Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmapravāsanōpāyacintā ||
ēvamuktā tu kaikēyī krōdhēna jvalitānanā |
dīrghamuṣṇaṁ viniśvasya mantharāmidamabravīt || 1 ||
adya rāmamitaḥ kṣipraṁ vanaṁ prasthāpayāmyaham |
yauvarājyē ca bharataṁ kṣipramēvābhiṣēcayē || 2 ||
idaṁ tvidānīṁ sampaśyē kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 3 ||
ēvamuktā tu sā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kaikēyīmidamabravīt || 4 ||
hantēdānīṁ pravakṣyāmi kaikēyi śrūyatāṁ ca mē |
yathā tē bharatō rājyaṁ putraḥ prāpsyati kēvalam || 5 ||
kiṁ na smarasi kaikēyi smarantī vā nigūhasē |
yaducyamānamātmārthaṁ mattastvaṁ śrōtumicchasi || 6 ||
mayōcyamānaṁ yadi tē śrōtuṁ chandō vilāsini |
śrūyatāmabhidhāsyāmi śrutvā cāpi vimr̥śyatām || 7 ||
śrutvaivaṁ vacanaṁ tasyāḥ mantharāyāstu kaikayī |
kiñcidutthāya śayanātsvāstīrṇādidamabravīt || 8 ||
kathaya tvaṁ mamōpāyaṁ kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 9 ||
ēvamuktā tayā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kubjā vacanamabravīt || 10 ||
tava daivāsurē yuddhē saha rājarṣibhiḥ patiḥ |
agacchattvāmupādāya dēvarājasya sāhyakr̥t || 11 ||
diśamāsthāya vai dēvi dakṣiṇāṁ daṇḍakānprati |
vaijayantamiti khyātaṁ puraṁ yatra timidhvajaḥ || 12 ||
sa śambara iti khyātaḥ śatamāyō mahāsuraḥ |
dadau śakrasya saṅgrāmaṁ dēvasaṅghairanirjitaḥ || 13 ||
tasmin mahati saṅgrāmē puruṣān kṣatavikṣatān |
rātrau prasuptān ghnanti sma tarasā:’:’sādya rākṣasāḥ || 14 ||
tatrākarōnmahadyuddhaṁ rājā daśarathastadā |
asuraiśca mahābāhuḥ śastraiśca śakalīkr̥taḥ || 15 ||
apavāhya tvayā dēvi saṅgrāmānnaṣṭacētanaḥ |
tatrāpi vikṣataḥ śastraiḥ patistē rakṣitastvayā || 16 ||
tuṣṭēna tēna dattau tē dvau varau śubhadarśanē |
sa tvayōktaḥ patirdēvi yadēcchēyaṁ tadā varau || 17 ||
gr̥hṇīyāmiti tattēna tathētyuktaṁ mahātmanā |
anabhijñā hyahaṁ dēvi tvayaiva kathitā purā || 18 ||
kathaiṣā tava tu snēhāt manasā dhāryatē mayā |
rāmābhiṣēkasambhārānnigr̥hya vinivartaya || 19 ||
tau varau yāca bhartāraṁ bharatasyābhiṣēcanam |
pravrājanaṁ tu rāmasya tvaṁ varṣāṇi caturdaśa || 20 ||
caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
prajābhāvagatasnēhaḥ sthiraḥ putrō bhaviṣyati || 21 ||
krōdhāgāraṁ praviśyādya kruddhēvāśvapatēḥ sutē |
śēṣvānantarhitāyāṁ tvaṁ bhūmau malinavāsinī || 22 ||
mā smainaṁ pratyudīkṣēthā mā cainamabhibhāṣathāḥ |
rudantī cāpi taṁ dr̥ṣṭvā jagatyāṁ śōkalālasā || 23 ||
dayitā tvaṁ sadā bhartuḥ atra mē nāsti saṁśayaḥ |
tvatkr̥tē sa mahārājō viśēdapi hutāśanam || 24 ||
na tvāṁ krōdhayituṁ śaktō na kruddhāṁ pratyudīkṣitum |
tava priyārthaṁ rājā hi prāṇānapi parityajēt || 25 ||
na hyatikramituṁ śaktastava vākyaṁ mahīpatiḥ |
mandasvabhāvē buddhyasva saubhāgyabalamātmanaḥ || 26 ||
maṇimuktaṁ suvarṇāni ratnāni vividhāni ca |
dadyāddaśarathō rājā māsma tēṣu manaḥ kr̥thāḥ || 27 ||
yau tau daivāsurē yuddhē varau daśarathō:’dadāt |
tau smāraya mahābhāgē sō:’rthō mā tvāmatikramēt || 28 ||
yadātu tē varaṁ dadyāt svayamutthāpya rāghavaḥ |
vyavasthāpya mahārājaṁ tvamimaṁ vr̥ṇuyā varam || 29 ||
rāmaṁ pravrājayāraṇyē nava varṣāṇi pañca ca |
bharataḥ kriyatāṁ rājā pr̥thivyāḥ pārthivarṣabhaḥ || 30 ||
caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
rūḍhaśca kr̥tamūlaśca śēṣaṁ sthāsyati tē sutaḥ || 31 ||
rāmapravrājanaṁ caiva dēvi yācasva taṁ varam |
ēvaṁ siddhyanti putrasya sarvārthāstava bhāminī || 32 ||
ēvaṁ pravrājitaścaiva rāmō:’rāmō bhaviṣyati |
bharataśca hatāmitrastava rājā bhaviṣyati || 33 ||
yēna kālēna rāmaśca vanātpratyāgamiṣyati |
tēna kālēna putrastē kr̥tamūlō bhaviṣyati || 34 ||
sugr̥hītamanuṣyaśca suhr̥dbhiḥ sārdhamātmavān |
prāptakālaṁ tu tē manyē rājānaṁ vītasādhvasā || 35 ||
rāmābhiṣēkasambhārānnigr̥hya vinivartaya |
anarthamartharūpēṇa grāhitā sā tatastayā || 36 ||
hr̥ṣṭā pratītā kaikēyī mantharāmidamabravīt |
sā hi vākyēna kubjāyāḥ kiśōrīvōtpathaṁ gatā || 37 ||
kaikēyī vismayaṁ prāptā paraṁ paramadarśanā |
kubjē tvāṁ nābhijānāmi śrēṣṭhāṁ śrēṣṭhābhidhāyinīm || 38 ||
pr̥thivyāmasi kubjānāmuttamā buddhiniścayē |
tvamēva tu mamā:’rthēṣu nityayuktā hitaiṣiṇī || 39 ||
nāhaṁ samavabudhyēyaṁ kubjē rājñaścikīrṣitam |
santi duḥsaṁsthitāḥ kubjā vakrāḥ paramadāruṇāḥ || 40 ||
tvaṁ padmamiva vātēna sannatā priyadarśanā |
urastē:’bhiniviṣṭaṁ vai yāvatskandhāt samunnatam || 41 ||
adhastāccōdaraṁ śātaṁ sunābhamiva lajjitam |
paripūrṇaṁ tu jaghanaṁ supīnau ca payōdharau || 42 ||
vimalēndusamaṁ vaktramahō rājasi mantharē |
jaghanaṁ tava nirghuṣṭaṁ raśanādāmaśōbhitam || 43 ||
jaṅghē bhr̥śamupanyastē pādau cāpyāyatāvubhau |
tvamāyatābhyāṁ sakthibhyāṁ mantharē kṣaumavāsinī || 44 ||
agratō mama gacchantī rājahaṁsīva rājasē |
āsanyāḥ śambarē māyāḥ sahasramasurādhipē || 45 ||
sarvāstvayi niviṣṭāstā bhūyaścānyāḥ sahasraśaḥ |
tavēdaṁ sthagu yaddīrghaṁ rathaghōṇamivāyatam || 46 ||
matayaḥ kṣatravidyāśca māyāścātra vasanti tē |
atra tē pratimōkṣyāmi mālāṁ kubjē hiraṇmayīm || 47 ||
abhiṣiktē ca bharatē rāghavē ca vanaṁ gatē |
jātyēna ca suvarṇēna suniṣṭaptēna mantharē || 48 || [sundari]
labdhārthā ca pratītā ca lēpayiṣyāmi tē sthagu |
mukhē ca tilakaṁ citraṁ jātarūpamayaṁ śubham || 49 ||
kārayiṣyāmi tē kubjē śubhānyābharaṇāni ca |
paridhāya śubhē vastrē dēvatēva cariṣyasi || 50 ||
candramāhvayamānēna mukhēnāpratimānanā |
gamiṣyasi gatiṁ mukhyāṁ garvayantī dviṣajjanam || 51 ||
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ |
pādau paricariṣyanti yathaiva tvaṁ sadā mama || 52 ||
iti praśasyamānā sā kaikēyīmidamabravīt |
śayānāṁ śayanē śubhrē vēdyāmagniśikhāmiva || 53 ||
gatōdakē sētubandhō na kalyāṇi vidhīyatē |
uttiṣṭha kuru kalyāṇi rājānamanudarśaya || 54 ||
tathā prōtsāhitā dēvī gatvā mantharayā saha |
krōdhāgāraṁ viśālākṣī saubhāgyamadagarvitā || 55 ||
anēkaśatasāhasraṁ muktāhāraṁ varāṅganā |
avamucya varārhāṇi śubhānyābharaṇāni ca || 56 ||
tatō hēmōpamā tatra kubjāvākyavaśaṁ gatā |
saṁviśya bhūmau kaikēyī mantharāmidamabravīt || 57 ||
iha vā māṁ mr̥tāṁ kubjē nr̥pāyāvēdayiṣyasi |
vanaṁ tu rāghavē prāptē bharataḥ prāpsyati kṣitim || 58 ||
na suvarṇēna mē hyarthō na ratnairna ca bhūṣaṇaiḥ |
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē || 59 ||
athō punastāṁ mahiṣīṁ mahīkṣitō
vacōbhiratyarthamahāparākramaiḥ |
uvāca kubjā bharatasya mātaraṁ
hitaṁ vacō rāmamupētya cāhitam || 60 ||
prapatsyatē rājyamidaṁ hi rāghavō
yadi dhruvaṁ tvaṁ sasutā ca tapsyasē |
atō hi kalyāṇi yatasva tattathā
yathā sutastē bharatō:’bhiṣēkṣyatē || 61 ||
tathā:’tividdhā mahiṣī tu kubjayā
samāhatā vāgiṣubhirmuhurmuhuḥ |
nidhāya hastau hr̥dayē:’tivismitā
śaśaṁsa kubjāṁ kupitā punaḥ punaḥ || 62 ||
yamasya vā māṁ viṣayaṁ gatāmitō
niśāmya kubjē prativēdayiṣyasi |
vanaṁ gatē vā sucirāya rāghavē
samr̥ddhakāmō bharatō bhaviṣyati || 63 ||
ahaṁ hi naivāstaraṇāni na srajō
na candanaṁ nāñjanapānabhōjanam |
na kiñcidicchāmi na cēha jīvitaṁ
na cēditō gacchati rāghavō vanam || 64 ||
athaitaduktvā vacanaṁ sudāruṇaṁ
nidhāya sarvābharaṇāni bhāminī |
asaṁvr̥tāmāstaraṇēna mēdinī-
-mathādhiśiśyē patitēva kinnarī || 65 ||
udīrṇasaṁrambhatamōvr̥tānanā
tathāvamuktōttamamālyabhūṣaṇā |
narēndrapatnī vimanā babhūva sā
tamōvr̥tā dyauriva magnatārakā || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navama sargaḥ || 9 ||
ayōdhyākāṇḍa daśamaḥ sargaḥ (10) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.