Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vajradaṁṣṭrayuddham ||
dhūmrākṣaṁ nihataṁ śrutvā rāvaṇō rākṣasēśvaraḥ |
krōdhēna mahatā:’:’viṣṭō niḥśvasannuragō yathā || 1 ||
dīrghamuṣṇaṁ viniḥśvasya krōdhēna kaluṣīkr̥taḥ |
abravīdrākṣasaṁ śūraṁ vajradaṁṣṭraṁ mahābalam || 2 ||
gaccha tvaṁ vīra niryāhi rākṣasaiḥ parivāritaḥ |
jahi dāśarathiṁ rāmaṁ sugrīvaṁ vānaraiḥ saha || 3 ||
tathētyuktvā drutataraṁ māyāvī rākṣasēśvaraḥ |
nirjagāma balaiḥ sārdhaṁ bahubhiḥ parivāritaḥ || 4 ||
nāgairaśvaiḥ kharairuṣṭraiḥ samyuktaḥ susamāhitaḥ |
patākādhvajacitraiśca rathaiśca samalaṅkr̥taḥ || 5 ||
tatō vicitrakēyūramukuṭaiśca vibhūṣitaḥ |
tanutrāṇi ca saṁrudhya sadhanurniryayau drutam || 6 ||
patākālaṅkr̥taṁ dīptaṁ taptakāñcanabhūṣaṇam |
rathaṁ pradakṣiṇaṁ kr̥tvā samārōhaccamūpatiḥ || 7 ||
yaṣṭibhistōmaraiścitraiḥ śūlaiśca musalairapi |
bhindipālaiśca pāśaiśca śaktibhiḥ paṭ-ṭiśairapi || 8 ||
khaḍgaiścakrairgadābhiśca niśitaiśca paraśvadhaiḥ |
padātayaśca niryānti vividhāḥ śastrapāṇayaḥ || 9 ||
vicitravāsasaḥ sarvē dīptā rākṣasapuṅgavāḥ |
gajā madōtkaṭāḥ śūrāścalanta iva parvatāḥ || 10 ||
tē yuddhakuśalai rūḍhāstōmarāṅkuśapāṇibhiḥ |
anyē lakṣaṇasamyuktāḥ śūrā rūḍhā mahābalāḥ || 11 ||
tadrākṣasabalaṁ ghōraṁ viprasthitamaśōbhata |
prāvr̥ṭkālē yathā mēghā nardamānāḥ savidyutaḥ || 12 ||
niḥsr̥tā dakṣiṇadvārādaṅgadō yatra yūthapaḥ |
tēṣāṁ niṣkramamāṇānāmaśubhaṁ samajāyata || 13 ||
ākāśādvighanāttīvrā ulkāścābhyapataṁstadā |
vamantyaḥ pāvakajvālāḥ śivā ghōraṁ vavāśirē || 14 ||
vyāharanti mr̥gā ghōrā rakṣasāṁ nidhanaṁ tadā |
samāpatantō yōdhāstu prāskhalanbhayamōhitāḥ || 15 ||
ētānautpātikāndr̥ṣṭvā vajradaṁṣṭrō mahābalaḥ |
dhairyamālambya tējasvī nirjagāma raṇōtsukaḥ || 16 ||
tāṁstu niṣkramatō dr̥ṣṭvā vānarā jitakāśinaḥ |
praṇēduḥ sumahānādānpūrayaṁśca diśō daśa || 17 ||
tataḥ pravr̥ttaṁ tumulaṁ harīṇāṁ rākṣasaiḥ saha |
ghōrāṇāṁ bhīmarūpāṇāmanyōnyavadhakāṅkṣiṇām || 18 ||
niṣpatantō mahōtsāhā bhinnadēhaśirōdharāḥ |
rudhirōkṣitasarvāṅgā nyapatan jagatītalē || 19 ||
kēcidanyōnyamāsādya śūrāḥ parighapāṇayaḥ |
cikṣipurvividhaṁ śastraṁ samarēṣvanivartinaḥ || 20 ||
drumāṇāṁ ca śilānāṁ ca śastrāṇāṁ cāpi niḥsvanaḥ |
śrūyatē sumahāṁstatra ghōrō hr̥dayabhēdanaḥ || 21 ||
rathanēmisvanastatra dhanuṣaścāpi niḥsvanaḥ |
śaṅkhabhērīmr̥daṅgānāṁ babhūva tumulaḥ svanaḥ || 22 ||
kēcidastrāṇi saṁsr̥jya bāhuyuddhamakurvata |
talaiśca caraṇaiścāpi muṣṭibhiśca drumairapi || 23 ||
jānubhiśca hatāḥ kēcidbhinnadēhāśca rākṣasāḥ |
śilābhiścūrṇitāḥ kēcidvānarairyuddhadurmadaiḥ || 24 ||
vajradaṁṣṭrō bhr̥śaṁ bāṇai raṇē vitrāsayanharīn |
cacāra lōkasaṁhārē pāśahasta ivāntakaḥ || 25 ||
balavantō:’straviduṣō nānāpraharaṇā raṇē |
jaghnurvānarasainyāni rākṣasāḥ krōdhamūrchitāḥ || 26 ||
nighnatō rākṣasāndr̥ṣṭvā sarvānvālisutō raṇē |
krōdhēna dviguṇāviṣṭaḥ saṁvartaka ivānalaḥ || 27 ||
tānrākṣasagaṇān sarvānvr̥kṣamudyamya vīryavān |
aṅgadaḥ krōdhatāmrākṣaḥ siṁhaḥ kṣudramr̥gāniva || 28 ||
cakāra kadanaṁ ghōraṁ śakratulyaparākramaḥ |
aṅgadābhihatāstatra rākṣasā bhīmavikramāḥ || 29 ||
vibhinnaśirasaḥ pēturvikr̥ttā iva pādapāḥ |
rathairaśvairdhvajaiścitraiḥ śarīrairharirakṣasām || 30 ||
rudhirēṇa ca sañchannā bhūmirbhayakarī tadā |
hārakēyūravastraiśca śastraiśca samalaṅkr̥tā || 31 ||
bhūmirbhāti raṇē tatra śāradīva yathā niśā |
aṅgadasya ca vēgēna tadrākṣasabalaṁ mahat |
prākampata tadā tatra pavanēnāmbudō yathā || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
yuddhakāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.