Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrēyaskari śramanivāriṇi siddhavidyē
svānandapūrṇahr̥dayē karuṇātanō mē |
cittē vasa priyatamēna śivēna sārdhaṁ
māṅgalyamātanu sadaiva mudaiva mātaḥ || 1 ||
śrēyaskari śritajanōddharaṇaikadakṣē
dākṣāyaṇi kṣapita pātakatūlarāśē |
śarmaṇyapādayugalē jalajapramōdē
mitrētrayī prasr̥marē ramatāṁ manō mē || 2 ||
śrēyaskari praṇatapāmara pāradāna
jñāna pradānasaraṇiśrita pādapīṭhē |
śrēyāṁsi santi nikhilāni sumaṅgalāni
tatraiva mē vasatu mānasarājahaṁsaḥ || 3 ||
śrēyaskarīti tavanāma gr̥ṇāti bhaktyā
śrēyāṁsi tasya sadanē ca karī purastāt |
kiṁ kiṁ na sidhyati sumaṅgalanāma mālāṁ
dhr̥tvā sukhaṁ svapiti śēṣatanau ramēśaḥ || 4 ||
śrēyaskarīti varadēti dayāparēti
vēdōdarēti vidhiśaṅkara pūjitēti |
vāṇīti śambhuramaṇīti ca tāriṇīti
śrīdēśikēndra karuṇēti gr̥ṇāmi nityam || 5 ||
śrēyaskarī prakaṭamēva tavābhidhānaṁ
yatrāsti tatra ravivatprathamānavīryaṁ |
brahmēndrarudramarudādi gr̥hāṇi saukhyaiḥ
pūrṇāni nāmamahimā prathitastrilōkyām || 6 ||
śrēyaskari praṇatavatsalatā tvayīti
vācaṁ śr̥ṇuṣva saralāṁ sarasāṁ ca satyām |
bhaktyā natō:’smi vinatō:’smi sumaṅgalē tvat-
pādāmbujē praṇihitē mayi sannidhatsva || 7 ||
śrēyaskarīcaraṇasēvanatatparēṇa
kr̥ṣṇēna bhikṣuvapuṣā racitaṁ paṭhēdyaḥ |
tasya prasīdati surārivimardanīya-
mambā tanōti sadanēṣu sumaṅgalāni || 8 ||
yathāmati kr̥tastutau mudamupaiti mātā na kiṁ
yathāvi bhavadānatō mudamupaiti pātraṁ na kiṁ |
bhavāni tava saṁstutiṁ viracituṁ nacāhaṁ
kṣamastathāpi mudamēṣyasi pradiśasīṣṭamamba tvarāt || 9 ||
iti śrēyaskarī stōtram ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.