Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vaiṣṇavadhanuḥpraśaṁsā ||
rāma dāśarathē rāma vīryaṁ tē śrūyatē:’dbhutam | [vīra]
dhanuṣō bhēdanaṁ caiva nikhilēna mayā śrutam || 1 ||
tadadbhutamacintyaṁ ca bhēdanaṁ dhanuṣastvayā |
tacchrutvāhamanuprāptō dhanurgr̥hyāparaṁ śubham || 2 ||
tadidaṁ ghōrasaṅkāśaṁ jāmadagnyaṁ mahaddhanuḥ |
pūrayasva śarēṇaiva svabalaṁ darśayasva ca || 3 ||
tadahaṁ tē balaṁ dr̥ṣṭvā dhanuṣō:’sya prapūraṇē |
dvandvayuddhaṁ pradāsyāmi vīryaślāghyamahaṁ tava || 4 ||
tasya tadvacanaṁ śrutvā rājā daśarathastadā |
viṣaṇṇavadanō dīnaḥ prāñjalirvākyamabravīt || 5 ||
kṣatrarōṣātpraśāntastvaṁ brāhmaṇaśca mahāyaśāḥ |
bālānāṁ mama putrāṇāmabhayaṁ dātumarhasi || 6 ||
bhārgavāṇāṁ kulē jātaḥ svādhyāyavrataśālinām |
sahasrākṣē pratijñāya śastraṁ nikṣiptavānasi || 7 ||
sa tvaṁ dharmaparō bhūtvā kāśyapāya vasundharām |
dattvā vanamupāgamya mahēndrakr̥takētanaḥ || 8 ||
mama sarvavināśāya samprāptastvaṁ mahāmunē |
na caikasminhatē rāmē sarvē jīvāmahē vayam || 9 ||
bruvatyēvaṁ daśarathē jāmadagnyaḥ pratāpavān |
anādr̥tyaiva tadvākyaṁ rāmamēvābhyabhāṣata || 10 ||
imē dvē dhanuṣī śrēṣṭhē divyē lōkābhiviśrutē |
dr̥ḍhē balavatī mukhyē sukr̥tē viśvakarmaṇā || 11 ||
atisr̥ṣṭaṁ surairēkaṁ tryambakāya yuyutsavē |
tripuraghnaṁ naraśrēṣṭha bhagnaṁ kākutstha yattvayā || 12 ||
idaṁ dvitīyaṁ durdharṣaṁ viṣṇōrdattaṁ surōttamaiḥ |
tadidaṁ vaiṣṇavaṁ rāma dhanuḥ parapurañjayam || 13 ||
samānasāraṁ kākutstha raudrēṇa dhanuṣā tvidam |
tadā tu dēvatāḥ sarvāḥ pr̥cchanti sma pitāmaham || 14 ||
śitikaṇṭhasya viṣṇōśca balābalanirīkṣayā |
abhiprāyaṁ tu vijñāya dēvatānāṁ pitāmahaḥ || 15 ||
virōdhaṁ janayāmāsa tayōḥ satyavatāṁ varaḥ |
virōdhē ca mahadyuddhamabhavadrōmaharṣaṇam || 16 ||
śitikaṇṭhasya viṣṇōśca parasparajayaiṣiṇōḥ |
tadā tu jr̥mbhitaṁ śaivaṁ dhanurbhīmaparākramam || 17 ||
huṅkārēṇa mahādēvaḥ stambhitō:’tha trilōcanaḥ |
dēvaistadā samāgamya sarṣisaṅghaiḥ sacāraṇaiḥ || 18 ||
yācitau praśamaṁ tatra jagmatustau surōttamau |
jr̥mbhitaṁ taddhanurdr̥ṣṭvā śaivaṁ viṣṇuparākramaiḥ || 19 ||
adhikaṁ mēnirē viṣṇuṁ dēvāḥ sarṣigaṇāstadā |
dhanū rudrastu saṅkruddhō vidēhēṣu mahāyaśāḥ || 20 ||
dēvarātasya rājarṣērdadau hastē sasāyakam |
idaṁ ca vaiṣṇavaṁ rāma dhanuḥ parapurañjayam || 21 ||
r̥cīkē bhārgavē prādādviṣṇuḥ sannyāsamuttamam |
r̥cīkastu mahātējāḥ putrasyāpratikarmaṇaḥ || 22 ||
piturmama dadau divyaṁ jamadagnērmahātmanaḥ |
nyastaśastrē pitari mē tapōbala samanvitē || 23 ||
arjunō vidadhē mr̥tyuṁ prākr̥tāṁ buddhimāsthitaḥ |
vadhamapratirūpaṁ tu pituḥ śrutvā sudāruṇam || 24 ||
kṣatramutsādayanrōṣājjātaṁ jātamanēkaśaḥ |
pr̥thivīṁ cākhilāṁ prāpya kāśyapāya mahātmanē || 25 ||
yajñasyāntē tadā rāma dakṣiṇāṁ puṇyakarmaṇē |
dattvā mahēndranilayastapōbalasamanvitaḥ || 26 ||
sthitō:’smi tasmiṁstapyanvai susukhaṁ surasēvitē |
adya tūttamavīryēṇa tvayā rāma mahābala || 27 ||
śrutvātu dhanuṣō bhēdaṁ tatō:’haṁ drutamāgataḥ |
tadidaṁ vaiṣṇavaṁ rāma pitr̥paitāmahaṁ mahat || 28 ||
kṣatradharmaṁ puraskr̥tya gr̥hṇīṣva dhanuruttamam |
yōjayasva dhanuḥśrēṣṭhē śaraṁ parapurañjayam |
yadi śaknōsi kākutstha dvandvaṁ dāsyāmi tē tataḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||
bālakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.