacāla rājā |
sa rāmabāṇābhihatō bhr̥śārta-
-ścacāla cāpaṁ ca mumōca vīraḥ || 141 ||
taṁ vihvalantaṁ prasamīkṣya rāmaḥ
samādadē dīptamathārdhacandram |
tēnārkavarṇaṁ sahasā kirīṭaṁ
cicchēda rakṣōdhipatērmahātmā || 142 ||
taṁ nirviṣāśīviṣasannikāśaṁ
śāntārciṣaṁ sūryamivāprakāśam |
gataśriyaṁ kr̥ttakirīṭakūṭaṁ
uvāca rāmō yudhi rākṣasēndram || 143 ||
kr̥taṁ tvayā karma mahatsubhīmaṁ
hatapravīraśca kr̥tastvayāham |
tasmātpariśrānta iva vyavasya
na tvāṁ śarairmr̥tyuvaśaṁ nayāmi || 144 ||
gacchānujānāmi raṇārditastvaṁ
praviśya rātriñcararāja laṅkām |
āśvāsya niryāhi rathī ca dhanvī
tadā balaṁ drakṣyasi mē rathasthaḥ || 145 ||
sa ēvamuktō hatadarpaharṣō
nikr̥ttacāpaḥ sa hatāśvasūtaḥ |
śarārditaḥ kr̥ttamahākirīṭō
vivēśa laṅkāṁ sahasā sa rājā || 146 ||
tasminpraviṣṭē rajanīcarēndrē
mahābalē dānavadēvaśatrau |
harīnviśalyānsaha lakṣmaṇēna
cakāra rāmaḥ paramāhavāgrē || 147 ||
tasminprabhinnē tridaśēndraśatrau
surāsurā bhūtagaṇā diśaśca |
sasāgarāḥ sarṣimahōrāgāśca
tathaiva bhūmyambucarāśca hr̥ṣṭāḥ || 148 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||
yuddhakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.