Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhanuḥprasaṅgaḥ ||
tataḥ prabhātē vimalē kr̥takarmā narādhipaḥ |
viśvāmitraṁ mahātmānamājuhāva sarāghavam || 1 ||
tamarcayitvā dharmātmā śāstradr̥ṣṭēna karmaṇā |
rāghavau ca mahātmānau tadā vākyamuvāca ha || 2 ||
bhagavan svāgataṁ tē:’stu kiṁ karōmi tavānagha |
bhavānājñāpayatu māmājñāpyō bhavatā hyaham || 3 ||
ēvamuktaḥ sa dharmātmā janakēna mahātmanā |
pratyuvāca munirvīraṁ vākyaṁ vākyaviśāradaḥ || 4 ||
putrau daśarathasyēmau kṣatriyau lōkaviśrutau |
draṣṭukāmau dhanuḥśrēṣṭhaṁ yadētattvayi tiṣṭhati || 5 ||
ētaddarśaya bhadraṁ tē kr̥takāmau nr̥pātmajau |
darśanādasya dhanuṣō yathēṣṭaṁ pratiyāsyataḥ || 6 ||
ēvamuktastu janakaḥ pratyuvāca mahāmunim |
śrūyatāmasya dhanuṣō yadarthamiha tiṣṭhati || 7 ||
dēvarāta iti khyātō nimēḥ ṣaṣṭhō mahīpatiḥ |
nyāsō:’yaṁ tasya bhagavanhastē dattō mahātmanā || 8 ||
dakṣayajñavadhē pūrvaṁ dhanurāyamya vīryavān |
rudrastu tridaśānrōṣātsalīlamidamabravīt || 9 ||
yasmādbhāgārthinō bhāgānnākalpayata mē surāḥ |
varāṅgāṇi mahārhāṇi dhanuṣā śātayāmi vaḥ || 10 ||
tatō vimanasaḥ sarvē dēvā vai munipuṅgava |
prasādayanti dēvēśaṁ tēṣāṁ prītō:’bhavadbhavaḥ || 11 ||
prītiyuktaḥ sa sarvēṣāṁ dadau tēṣāṁ mahātmanām |
tadētaddēvadēvasya dhanūratnaṁ mahātmanaḥ || 12 ||
nyāsabhūtaṁ tadā nyastamasmākaṁ pūrvakē vibhō |
atha mē kr̥ṣataḥ kṣētraṁ lāṅgalādutthitā tataḥ || 13 || [mayā]
kṣētraṁ śōdhayatā labdhvā nāmnā sītēti viśrutā |
bhūtalādutthitā sā tu vyavardhata mamātmajā || 14 ||
vīryaśulkēti mē kanyā sthāpitēyamayōnijā |
bhūtalādutthitāṁ tāṁ tu vardhamānāṁ mamātmajām || 15 ||
varayāmāsurāgamya rājānō munipuṅgava |
tēṣāṁ varayatāṁ kanyāṁ sarvēṣāṁ pr̥thivīkṣitām || 16 ||
vīryaśulkēti bhagavanna dadāmi sutāmaham |
tataḥ sarvē nr̥patayaḥ samētya munipuṅgava || 17 ||
mithilāmabhyupāgamya vīryajijñāsavastadā |
tēṣāṁ jijñāsamānānāṁ vīryaṁ dhanurupāhr̥tam || 18 ||
na śēkurgrahaṇē tasya dhanuṣastōlanē:’pi vā |
tēṣāṁ vīryavatāṁ vīryamalpaṁ jñātvā mahāmunē || 19 ||
pratyākhyātā nr̥patayastannibōdha tapōdhana |
tataḥ paramakōpēna rājānō munipuṅgava || 20 ||
nyarundhanmithilāṁ sarvē vīryasandēhamāgatāḥ |
ātmānamavadhūtaṁ tē vijñāya nr̥papuṅgavāḥ || 21 ||
rōṣēṇa mahatā:’:’viṣṭāḥ pīḍayanmithilāṁ purīm |
tataḥ saṁvatsarē pūrṇē kṣayaṁ yātāni sarvaśaḥ || 22 ||
sādhanāni muniśrēṣṭha tatō:’haṁ bhr̥śaduḥkhitaḥ |
tatō dēvagaṇānsarvān stapasāhaṁ prasādayam || 23 ||
daduśca paramaprītāścaturaṅgabalaṁ surāḥ |
tatō bhagnā nr̥patayō hanyamānā diśō yayuḥ || 24 ||
avīryā vīryasandigdhāḥ sāmātyāḥ pāpakāriṇaḥ |
tadētanmuniśārdūla dhanuḥ paramabhāsvaram || 25 ||
rāmalakṣmaṇayōścāpi darśayiṣyāmi suvrata |
yadyasya dhanuṣō rāmaḥ kuryādārōpaṇaṁ munē |
sutāmayōnijāṁ sītāṁ dadyāṁ dāśarathēraham || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||
bālakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.