Yuddha Kanda Sarga 53 – yuddhakāṇḍa tripañcāśaḥ sargaḥ (53)


|| vajradaṁṣṭrayuddham ||

dhūmrākṣaṁ nihataṁ śrutvā rāvaṇō rākṣasēśvaraḥ |
krōdhēna mahatā:’:’viṣṭō niḥśvasannuragō yathā || 1 ||

dīrghamuṣṇaṁ viniḥśvasya krōdhēna kaluṣīkr̥taḥ |
abravīdrākṣasaṁ śūraṁ vajradaṁṣṭraṁ mahābalam || 2 ||

gaccha tvaṁ vīra niryāhi rākṣasaiḥ parivāritaḥ |
jahi dāśarathiṁ rāmaṁ sugrīvaṁ vānaraiḥ saha || 3 ||

tathētyuktvā drutataraṁ māyāvī rākṣasēśvaraḥ |
nirjagāma balaiḥ sārdhaṁ bahubhiḥ parivāritaḥ || 4 ||

nāgairaśvaiḥ kharairuṣṭraiḥ samyuktaḥ susamāhitaḥ |
patākādhvajacitraiśca rathaiśca samalaṅkr̥taḥ || 5 ||

tatō vicitrakēyūramukuṭaiśca vibhūṣitaḥ |
tanutrāṇi ca saṁrudhya sadhanurniryayau drutam || 6 ||

patākālaṅkr̥taṁ dīptaṁ taptakāñcanabhūṣaṇam |
rathaṁ pradakṣiṇaṁ kr̥tvā samārōhaccamūpatiḥ || 7 ||

yaṣṭibhistōmaraiścitraiḥ śūlaiśca musalairapi |
bhindipālaiśca pāśaiśca śaktibhiḥ paṭ-ṭiśairapi || 8 ||

khaḍgaiścakrairgadābhiśca niśitaiśca paraśvadhaiḥ |
padātayaśca niryānti vividhāḥ śastrapāṇayaḥ || 9 ||

vicitravāsasaḥ sarvē dīptā rākṣasapuṅgavāḥ |
gajā madōtkaṭāḥ śūrāścalanta iva parvatāḥ || 10 ||

tē yuddhakuśalai rūḍhāstōmarāṅkuśapāṇibhiḥ |
anyē lakṣaṇasamyuktāḥ śūrā rūḍhā mahābalāḥ || 11 ||

tadrākṣasabalaṁ ghōraṁ viprasthitamaśōbhata |
prāvr̥ṭkālē yathā mēghā nardamānāḥ savidyutaḥ || 12 ||

niḥsr̥tā dakṣiṇadvārādaṅgadō yatra yūthapaḥ |
tēṣāṁ niṣkramamāṇānāmaśubhaṁ samajāyata || 13 ||

ākāśādvighanāttīvrā ulkāścābhyapataṁstadā |
vamantyaḥ pāvakajvālāḥ śivā ghōraṁ vavāśirē || 14 ||

vyāharanti mr̥gā ghōrā rakṣasāṁ nidhanaṁ tadā |
samāpatantō yōdhāstu prāskhalanbhayamōhitāḥ || 15 ||

ētānautpātikāndr̥ṣṭvā vajradaṁṣṭrō mahābalaḥ |
dhairyamālambya tējasvī nirjagāma raṇōtsukaḥ || 16 ||

tāṁstu niṣkramatō dr̥ṣṭvā vānarā jitakāśinaḥ |
praṇēduḥ sumahānādānpūrayaṁśca diśō daśa || 17 ||

tataḥ pravr̥ttaṁ tumulaṁ harīṇāṁ rākṣasaiḥ saha |
ghōrāṇāṁ bhīmarūpāṇāmanyōnyavadhakāṅkṣiṇām || 18 ||

niṣpatantō mahōtsāhā bhinnadēhaśirōdharāḥ |
rudhirōkṣitasarvāṅgā nyapatan jagatītalē || 19 ||

kēcidanyōnyamāsādya śūrāḥ parighapāṇayaḥ |
cikṣipurvividhaṁ śastraṁ samarēṣvanivartinaḥ || 20 ||

drumāṇāṁ ca śilānāṁ ca śastrāṇāṁ cāpi niḥsvanaḥ |
śrūyatē sumahāṁstatra ghōrō hr̥dayabhēdanaḥ || 21 ||

rathanēmisvanastatra dhanuṣaścāpi niḥsvanaḥ |
śaṅkhabhērīmr̥daṅgānāṁ babhūva tumulaḥ svanaḥ || 22 ||

kēcidastrāṇi saṁsr̥jya bāhuyuddhamakurvata |
talaiśca caraṇaiścāpi muṣṭibhiśca drumairapi || 23 ||

jānubhiśca hatāḥ kēcidbhinnadēhāśca rākṣasāḥ |
śilābhiścūrṇitāḥ kēcidvānarairyuddhadurmadaiḥ || 24 ||

vajradaṁṣṭrō bhr̥śaṁ bāṇai raṇē vitrāsayanharīn |
cacāra lōkasaṁhārē pāśahasta ivāntakaḥ || 25 ||

balavantō:’straviduṣō nānāpraharaṇā raṇē |
jaghnurvānarasainyāni rākṣasāḥ krōdhamūrchitāḥ || 26 ||

nighnatō rākṣasāndr̥ṣṭvā sarvānvālisutō raṇē |
krōdhēna dviguṇāviṣṭaḥ saṁvartaka ivānalaḥ || 27 ||

tānrākṣasagaṇān sarvānvr̥kṣamudyamya vīryavān |
aṅgadaḥ krōdhatāmrākṣaḥ siṁhaḥ kṣudramr̥gāniva || 28 ||

cakāra kadanaṁ ghōraṁ śakratulyaparākramaḥ |
aṅgadābhihatāstatra rākṣasā bhīmavikramāḥ || 29 ||

vibhinnaśirasaḥ pēturvikr̥ttā iva pādapāḥ |
rathairaśvairdhvajaiścitraiḥ śarīrairharirakṣasām || 30 ||

rudhirēṇa ca sañchannā bhūmirbhayakarī tadā |
hārakēyūravastraiśca śastraiśca samalaṅkr̥tā || 31 ||

bhūmirbhāti raṇē tatra śāradīva yathā niśā |
aṅgadasya ca vēgēna tadrākṣasabalaṁ mahat |
prākampata tadā tatra pavanēnāmbudō yathā || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tripañcāśaḥ sargaḥ || 53 ||

yuddhakāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed