Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vratacaryāvidhānam ||
sandiśya rāmaṁ nr̥patiḥ śvōbhāvinyabhiṣēcanē |
purōhitaṁ samāhūya vasiṣṭhaṁ cēdamabravīt || 1 ||
gacchōpavāsaṁ kākutsthaṁ kārayādya tapōdhana |
śrīyaśōrājyalābhāya vadhvā saha yatavratam || 2 ||
tathēti ca sa rājānamuktvā vēdavidāṁ varaḥ |
svayaṁ vasiṣṭhō bhagavānyayau rāmanivēśanam || 3 ||
upavāsayituṁ rāmaṁ mantravanmantrakōvidaḥ |
brāhmaṁ rathavaraṁ yuktamāsthāya sudr̥ḍhavrataḥ || 4 ||
sa rāmabhavanaṁ prāpya pāṇḍurābhraghanaprabham |
tisraḥ kakṣyā rathēnaiva vivēśa munisattamaḥ || 5 ||
tamāgatamr̥ṣiṁ rāmastvaranniva sasambhramaḥ |
mānayiṣyansa mānārhaṁ niścakrāma nivēśanāt || 6 ||
abhyētya tvaramāṇaśca rathābhyāśaṁ manīṣiṇaḥ |
tatō:’vatārayāmāsa parigr̥hya rathātsvayam || 7 ||
sa cainaṁ praśritaṁ dr̥ṣṭvā sambhāṣyābhiprasādya ca |
priyārhaṁ harṣayanrāmamityuvāca purōhitaḥ || 8 ||
prasannastē pitā rāma yauvarājyamavāpsyasi |
upavāsaṁ bhavānadya karōtu saha sītayā || 9 ||
prātastvāmabhiṣēktā hi yauvarājyē narādhipaḥ |
pitā daśarathaḥ prītyā yayātiṁ nahuṣō yathā || 10 ||
ityuktvā sa tadā rāmamupavāsaṁ yatavratam |
mantravitkārayāmāsa vaidēhyā sahitaṁ muniḥ || 11 ||
tatō yathāvadrāmēṇa sa rājñō gururarcitaḥ |
abhyanujñāpya kākutsthaṁ yayau rāmanivēśanāt || 12 ||
suhr̥dbhistatra rāmō:’pi sukhāsīnaḥ priyaṁvadaiḥ |
sabhājitō vivēśā:’tha tānanujñāpya sarvaśaḥ || 13 ||
prahr̥ṣṭanaranārīkaṁ rāmavēśma tadā babhau | [hr̥ṣṭanārīnarayutaṁ]
yathā mattadvijagaṇaṁ praphullanalinaṁ saraḥ || 14 ||
sa rājabhavanaprakhyāttasmādrāmanivēśanāt |
niḥsr̥tya dadr̥śē mārgaṁ vasiṣṭhō janasaṁvr̥tam || 15 || [nirgatya]
br̥ndabr̥ndairayōdhyāyāṁ rājamārgāḥ samantataḥ |
babhūvurabhisambādhāḥ kutūhalajanairvr̥tāḥ || 16 ||
janabr̥ndōrmisaṅgharṣaharṣasvanavatastadā |
babhūva rājamārgasya sāgarasyēva nisvanaḥ || 17 ||
siktasaṁmr̥ṣṭarathyā ca tadaharvanamālinī |
āsīdayōdhyā nagarī samucchritagr̥hadhvajā || 18 ||
tadā hyayōdhyānilayaḥ sastrībālābalō janaḥ |
rāmābhiṣēkamākāṅkṣannākāṅkṣadudayaṁ ravēḥ || 19 ||
prajālaṅkārabhūtaṁ ca janasyānandavardhanam |
utsukō:’bhūjjanō draṣṭuṁ tamayōdhyāmahōtsavam || 20 ||
ēvaṁ taṁ janasambādhaṁ rājamārgaṁ purōhitaḥ |
vyūhanniva janaughaṁ taṁ śanai rājakulaṁ yayau || 21 ||
sitābhraśikharaprakhyaṁ prāsādamadhiruhya saḥ |
samīyāya narēndrēṇa śakrēṇēva br̥haspatiḥ || 22 ||
tamāgatamabhiprēkṣya hitvā rājāsanaṁ nr̥paḥ |
papraccha sa ca tasmai tatkr̥tamityabhyavēdayat || 23 ||
tēna caiva tadā tulyaṁ sahāsīnāḥ sabhāsadaḥ |
āsanēbhyaḥ samuttasthuḥ pūjayantaḥ purōhitam || 24 ||
guruṇā tvabhyanujñātō manujaughaṁ visr̥jya tam |
vivēśāntaḥpuraṁ rājā siṁhō giriguhāmiva || 25 ||
tadagryarūpaṁ pramadājanākulaṁ [gaṇākulaṁ]
mahēndravēśmapratimaṁ nivēśanam |
vidīpayaṁścāru vivēśa pārthivaḥ
śaśīva tārāgaṇasaṅkulaṁ nabhaḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcamaḥ sargaḥ || 5 ||
ayōdhyākāṇḍa ṣaṣṭhaḥ sargaḥ (6) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.