Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nāgapāśavimōkṣaṇam ||
athōvāca mahātējā harirājō mahābalaḥ |
kimiyaṁ vyathitā sēnā mūḍhavātēva naurjalē || 1 ||
sugrīvasya vacaḥ śrutvā vāliputrōṅgadō:’bravīt || 2 ||
na tvaṁ paśyasi rāmaṁ ca lakṣmaṇaṁ ca mahābalam |
śarajālācitau vīrāvubhau daśarathātmajau |
śaratalpē mahātmānau śayānau rudhirōkṣitau || 3 ||
athābravīdvānarēndraḥ sugrīvaḥ putramaṅgadam |
nānimittamidaṁ manyē bhavitavyaṁ bhayēna tu || 4 ||
viṣaṇṇavadanā hyētē tyaktapraharaṇā diśaḥ |
prapalāyanti harayastrāsādutphullalōcanāḥ || 5 ||
anyōnyasya na lajjantē na nirīkṣanti pr̥ṣṭhataḥ |
viprakarṣanti cānyōnyaṁ patitaṁ laṅghayanti ca || 6 ||
ētasminnantarē vīrō gadāpāṇirvibhīṣaṇaḥ |
sugrīvaṁ vardhayāmāsa rāghavaṁ ca jayāśiṣā || 7 || [niraikṣata]
vibhīṣaṇaṁ taṁ sugrīvō dr̥ṣṭvā vānarabhīṣaṇam |
r̥kṣarājaṁ samīpasthaṁ jāmbavantamuvāca ha || 8 ||
vibhīṣaṇō:’yaṁ samprāptō yaṁ dr̥ṣṭvā vānararṣabhāḥ |
vidravanti paritrastā rāvaṇātmajaśaṅkayā || 9 ||
śīghramētān susantrastān bahudhā vipradhāvitān |
paryavasthāpayākhyāhi vibhīṣaṇamupasthitam || 10 ||
sugrīvēṇaivamuktastu jāmbavānr̥kṣapārthivaḥ |
vānarānsāntvayāmāsa sannirudhya pradhāvataḥ || 11 ||
tē nivr̥ttāḥ punaḥ sarvē vānarāstyaktasambhramāḥ |
r̥kṣarājavacaḥ śrutvā taṁ ca dr̥ṣṭvā vibhīṣaṇam || 12 ||
vibhīṣaṇastu rāmasya dr̥ṣṭvā gātraṁ śaraiścitam |
lakṣmaṇasya ca dharmātmā babhūva vyathitēndriyaḥ || 13 ||
jalaklinnēna hastēna tayōrnētrē pramr̥jya ca |
śōkasampīḍitamanā rurōda vilalāpa ca || 14 ||
imau tau sattvasampannau vikrāntau priyasamyugau |
imāmavasthāṁ gamitau rākṣasaiḥ kūṭayōdhibhiḥ || 15 ||
bhrātuḥ putrēṇa mē tēna duṣputrēṇa durātmanā |
rākṣasyā jihmayā buddhyā vañcitāvr̥juvikramau || 16 || [cālitā]
śarairimāvalaṁ viddhau rudhirēṇa samukṣitau |
vasudhāyāmimau suptau dr̥śyētē śalyakāvivau || 17 ||
yayōrvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā |
tāvubhau dēhanāśāya prasuptau puruṣarṣabhau || 18 ||
jīvannadya vipannō:’smi naṣṭarājyamanōrathaḥ |
prāptapratijñaśca ripuḥ sakāmō rāvaṇaḥ kr̥taḥ || 19 ||
ēvaṁ vilapamānaṁ taṁ pariṣvajya vibhīṣaṇam |
sugrīvaḥ sattvasampannō harirājō:’bravīdidam || 20 ||
rājyaṁ prāpsyasi dharmajña laṅkāyāṁ nātra saṁśayaḥ |
rāvaṇaḥ saha putrēṇa sa kāmaṁ nēha lapsyatē || 21 ||
na rujā pīḍitāvētāvubhau rāghavalakṣmaṇau |
tyaktvā mōhaṁ vadhiṣyētē sagaṇaṁ rāvaṇaṁ raṇē || 22 ||
tamēnaṁ sāntvayitvā tu samāśvāsya ca rākṣasam |
suṣēṇaṁ śvaśuraṁ pārśvē sugrīvastamuvāca ha || 23 ||
saha śūrairharigaṇairlabdhasañjñāvarindamau |
gaccha tvaṁ bhrātarau gr̥hya kiṣkindhāṁ rāmalakṣmaṇau || 24 ||
ahaṁ tu rāvaṇaṁ hatvā saputraṁ sahabāndhavam |
maithilīmānayiṣyāmi śakrō naṣṭāmiva śriyam || 25 ||
śrutvaitadvānarēndrasya suṣēṇō vākyamabravīt |
daivāsuraṁ mahadyuddhamanubhūtaṁ sudāruṇam || 26 ||
tadā sma dānavā dēvān śarasaṁsparśakōvidāḥ |
nijaghnuḥ śastraviduṣaśchādayantō muhurmuhuḥ || 27 ||
tānārtānnaṣṭasañjñāṁśca parāsūṁśca br̥haspatiḥ |
vidyābhirmantrayuktābhirōṣadhībhiścikitsati || 28 ||
tānyauṣadhānyānayituṁ kṣīrōdaṁ yāntu sāgaram |
javēna vānarāḥ śīghraṁ sampātipanasādayaḥ || 29 ||
harayastu vijānanti pārvatīstā mahauṣadhīḥ |
sañjīvakaraṇīṁ divyāṁ viśalyāṁ dēvanirmitām || 30 ||
candraśca nāma drōṇaśca kṣīrōdē sāgarōttamē |
amr̥taṁ yatra mathitaṁ tatra tē paramauṣadhī || 31 ||
tē tatra nihitē dēvaiḥ parvatē paramauṣadhī |
ayaṁ vāyusutō rājanhanumāṁstatra gacchatu || 32 ||
ētasminnantarē vāyurmēghāṁścāpi savidyutaḥ |
paryasyan sāgarē tōyaṁ kampayanniva mēdinīm || 33 ||
mahatā pakṣavātēna sarvadvīpamahādrumāḥ |
nipēturbhagnaviṭapāḥ samūlā lavaṇāmbhasi || 34 ||
abhavanpannagāstrastā bhōginastatravāsinaḥ |
śīghraṁ sarvāṇi yādāṁsi jagmuśca lavaṇārṇavam || 35 ||
tatō muhūrtādgaruḍaṁ vainatēyaṁ mahābalam |
vānarā dadr̥śuḥ sarvē jvalantamiva pāvakam || 36 ||
tamāgatamabhiprēkṣya nāgāstē vipradudruvuḥ |
yaistau satpuruṣau baddhau śarabhūtairmahābalau || 37 ||
tataḥ suparṇaḥ kākutsthau dr̥ṣṭvā pratyabhinanditaḥ |
vimamarśa ca pāṇibhyāṁ mukhē candrasamaprabhē || 38 ||
vainatēyēna saṁspr̥ṣṭāstayōḥ saṁruruhurvraṇāḥ |
suvarṇē ca tanū snigdhē tayōrāśu babhūvatuḥ || 39 ||
tējō vīryaṁ balaṁ cauja utsāhaśca mahāguṇaḥ |
pradarśanaṁ ca buddhiśca smr̥tiśca dviguṇaṁ tayōḥ || 40 ||
tāvutthāpya mahāvīryau garuḍō vāsavōpamau |
ubhau tau sasvajē hr̥ṣṭau rāmaścainamuvāca ha || 41 ||
bhavatprasādādvyasanaṁ rāvaṇiprabhavaṁ mahat |
āvāmiha vyatikrāntau pūrvavadbalinau kr̥tau || 42 ||
yathā tātaṁ daśarathaṁ yathā:’jaṁ ca pitāmaham |
tathā bhavantamāsādya hr̥dayaṁ mē prasīdati || 43 ||
kō bhavānrūpasampannō divyasraganulēpanaḥ |
vasānō virajē vastrē divyābharaṇabhūṣitaḥ || 44 ||
tāmuvāca mahātējā vainatēyō mahābalaḥ |
patatrirājaḥ prītātmā harṣaparyākulēkṣaṇaḥ || 45 ||
ahaṁ sakhā tē kākutstha priyaḥ prāṇō bahiścaraḥ |
garutmāniha samprāptō yuvābhyāṁ sāhyakāraṇāt || 46 ||
asurā vā mahāvīryā dānavā vā mahābalāḥ |
surāścāpi sagandharvāḥ puraskr̥tya śatakratum || 47 ||
nēmaṁ mōkṣayituṁ śaktāḥ śarabandhaṁ sudāruṇam |
māyābalādindrajitā nirmitaṁ krūrakarmaṇā || 48 ||
ētē nāgāḥ kādravēyāstīkṣṇadaṁṣṭrā viṣōlbaṇāḥ |
rakṣōmāyāprabhāvēna śarā bhūtvā tvadāśritāḥ || 49 ||
sabhāgyaścāsi dharmajña rāma satyaparākrama |
lakṣmaṇēna saha bhrātrā samarē ripughātinā || 50 ||
imaṁ śrutvā tu vr̥ttāntaṁ tvaramāṇō:’hamāgataḥ |
sahasā yuvayōḥ snēhātsakhitvamanupālayan || 51 ||
mōkṣitau ca mahāghōrādasmātsāyakabandhanāt |
apramādaśca kartavyō yuvābhyāṁ nityamēva hi || 52 ||
prakr̥tyā rākṣasāḥ sarvē saṅgrāmē kūṭayōdhinaḥ |
śūrāṇāṁ śuddhabhāvānāṁ bhavatāmārjavaṁ balam || 53 ||
tanna viśvasitavyaṁ vō rākṣasānāṁ raṇājirē |
ētēnaivōpamānēna nityaṁ jihmā hi rākṣasāḥ || 54 ||
ēvamuktvā tatō rāmaṁ suparṇaḥ sumahābalaḥ |
pariṣvajya suhr̥tsnigdhamāpraṣṭumupacakramē || 55 ||
sakhē rāghava dharmajña ripūṇāmapi vatsala |
abhyanujñātumicchāmi gamiṣyāmi yathāgatam || 56 ||
na ca kautūhalaṁ kāryaṁ sakhitvaṁ prati rāghava |
kr̥takarmā raṇē vīra sakhitvamanuvētsyasi || 57 ||
bālavr̥ddhāvaśēṣāṁ tu laṅkāṁ kr̥tvā śarōrmibhiḥ |
rāvaṇaṁ ca ripuṁ hatvā sītāṁ samupalapsyasē || 58 ||
ityēvamuktvā vacanaṁ suparṇaḥ śīghravikramaḥ |
rāmaṁ ca virujaṁ kr̥tvā madhyē tēṣāṁ vanaukasām || 59 ||
pradakṣiṇaṁ tataḥ kr̥tvā pariṣvajya ca vīryavān |
jagāmākāśamāviśya suparṇaḥ pavanō yathā || 60 ||
virujau rāghavau dr̥ṣṭvā tatō vānarayūthapāḥ |
siṁhanādāṁstadā nēdurlāṅgūlāndudhuvustadā || 61 ||
tatō bhērīḥ samājaghnurmr̥daṅgāṁścāpyanādayan |
dadhmuḥ śaṅkhān samprahr̥ṣṭāḥ kṣvēlantyapi yathāpuram || 62 ||
āsphōṭyāsphōṭya vikrāntā vānarā nagayōdhinaḥ |
drumānutpāṭya vividhāṁstasthuḥ śatasahasraśaḥ || 63 ||
visr̥jantō mahānādāṁstrāsayantō niśācarān |
laṅkādvārāṇyupājagmuryōddhukāmāḥ plavaṅgamāḥ || 64 ||
tatastu bhīmastumulō ninādō
babhūva śākhāmr̥gayūthapānām |
kṣayē nidāghasya yathā ghanānāṁ
nādaḥ subhīmō nadatāṁ niśīthē || 65 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcāśaḥ sargaḥ || 50 ||
yuddhakāṇḍa ēkapañcāśaḥ sargaḥ (51) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.