Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyanunayaḥ ||
vidarśitā yadā dēvī kubjayā pāpayā bhr̥śam |
tadā śētē sma sā bhūmau digdhaviddhēva kinnarī || 1 ||
niścitya manasā kr̥tyaṁ sā samyagiti bhāminī |
mantharāyai śanaiḥ sarvamācacakṣē vicakṣaṇā || 2 ||
sā dīnā niścayaṁ kr̥tvā mantharāvākyamōhitā |
nāgakanyēva niśvasya dīrghamuṣṇaṁ ca bhāminī || 3 ||
muhūrtaṁ cintayāmāsa mārgamātmasukhāvaham |
sā suhr̥ccārthakāmā ca tanniśamya suniścayam || 4 ||
babhūva paramaprītā siddhiṁ prāpyēva mantharā |
atha sā marṣitā dēvī samyakkr̥tvā suniścayam || 5 ||
saṁvivēśābalā bhūmau nivēśya bhr̥kuṭīṁ mukhē |
tataścitrāṇi mālyāni divyānyābharaṇāni ca || 6 ||
apaviddhāni kaikēyyā tāni bhūmiṁ prapēdirē |
tayā tānyapaviddhāni mālyānyābharaṇāni ca || 7 ||
aśōbhayanta vasudhāṁ nakṣatrāṇi yathā nabhaḥ |
krōdhāgārē nipatitā sā babhau malināmbarā || 8 ||
ēkavēṇīṁ dr̥ḍhaṁ badhvā gatasattvēva kinnarī |
ājñāpya tu mahārājō rāghavasyābhiṣēcanam || 9 ||
upasthāsamanujñāpya pravivēśa nivēśanam |
adya rāmābhiṣēkō vai prasiddha iti jajñivān || 10 ||
priyārhāṁ priyamākhyātuṁ vivēśāntaḥpuraṁ vaśī |
sa kaikēyyā gr̥haṁ śrēṣṭhaṁ pravivēśa mahāyaśāḥ || 11 ||
pāṇḍurābhramivākāśaṁ rāhuyuktaṁ niśākaraḥ |
śukabarhiṇasaṅghuṣṭaṁ krauñcahaṁsarutāyutam || 12 ||
vāditraravasaṅghuṣṭaṁ kubjāvāmanikāyutam |
latāgr̥haiścitragr̥haiścampakāśōkaśōbhitaiḥ || 13 ||
dāntarājatasauvarṇavēdikābhiḥ samāyutam |
nityapuṣpaphalairvr̥kṣairvāpībhiścōpaśōbhitam || 14 ||
dāntarājatasauvarṇaiḥ saṁvr̥taṁ paramāsanaiḥ |
vividhairannapānaiśca bhakṣyaiśca vividhairapi || 15 ||
upapannaṁ mahārhaiśca bhūṣaṇaistridivōpamam |
tatpraviśya mahārājaḥ svamantaḥpuramr̥ddhimat || 16 ||
na dadarśa priyāṁ rājā kaikēyīṁ śayanōttamē |
sa kāmabalasamyuktō ratyarthaṁ manujādhipaḥ || 17 ||
apaśyandayitāṁ bhāryāṁ papraccha viṣasāda ca |
na hi tasya purā dēvī tāṁ vēlāmatyavartata || 18 ||
na ca rājā gr̥haṁ śūnyaṁ pravivēśa kadācana |
tatō gr̥hagatō rājā kaikēyīṁ paryapr̥cchata || 19 ||
yathāpuramavijñāya svārthalipsumapaṇḍitām |
pratihārī tvathōvāca santrastā racitāñjaliḥ || 20 ||
dēva dēvī bhr̥śaṁ kr̥ddhā krōdhāgāramabhidr̥tā |
pratihāryā vacaḥ śrutvā rājā paramadurmanāḥ || 21 ||
viṣasāda punarbhūyō lulitavyākulēndriyaḥ |
tatra tāṁ patitāṁ bhūmau śayānāmatathōcitām || 22 ||
pratapta iva duḥkhēna sō:’paśyajjagatīpatiḥ |
sa vr̥ddhastaruṇīṁ bhāryāṁ prāṇēbhyō:’pi garīyasīm || 23 ||
apāpaḥ pāpasaṅkalpāṁ dadarśa dharaṇītalē |
latāmiva viniṣkr̥ttāṁ patitāṁ dēvatāmiva || 24 ||
kinnarīmiva nirdhūtāṁ cyutāmapsarasaṁ yathā |
māyāmiva paribhraṣṭāṁ hariṇīmiva samyatām || 25 ||
karēṇumiva digdhēna viddhāṁ mr̥gayunā vanē |
mahāgaja ivāraṇyē snēhātparimamarśa tām || 26 ||
parimr̥śya ca pāṇibhyāmabhisantrastacētanaḥ |
kāmī kamalapatrākṣīmuvāca vanitāmidam || 27 ||
na tē:’hamabhijānāmi krōdhamātmani saṁśritam |
dēvi kēnābhiśaptā7si kēna vā:’si vimānitā || 28 ||
yadidaṁ mama duḥkhāya śēṣē kalyāṇi pāṁsuṣu |
bhūmau śēṣē kimarthaṁ tvaṁ mayi kalyāṇacētasi || 29 ||
bhūtōpahatacittēva mama cittapramāthinī |
santi mē kuśalā vaidyāstvabhituṣṭāśca sarvaśaḥ || 30 ||
sukhitāṁ tvāṁ kariṣyanti vyādhimācakṣva bhāminī |
kasya vā tē priyaṁ kāryaṁ kēna vā vipriyaṁ kr̥tam || 31 ||
kaḥ priyaṁ labhatāmadya kō vā sumahadapriyam |
mā rōdīrmā ca kārṣīstvaṁ dēvi sampariśōṣaṇam || 32 ||
avadhyō vadhyatāṁ kō vā kōvā vadhyaḥ vimucyatām |
daridraḥ kō bhavēdāḍhyō dravyavān vā:’pyakiñcanaḥ || 33 ||
ahaṁ caiva madīyāśca sarvē tava vaśānugāḥ |
na tē kiñcidabhiprāyaṁ vyāhantumahamutsahē || 34 ||
ātmanō jīvitēnāpi bruhi yanmanasēcchasi |
balamātmani jānantī na māṁ śaṅkitumarhasi || 35 ||
kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē |
yāvadāvartatē cakraṁ tāvatī mē vasundharā || 36 ||
prācīnāḥ sindhusauvīrāḥ saurāṣṭrā dakṣiṇāpathāḥ |
vaṅgāṅgamagadhā matsyāḥ samr̥ddhāḥ kāśikōsalāḥ || 37 ||
tatra jātaṁ bahudravyaṁ dhanadhānyamajāvikam |
tatō vr̥ṇīṣva kaikēyi yadyattvaṁ manasēcchasi || 38 ||
kimāyāsēna tē bhīru uttiṣṭhōttiṣṭha śōbhanē |
tattvaṁ mē brūhi kaikēyi yatastē bhayamāgatam || 39 ||
tattē vyapanayiṣyāmi nīhāramiva bhāskaraḥ | [raśmivān]
tathōktā sā samāśvastā vaktukāmā tadapriyam |
paripīḍayituṁ bhūyō bhartāramupacakramē || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśamaḥ sargaḥ || 10 ||
ayōdhyākāṇḍa ēkādaśaḥ sargaḥ (11) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.