Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vajradaṁṣṭravadhaḥ ||
balasya ca nighātēna aṅgadasya jayēna ca |
rākṣasaḥ krōdhamāviṣṭō vajradaṁṣṭrō mahābalaḥ || 1 ||
sa visphārya dhanurghōraṁ śakrāśanisamasvanam |
vānarāṇāmanīkāni prākiraccharavr̥ṣṭibhiḥ || 2 ||
rākṣasāścāpi mukhyāstē rathēṣu samavasthitāḥ |
nānāpraharaṇāḥ śūrāḥ prāyudhyanta tadā raṇē || 3 ||
vānarāṇāṁ tu śūrā yē sarvē tē plavagarṣabhāḥ |
āyudhyanta śilāhastāḥ samavētāḥ samantataḥ || 4 ||
tatrāyudhasahasrāṇi tasminnāyōdhanē bhr̥śam |
rākṣasā kapimukhyēṣu pātayāṁścakrirē tadā || 5 ||
vānarāścāpi rakṣassu girīnvr̥kṣānmahāśilāḥ |
pravīrāḥ pātayāmāsurmattavāraṇasannibhāḥ || 6 ||
śūrāṇāṁ yudhyamānānāṁ samarēṣvanivartinām |
tadrākṣasagaṇānāṁ ca suyuddhaṁ samavartata || 7 ||
prabhinnaśirasaḥ kēcidbhinnaiḥ pādaiśca bāhubhiḥ |
śastrairarpitadēhāstu rudhirēṇa samukṣitāḥ || 8 ||
harayō rākṣasāścaiva śēratē gāṁ samāśritāḥ |
kaṅkagr̥dhrabalairāḍhyā gōmāyugaṇasaṅkulāḥ || 9 ||
kabandhāni samutpēturbhīrūṇāṁ bhīṣaṇāni vai |
bhujapāṇiśiraśchinnāśchinnakāyāśca bhūtalē || 10 ||
vānarā rākṣasāścāpi nipētustatra vai raṇē |
tatō vānarasainyēna hanyamānaṁ niśācaram || 11 ||
prābhajyata balaṁ sarvaṁ vajradaṁṣṭrasya paśyataḥ |
rākṣasānbhayavitrastānhanyamānān plavaṅgamaiḥ || 12 ||
dr̥ṣṭvā sa rōṣatāmrākṣō vajradaṁṣṭraḥ pratāpavān |
pravivēśa dhanuṣpāṇistrāsayanharivāhinīm || 13 ||
śarairvidārayāmāsa kaṅkapatrairajihmagaiḥ |
bibhēda vānarāṁstatra saptāṣṭau nava pañca ca || 14 ||
vivyādha paramakruddhō vajradaṁṣṭraḥ pratāpavān |
trastāḥ sarvē harigaṇāḥ śaraiḥ saṅkr̥ttadēhinaḥ || 15 || [kandharāḥ]
aṅgadaṁ sampradhāvanti prajāpatimiva prajāḥ |
tatō harigaṇānbhagnāndr̥ṣṭvā vālisutastadā || 16 ||
krōdhēna vajradaṁṣṭraṁ tamudīkṣantamudaikṣata |
vajradaṁṣṭrōṅgadaścōbhau saṅgatau harirākṣasau || 17 ||
cēratuḥ paramakruddhau harimattagajāviva |
tataḥ śarasahasrēṇa vāliputraṁ mahābalaḥ || 18 ||
jaghāna marmadēśēṣu mātaṅgamiva tōmaraiḥ |
rudhirōkṣitasarvāṅgō vālisūnurmahābalaḥ || 19 ||
cikṣēpa vajradaṁṣṭrāya vr̥kṣaṁ bhīmaparākramaḥ |
dr̥ṣṭvā patantaṁ taṁ vr̥kṣamasambhrāntaśca rākṣasaḥ || 20 ||
cicchēda bahudhā sō:’pi nikr̥ttaḥ patitō bhuvi |
taṁ dr̥ṣṭvā vajradaṁṣṭrasya vikramaṁ plavagarṣabhaḥ || 21 ||
pragr̥hya vipulaṁ śailaṁ cikṣēpa ca nanāda ca |
samāpatantaṁ taṁ dr̥ṣṭvā rathādāplutya vīryavān || 22 ||
gadāpāṇirasambhrāntaḥ pr̥thivyāṁ samatiṣṭhata |
sāṅgadēna gadā:’:’kṣiptā gatvā tu raṇamūrdhani || 23 ||
sa cakrakūbaraṁ sāśvaṁ pramamātha rathaṁ tadā |
tatō:’nyaṁ girimākṣipya vipulaṁ drumabhūṣitam || 24 ||
vajradaṁṣṭrasya śirasi pātayāmāsa sōṅgadaḥ |
abhavacchōṇitōdgārī vajradaṁṣṭraḥ sa mūrchitaḥ || 25 ||
muhūrtamabhavanmūḍhō gadāmāliṅgya niḥśvasan |
sa labdhasañjñō gadayā vāliputramavasthitam || 26 ||
jaghāna paramakruddhō vakṣōdēśē niśācaraḥ |
gadāṁ tyaktvā tatastatra muṣṭiyuddhamavartata || 27 ||
anyōnyaṁ jaghnatustatra tāvubhau harirākṣasau |
rudhirōdgāriṇau tau tu praharairjanitaśramau || 28 ||
babhūvatuḥ suvikrāntāvaṅgārakabudhāviva |
tataḥ paramatējasvī aṅgadaḥ kapikuñjaraḥ || 29 ||
utpāṭya vr̥kṣaṁ sthitavānbahupuṣpaphalānvitam |
jagrāha cārṣabhaṁ carma khaḍgaṁ ca vipulaṁ śubham || 30 ||
kiṅkiṇījālasañchannaṁ carmaṇā ca pariṣkr̥tam |
[* vajradaṁṣṭrō:’tha jagrāha sōṅgadō:’pyasi carmaṇī | *]
vicitrāṁścēraturmārgānruṣitau kapirākṣasau || 31 ||
jaghnatuśca tadā:’nyōnyaṁ nirdayaṁ jayakāṅkṣiṇau |
vraṇaiḥ sāsrairaśōbhētāṁ puṣpitāviva kiṁśukau || 32 ||
yudhyamānau pariśrāntau jānubhyāmavanīṁ gatau |
nimēṣāntaramātrēṇa aṅgadaḥ kapikuñjaraḥ || 33 ||
udatiṣṭhata dīptākṣō daṇḍāhata ivōragaḥ |
nirmalēna sudhautēna khaḍgēnāsya mahacchiraḥ || 34 ||
jaghāna vajradaṁṣṭrasya vālisūnurmahābalaḥ |
rudhirōkṣitagātrasya babhūva patitaṁ dvidhā || 35 ||
sa rōṣaparivr̥ttākṣaṁ śubhaṁ khaḍgahataṁ śiraḥ |
vajradaṁṣṭraṁ hataṁ dr̥ṣṭvā rākṣasā bhayamōhitāḥ || 36 ||
trastāḥ pratyapatam̐llaṅkāṁ vadhyamānāḥ plavaṅgamaiḥ |
viṣaṇṇavadanā dīnā hriyā kiñcidavāṅmukhāḥ || 37 ||
nihatya taṁ vajradharaprabhāvaḥ
sa vālisūnuḥ kapisainyamadhyē |
jagāma harṣaṁ mahitō mahābalaḥ
sahasranētrastridaśairivāvr̥taḥ || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||
yuddhakāṇḍa pañcapañcāśaḥ sargaḥ (55) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.